ⅩⅤ
Ⅰ hē bhrātaraḥ, yaḥ susaṁvādō mayā yuṣmatsamīpē nivēditō yūyañca yaṁ gr̥hītavanta āśritavantaśca taṁ puna ryuṣmān vijñāpayāmi|
Ⅱ yuṣmākaṁ viśvāsō yadi vitathō na bhavēt tarhi susaṁvādayuktāni mama vākyāni smaratāṁ yuṣmākaṁ tēna susaṁvādēna paritrāṇaṁ jāyatē|
Ⅲ yatō'haṁ yad yat jñāpitastadanusārāt yuṣmāsu mukhyāṁ yāṁ śikṣāṁ samārpayaṁ sēyaṁ, śāstrānusārāt khrīṣṭō'smākaṁ pāpamōcanārthaṁ prāṇān tyaktavān,
Ⅳ śmaśānē sthāpitaśca tr̥tīyadinē śāstrānusārāt punarutthāpitaḥ|
Ⅴ sa cāgrē kaiphai tataḥ paraṁ dvādaśaśiṣyēbhyō darśanaṁ dattavān|
Ⅵ tataḥ paraṁ pañcaśatādhikasaṁkhyakēbhyō bhrātr̥bhyō yugapad darśanaṁ dattavān tēṣāṁ kēcit mahānidrāṁ gatā bahutarāścādyāpi varttantē|
Ⅶ tadanantaraṁ yākūbāya tatpaścāt sarvvēbhyaḥ prēritēbhyō darśanaṁ dattavān|
Ⅷ sarvvaśēṣē'kālajātatulyō yō'haṁ, sō'hamapi tasya darśanaṁ prāptavān|
Ⅸ īśvarasya samitiṁ prati daurātmyācaraṇād ahaṁ prēritanāma dharttum ayōgyastasmāt prēritānāṁ madhyē kṣudratamaścāsmi|
Ⅹ yādr̥śō'smi tādr̥śa īśvarasyānugrahēṇaivāsmi; aparaṁ māṁ prati tasyānugrahō niṣphalō nābhavat, anyēbhyaḥ sarvvēbhyō mayādhikaḥ śramaḥ kr̥taḥ, kintu sa mayā kr̥tastannahi matsahakāriṇēśvarasyānugrahēṇaiva|
Ⅺ ataēva mayā bhavēt tai rvā bhavēt asmābhistādr̥śī vārttā ghōṣyatē saiva ca yuṣmābhi rviśvāsēna gr̥hītā|
Ⅻ mr̥tyudaśātaḥ khrīṣṭa utthāpita iti vārttā yadi tamadhi ghōṣyatē tarhi mr̥talōkānām utthiti rnāstīti vāg yuṣmākaṁ madhyē kaiścit kutaḥ kathyatē?
ⅩⅢ mr̥tānām utthiti ryadi na bhavēt tarhi khrīṣṭō'pi nōtthāpitaḥ
ⅩⅣ khrīṣṭaśca yadyanutthāpitaḥ syāt tarhyasmākaṁ ghōṣaṇaṁ vitathaṁ yuṣmākaṁ viśvāsō'pi vitathaḥ|
ⅩⅤ vayañcēśvarasya mr̥ṣāsākṣiṇō bhavāmaḥ, yataḥ khrīṣṭa stēnōtthāpitaḥ iti sākṣyam asmābhirīśvaramadhi dattaṁ kintu mr̥tānāmutthiti ryadi na bhavēt tarhi sa tēna nōtthāpitaḥ|
ⅩⅥ yatō mr̥tānāmutthiti ryati na bhavēt tarhi khrīṣṭō'pyutthāpitatvaṁ na gataḥ|
ⅩⅦ khrīṣṭasya yadyanutthāpitaḥ syāt tarhi yuṣmākaṁ viśvāsō vitathaḥ, yūyam adyāpi svapāpēṣu magnāstiṣṭhatha|
ⅩⅧ aparaṁ khrīṣṭāśritā yē mānavā mahānidrāṁ gatāstē'pi nāśaṁ gatāḥ|
ⅩⅨ khrīṣṭō yadi kēvalamihalōkē 'smākaṁ pratyāśābhūmiḥ syāt tarhi sarvvamartyēbhyō vayamēva durbhāgyāḥ|
ⅩⅩ idānīṁ khrīṣṭō mr̥tyudaśāta utthāpitō mahānidrāgatānāṁ madhyē prathamaphalasvarūpō jātaśca|
