Ⅰ hē bhrātaraḥ, asmatpitr̥puruṣānadhi yūyaṁ yadajñātā na tiṣṭhatēti mama vāñchā, tē sarvvē mēghādhaḥsthitā babhūvuḥ sarvvē samudramadhyēna vavrajuḥ,
Ⅱ sarvvē mūsāmuddiśya mēghasamudrayō rmajjitā babhūvuḥ
Ⅲ sarvva ēkam ātmikaṁ bhakṣyaṁ bubhujira ēkam ātmikaṁ pēyaṁ papuśca
Ⅳ yatastē'nucarata ātmikād acalāt labdhaṁ tōyaṁ papuḥ sō'calaḥ khrīṣṭaēva|
Ⅴ tathā satyapi tēṣāṁ madhyē'dhikēṣu lōkēṣvīśvarō na santutōṣēti hētōstē prantarē nipātitāḥ|
Ⅵ ētasmin tē 'smākaṁ nidarśanasvarūpā babhūvuḥ; atastē yathā kutsitābhilāṣiṇō babhūvurasmābhistathā kutsitābhilāṣibhi rna bhavitavyaṁ|
Ⅶ likhitamāstē, lōkā bhōktuṁ pātuñcōpaviviśustataḥ krīḍitumutthitā itayanēna prakārēṇa tēṣāṁ kaiścid yadvad dēvapūjā kr̥tā yuṣmābhistadvat na kriyatāṁ|
Ⅷ aparaṁ tēṣāṁ kaiścid yadvad vyabhicāraḥ kr̥tastēna caikasmin dinē trayōviṁśatisahasrāṇi lōkā nipātitāstadvad asmābhi rvyabhicārō na karttavyaḥ|
Ⅸ tēṣāṁ kēcid yadvat khrīṣṭaṁ parīkṣitavantastasmād bhujaṅgai rnaṣṭāśca tadvad asmābhiḥ khrīṣṭō na parīkṣitavyaḥ|
Ⅹ tēṣāṁ kēcid yathā vākkalahaṁ kr̥tavantastatkāraṇāt hantrā vināśitāśca yuṣmābhistadvad vākkalahō na kriyatāṁ|
Ⅺ tān prati yānyētāni jaghaṭirē tānyasmākaṁ nidarśanāni jagataḥ śēṣayugē varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ|
Ⅻ ataēva yaḥ kaścid susthiraṁmanyaḥ sa yanna patēt tatra sāvadhānō bhavatu|
ⅩⅢ mānuṣikaparīkṣātiriktā kāpi parīkṣā yuṣmān nākrāmat, īśvaraśca viśvāsyaḥ sō'tiśaktyāṁ parīkṣāyāṁ patanāt yuṣmān rakṣiṣyati, parīkṣā ca yad yuṣmābhiḥ sōḍhuṁ śakyatē tadarthaṁ tayā saha nistārasya panthānaṁ nirūpayiṣyati|
ⅩⅣ hē priyabhrātaraḥ, dēvapūjātō dūram apasarata|
ⅩⅤ ahaṁ yuṣmān vijñān matvā prabhāṣē mayā yat kathyatē tad yuṣmābhi rvivicyatāṁ|
ⅩⅥ yad dhanyavādapātram asmābhi rdhanyaṁ gadyatē tat kiṁ khrīṣṭasya śōṇitasya sahabhāgitvaṁ nahi? yaśca pūpō'smābhi rbhajyatē sa kiṁ khrīṣṭasya vapuṣaḥ sahabhāgitvaṁ nahi?
ⅩⅦ vayaṁ bahavaḥ santō'pyēkapūpasvarūpā ēkavapuḥsvarūpāśca bhavāmaḥ, yatō vayaṁ sarvva ēkapūpasya sahabhāginaḥ|
ⅩⅧ yūyaṁ śārīrikam isrāyēlīyavaṁśaṁ nirīkṣadhvaṁ| yē balīnāṁ māṁsāni bhuñjatē tē kiṁ yajñavēdyāḥ sahabhāginō na bhavanti?
ⅩⅨ ityanēna mayā kiṁ kathyatē? dēvatā vāstavikī dēvatāyai balidānaṁ vā vāstavikaṁ kiṁ bhavēt?
ⅩⅩ tannahi kintu bhinnajātibhi ryē balayō dīyantē ta īśvarāya tannahi bhūtēbhyaēva dīyantē tasmād yūyaṁ yad bhūtānāṁ sahabhāginō bhavathētyahaṁ nābhilaṣāmi|
ⅩⅪ prabhōḥ kaṁsēna bhūtānāmapi kaṁsēna pānaṁ yuṣmābhirasādhyaṁ; yūyaṁ prabhō rbhōjyasya bhūtānāmapi bhōjyasya sahabhāginō bhavituṁ na śaknutha|
ⅩⅫ vayaṁ kiṁ prabhuṁ sparddhiṣyāmahē? vayaṁ kiṁ tasmād balavantaḥ?
ⅩⅩⅢ māṁ prati sarvvaṁ karmmāpratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ sarvvam apratiṣiddhaṁ kintu na sarvvaṁ niṣṭhājanakaṁ|
ⅩⅩⅣ ātmahitaḥ kēnāpi na cēṣṭitavyaḥ kintu sarvvaiḥ parahitaścēṣṭitavyaḥ|
ⅩⅩⅤ āpaṇē yat krayyaṁ tad yuṣmābhiḥ saṁvēdasyārthaṁ kimapi na pr̥ṣṭvā bhujyatāṁ
ⅩⅩⅥ yataḥ pr̥thivī tanmadhyasthañca sarvvaṁ paramēśvarasya|
ⅩⅩⅦ aparam aviśvāsilōkānāṁ kēnacit nimantritā yūyaṁ yadi tatra jigamiṣatha tarhi tēna yad yad upasthāpyatē tad yuṣmābhiḥ saṁvēdasyārthaṁ kimapi na pr̥ṣṭvā bhujyatāṁ|
ⅩⅩⅧ kintu tatra yadi kaścid yuṣmān vadēt bhakṣyamētad dēvatāyāḥ prasāda iti tarhi tasya jñāpayituranurōdhāt saṁvēdasyārthañca tad yuṣmābhi rna bhōktavyaṁ| pr̥thivī tanmadhyasthañca sarvvaṁ paramēśvarasya,
ⅩⅩⅨ satyamētat, kintu mayā yaḥ saṁvēdō nirddiśyatē sa tava nahi parasyaiva|
ⅩⅩⅩ anugrahapātrēṇa mayā dhanyavādaṁ kr̥tvā yad bhujyatē tatkāraṇād ahaṁ kutō nindiṣyē?
ⅩⅩⅪ tasmād bhōjanaṁ pānam anyadvā karmma kurvvadbhi ryuṣmābhiḥ sarvvamēvēśvarasya mahimnaḥ prakāśārthaṁ kriyatāṁ|
ⅩⅩⅫ yihūdīyānāṁ bhinnajātīyānām īśvarasya samājasya vā vighnajanakai ryuṣmābhi rna bhavitavyaṁ|
ⅩⅩⅩⅢ ahamapyātmahitam acēṣṭamānō bahūnāṁ paritrāṇārthaṁ tēṣāṁ hitaṁ cēṣṭamānaḥ sarvvaviṣayē sarvvēṣāṁ tuṣṭikarō bhavāmītyanēnāhaṁ yadvat khrīṣṭasyānugāmī tadvad yūyaṁ mamānugāminō bhavata|