Ⅰ anantaraṁ yīśurēkadā ginēṣarathdasya tīra uttiṣṭhati, tadā lōkā īśvarīyakathāṁ śrōtuṁ tadupari prapatitāḥ|
Ⅱ tadānīṁ sa hdasya tīrasamīpē naudvayaṁ dadarśa kiñca matsyōpajīvinō nāvaṁ vihāya jālaṁ prakṣālayanti|
Ⅲ tatastayōrdvayō rmadhyē śimōnō nāvamāruhya tīrāt kiñciddūraṁ yātuṁ tasmin vinayaṁ kr̥tvā naukāyāmupaviśya lōkān prōpadiṣṭavān|
Ⅳ paścāt taṁ prastāvaṁ samāpya sa śimōnaṁ vyājahāra, gabhīraṁ jalaṁ gatvā matsyān dharttuṁ jālaṁ nikṣipa|
Ⅴ tataḥ śimōna babhāṣē, hē gurō yadyapi vayaṁ kr̥tsnāṁ yāminīṁ pariśramya matsyaikamapi na prāptāstathāpi bhavatō nidēśatō jālaṁ kṣipāmaḥ|
Ⅵ atha jālē kṣiptē bahumatsyapatanād ānāyaḥ pracchinnaḥ|
Ⅶ tasmād upakarttum anyanausthān saṅgina āyātum iṅgitēna samāhvayan tatasta āgatya matsyai rnaudvayaṁ prapūrayāmāsu ryai rnaudvayaṁ pramagnam|
Ⅷ tadā śimōnpitarastad vilōkya yīśōścaraṇayōḥ patitvā, hē prabhōhaṁ pāpī narō mama nikaṭād bhavān yātu, iti kathitavān|
Ⅸ yatō jālē patitānāṁ matsyānāṁ yūthāt śimōn tatsaṅginaśca camatkr̥tavantaḥ; śimōnaḥ sahakāriṇau sivadēḥ putrau yākūb yōhan cēmau tādr̥śau babhūvatuḥ|
Ⅹ tadā yīśuḥ śimōnaṁ jagāda mā bhaiṣīradyārabhya tvaṁ manuṣyadharō bhaviṣyasi|
Ⅺ anantaraṁ sarvvāsu nausu tīram ānītāsu tē sarvvān parityajya tasya paścādgāminō babhūvuḥ|
Ⅻ tataḥ paraṁ yīśau kasmiṁścit purē tiṣṭhati jana ēkaḥ sarvvāṅgakuṣṭhastaṁ vilōkya tasya samīpē nyubjaḥ patitvā savinayaṁ vaktumārēbhē, hē prabhō yadi bhavānicchati tarhi māṁ pariṣkarttuṁ śaknōti|
ⅩⅢ tadānīṁ sa pāṇiṁ prasāryya tadaṅgaṁ spr̥śan babhāṣē tvaṁ pariṣkriyasvēti mamēcchāsti tatastatkṣaṇaṁ sa kuṣṭhāt muktaḥ|
ⅩⅣ paścāt sa tamājñāpayāmāsa kathāmimāṁ kasmaicid akathayitvā yājakasya samīpañca gatvā svaṁ darśaya, lōkēbhyō nijapariṣkr̥tatvasya pramāṇadānāya mūsājñānusārēṇa dravyamutmr̥jasva ca|
ⅩⅤ tathāpi yīśōḥ sukhyāti rbahu vyāptumārēbhē kiñca tasya kathāṁ śrōtuṁ svīyarōgēbhyō mōktuñca lōkā ājagmuḥ|
ⅩⅥ atha sa prāntaraṁ gatvā prārthayāñcakrē|
ⅩⅦ aparañca ēkadā yīśurupadiśati, ētarhi gālīlyihūdāpradēśayōḥ sarvvanagarēbhyō yirūśālamaśca kiyantaḥ phirūśilōkā vyavasthāpakāśca samāgatya tadantikē samupaviviśuḥ, tasmin kālē lōkānāmārōgyakāraṇāt prabhōḥ prabhāvaḥ pracakāśē|
ⅩⅧ paścāt kiyantō lōkā ēkaṁ pakṣāghātinaṁ khaṭvāyāṁ nidhāya yīśōḥ samīpamānētuṁ sammukhē sthāpayituñca vyāpriyanta|
ⅩⅨ kintu bahujananivahasamvādhāt na śaknuvantō gr̥hōpari gatvā gr̥hapr̥ṣṭhaṁ khanitvā taṁ pakṣāghātinaṁ sakhaṭvaṁ gr̥hamadhyē yīśōḥ sammukhē 'varōhayāmāsuḥ|
ⅩⅩ tadā yīśustēṣām īdr̥śaṁ viśvāsaṁ vilōkya taṁ pakṣāghātinaṁ vyājahāra, hē mānava tava pāpamakṣamyata|
ⅩⅪ tasmād adhyāpakāḥ phirūśinaśca cittairitthaṁ pracintitavantaḥ, ēṣa jana īśvaraṁ nindati kōyaṁ? kēvalamīśvaraṁ vinā pāpaṁ kṣantuṁ kaḥ śaknōti?