ⅩⅪ yatō yadvat mānuṣadvārā mr̥tyuḥ prādurbhūtastadvat mānuṣadvārā mr̥tānāṁ punarutthitirapi pradurbhūtā|
ⅩⅫ ādamā yathā sarvvē maraṇādhīnā jātāstathā khrīṣṭēna sarvvē jīvayiṣyantē|
ⅩⅩⅢ kintvēkaikēna janēna nijē nijē paryyāya utthātavyaṁ prathamataḥ prathamajātaphalasvarūpēna khrīṣṭēna, dvitīyatastasyāgamanasamayē khrīṣṭasya lōkaiḥ|
ⅩⅩⅣ tataḥ param antō bhaviṣyati tadānīṁ sa sarvvaṁ śāsanam adhipatitvaṁ parākramañca luptvā svapitarīśvarē rājatvaṁ samarpayiṣyati|
ⅩⅩⅤ yataḥ khrīṣṭasya ripavaḥ sarvvē yāvat tēna svapādayōradhō na nipātayiṣyantē tāvat tēnaiva rājatvaṁ karttavyaṁ|
ⅩⅩⅥ tēna vijētavyō yaḥ śēṣaripuḥ sa mr̥tyurēva|
ⅩⅩⅦ likhitamāstē sarvvāṇi tasya pādayō rvaśīkr̥tāni| kintu sarvvāṇyēva tasya vaśīkr̥tānītyuktē sati sarvvāṇi yēna tasya vaśīkr̥tāni sa svayaṁ tasya vaśībhūtō na jāta iti vyaktaṁ|
ⅩⅩⅧ sarvvēṣu tasya vaśībhūtēṣu sarvvāṇi yēna putrasya vaśīkr̥tāni svayaṁ putrō'pi tasya vaśībhūtō bhaviṣyati tata īśvaraḥ sarvvēṣu sarvva ēva bhaviṣyati|
ⅩⅩⅨ aparaṁ parētalōkānāṁ vinimayēna yē majjyantē taiḥ kiṁ lapsyatē? yēṣāṁ parētalōkānām utthitiḥ kēnāpi prakārēṇa na bhaviṣyati tēṣāṁ vinimayēna kutō majjanamapi tairaṅgīkriyatē?
ⅩⅩⅩ vayamapi kutaḥ pratidaṇḍaṁ prāṇabhītim aṅgīkurmmahē?
ⅩⅩⅪ asmatprabhunā yīśukhrīṣṭēna yuṣmattō mama yā ślāghāstē tasyāḥ śapathaṁ kr̥tvā kathayāmi dinē dinē'haṁ mr̥tyuṁ gacchāmi|
ⅩⅩⅫ iphiṣanagarē vanyapaśubhiḥ sārddhaṁ yadi laukikabhāvāt mayā yuddhaṁ kr̥taṁ tarhi tēna mama kō lābhaḥ? mr̥tānām utthiti ryadi na bhavēt tarhi, kurmmō bhōjanapānē'dya śvastu mr̥tyu rbhaviṣyati|
ⅩⅩⅩⅢ ityanēna dharmmāt mā bhraṁśadhvaṁ| kusaṁsargēṇa lōkānāṁ sadācārō vinaśyati|
ⅩⅩⅩⅣ yūyaṁ yathōcitaṁ sacaitanyāstiṣṭhata, pāpaṁ mā kurudhvaṁ, yatō yuṣmākaṁ madhya īśvarīyajñānahīnāḥ kē'pi vidyantē yuṣmākaṁ trapāyai mayēdaṁ gadyatē|
ⅩⅩⅩⅤ aparaṁ mr̥talōkāḥ katham utthāsyanti? kīdr̥śaṁ vā śarīraṁ labdhvā punarēṣyantīti vākyaṁ kaścit prakṣyati|
ⅩⅩⅩⅥ hē ajña tvayā yad bījam upyatē tad yadi na mriyēta tarhi na jīvayiṣyatē|
ⅩⅩⅩⅦ yayā mūrttyā nirgantavyaṁ sā tvayā nōpyatē kintu śuṣkaṁ bījamēva; tacca gōdhūmādīnāṁ kimapi bījaṁ bhavituṁ śaknōti|
ⅩⅩⅩⅧ īśvarēṇēva yathābhilāṣaṁ tasmai mūrtti rdīyatē, ēkaikasmai bījāya svā svā mūrttirēva dīyatē|
ⅩⅩⅩⅨ sarvvāṇi palalāni naikavidhāni santi, manuṣyapaśupakṣimatsyādīnāṁ bhinnarūpāṇi palalāni santi|