ⅩⅫ tadā yīśustēṣām itthaṁ cintanaṁ viditvā tēbhyōkathayad yūyaṁ manōbhiḥ kutō vitarkayatha?
ⅩⅩⅢ tava pāpakṣamā jātā yadvā tvamutthāya vraja ētayō rmadhyē kā kathā sukathyā?
ⅩⅩⅣ kintu pr̥thivyāṁ pāpaṁ kṣantuṁ mānavasutasya sāmarthyamastīti yathā yūyaṁ jñātuṁ śaknutha tadarthaṁ (sa taṁ pakṣāghātinaṁ jagāda) uttiṣṭha svaśayyāṁ gr̥hītvā gr̥haṁ yāhīti tvāmādiśāmi|
ⅩⅩⅤ tasmāt sa tatkṣaṇam utthāya sarvvēṣāṁ sākṣāt nijaśayanīyaṁ gr̥hītvā īśvaraṁ dhanyaṁ vadan nijanivēśanaṁ yayau|
ⅩⅩⅥ tasmāt sarvvē vismaya prāptā manaḥsu bhītāśca vayamadyāsambhavakāryyāṇyadarśāma ityuktvā paramēśvaraṁ dhanyaṁ prōditāḥ|
ⅩⅩⅦ tataḥ paraṁ bahirgacchan karasañcayasthānē lēvināmānaṁ karasañcāyakaṁ dr̥ṣṭvā yīśustamabhidadhē mama paścādēhi|
ⅩⅩⅧ tasmāt sa tatkṣaṇāt sarvvaṁ parityajya tasya paścādiyāya|
ⅩⅩⅨ anantaraṁ lēvi rnijagr̥hē tadarthaṁ mahābhōjyaṁ cakāra, tadā taiḥ sahānēkē karasañcāyinastadanyalōkāśca bhōktumupaviviśuḥ|
ⅩⅩⅩ tasmāt kāraṇāt caṇḍālānāṁ pāpilōkānāñca saṅgē yūyaṁ kutō bhaṁgdhvē pivatha cēti kathāṁ kathayitvā phirūśinō'dhyāpakāśca tasya śiṣyaiḥ saha vāgyuddhaṁ karttumārēbhirē|
ⅩⅩⅪ tasmād yīśustān pratyavōcad arōgalōkānāṁ cikitsakēna prayōjanaṁ nāsti kintu sarōgāṇāmēva|
ⅩⅩⅫ ahaṁ dhārmmikān āhvātuṁ nāgatōsmi kintu manaḥ parāvarttayituṁ pāpina ēva|
ⅩⅩⅩⅢ tatastē prōcuḥ, yōhanaḥ phirūśināñca śiṣyā vāraṁvāram upavasanti prārthayantē ca kintu tava śiṣyāḥ kutō bhuñjatē pivanti ca?
ⅩⅩⅩⅣ tadā sa tānācakhyau varē saṅgē tiṣṭhati varasya sakhigaṇaṁ kimupavāsayituṁ śaknutha?
ⅩⅩⅩⅤ kintu yadā tēṣāṁ nikaṭād varō nēṣyatē tadā tē samupavatsyanti|
ⅩⅩⅩⅥ sōparamapi dr̥ṣṭāntaṁ kathayāmbabhūva purātanavastrē kōpi nutanavastraṁ na sīvyati yatastēna sēvanēna jīrṇavastraṁ chidyatē, nūtanapurātanavastrayō rmēlañca na bhavati|
ⅩⅩⅩⅦ purātanyāṁ kutvāṁ kōpi nutanaṁ drākṣārasaṁ na nidadhāti, yatō navīnadrākṣārasasya tējasā purātanī kutū rvidīryyatē tatō drākṣārasaḥ patati kutūśca naśyati|
ⅩⅩⅩⅧ tatō hētō rnūtanyāṁ kutvāṁ navīnadrākṣārasaḥ nidhātavyastēnōbhayasya rakṣā bhavati|
ⅩⅩⅩⅨ aparañca purātanaṁ drākṣārasaṁ pītvā kōpi nūtanaṁ na vāñchati, yataḥ sa vakti nūtanāt purātanam praśastam|