ⅩⅬ aparaṁ svargīyā mūrttayaḥ pārthivā mūrttayaśca vidyantē kintu svargīyānām ēkarūpaṁ tējaḥ pārthivānāñca tadanyarūpaṁ tējō'sti|
ⅩⅬⅠ sūryyasya tēja ēkavidhaṁ candrasya tējastadanyavidhaṁ tārāṇāñca tējō'nyavidhaṁ, tārāṇāṁ madhyē'pi tējasastāratamyaṁ vidyatē|
ⅩⅬⅡ tatra likhitamāstē yathā, ‘ādipuruṣa ādam jīvatprāṇī babhūva,’ kintvantima ādam (khrīṣṭō) jīvanadāyaka ātmā babhūva|
ⅩⅬⅢ yad upyatē tat tucchaṁ yaccōtthāsyati tad gauravānvitaṁ; yad upyatē tannirbbalaṁ yaccōtthāsyati tat śaktiyuktaṁ|
ⅩⅬⅣ yat śarīram upyatē tat prāṇānāṁ sadma, yacca śarīram utthāsyati tad ātmanaḥ sadma| prāṇasadmasvarūpaṁ śarīraṁ vidyatē, ātmasadmasvarūpamapi śarīraṁ vidyatē|
ⅩⅬⅤ tatra likhitamāstē yathā, ādipuruṣa ādam jīvatprāṇī babhūva, kintvantima ādam (khrīṣṭō) jīvanadāyaka ātmā babhūva|
ⅩⅬⅥ ātmasadma na prathamaṁ kintu prāṇasadmaiva tatpaścād ātmasadma|
ⅩⅬⅦ ādyaḥ puruṣē mr̥da utpannatvāt mr̥ṇmayō dvitīyaśca puruṣaḥ svargād āgataḥ prabhuḥ|
ⅩⅬⅧ mr̥ṇmayō yādr̥śa āsīt mr̥ṇmayāḥ sarvvē tādr̥śā bhavanti svargīyaśca yādr̥śō'sti svargīyāḥ sarvvē tādr̥śā bhavanti|
ⅩⅬⅨ mr̥ṇmayasya rūpaṁ yadvad asmābhi rdhāritaṁ tadvat svargīyasya rūpamapi dhārayiṣyatē|
Ⅼ hē bhrātaraḥ, yuṣmān prati vyāharāmi, īśvarasya rājyē raktamāṁsayōradhikārō bhavituṁ na śaknōti, akṣayatvē ca kṣayasyādhikārō na bhaviṣyati|
ⅬⅠ paśyatāhaṁ yuṣmabhyaṁ nigūḍhāṁ kathāṁ nivēdayāmi|
ⅬⅡ sarvvairasmābhi rmahānidrā na gamiṣyatē kintvantimadinē tūryyāṁ vāditāyām ēkasmin vipalē nimiṣaikamadhyē sarvvai rūpāntaraṁ gamiṣyatē, yatastūrī vādiṣyatē, mr̥talōkāścākṣayībhūtā utthāsyanti vayañca rūpāntaraṁ gamiṣyāmaḥ|
ⅬⅢ yataḥ kṣayaṇīyēnaitēna śarīrēṇākṣayatvaṁ parihitavyaṁ, maraṇādhīnēnaitēna dēhēna cāmaratvaṁ parihitavyaṁ|
ⅬⅣ ētasmin kṣayaṇīyē śarīrē 'kṣayatvaṁ gatē, ētasman maraṇādhīnē dēhē cāmaratvaṁ gatē śāstrē likhitaṁ vacanamidaṁ sētsyati, yathā, jayēna grasyatē mr̥tyuḥ|
ⅬⅤ mr̥tyō tē kaṇṭakaṁ kutra paralōka jayaḥ kka tē||
ⅬⅥ mr̥tyōḥ kaṇṭakaṁ pāpamēva pāpasya ca balaṁ vyavasthā|
ⅬⅦ īśvaraśca dhanyō bhavatu yataḥ sō'smākaṁ prabhunā yīśukhrīṣṭēnāsmān jayayuktān vidhāpayati|
ⅬⅧ atō hē mama priyabhrātaraḥ; yūyaṁ susthirā niścalāśca bhavata prabhōḥ sēvāyāṁ yuṣmākaṁ pariśramō niṣphalō na bhaviṣyatīti jñātvā prabhōḥ kāryyē sadā tatparā bhavata|