Ⅰ mama prathama ādēśō'yaṁ, prārthanāvinayanivēdanadhanyavādāḥ karttavyāḥ,
Ⅱ sarvvēṣāṁ mānavānāṁ kr̥tē viśēṣatō vayaṁ yat śāntatvēna nirvvirōdhatvēna cēścarabhaktiṁ vinītatvañcācarantaḥ kālaṁ yāpayāmastadarthaṁ nr̥patīnām uccapadasthānāñca kr̥tē tē karttavyāḥ|
Ⅲ yatō'smākaṁ tārakasyēśvarasya sākṣāt tadēvōttamaṁ grāhyañca bhavati,
Ⅳ sa sarvvēṣāṁ mānavānāṁ paritrāṇaṁ satyajñānaprāptiñcēcchati|
Ⅴ yata ēkō'dvitīya īśvarō vidyatē kiñcēśvarē mānavēṣu caikō 'dvitīyō madhyasthaḥ
Ⅵ sa narāvatāraḥ khrīṣṭō yīśu rvidyatē yaḥ sarvvēṣāṁ muktē rmūlyam ātmadānaṁ kr̥tavān| ētēna yēna pramāṇēnōpayuktē samayē prakāśitavyaṁ,
Ⅶ tadghōṣayitā dūtō viśvāsē satyadharmmē ca bhinnajātīyānām upadēśakaścāhaṁ nyayūjyē, ētadahaṁ khrīṣṭasya nāmnā yathātathyaṁ vadāmi nānr̥taṁ kathayāmi|
Ⅷ atō mamābhimatamidaṁ puruṣaiḥ krōdhasandēhau vinā pavitrakarān uttōlya sarvvasmin sthānē prārthanā kriyatāṁ|
Ⅸ tadvat nāryyō'pi salajjāḥ saṁyatamanasaśca satyō yōgyamācchādanaṁ paridadhatu kiñca kēśasaṁskāraiḥ kaṇakamuktābhi rmahārghyaparicchadaiścātmabhūṣaṇaṁ na kurvvatyaḥ
Ⅹ svīkr̥tēśvarabhaktīnāṁ yōṣitāṁ yōgyaiḥ satyarmmabhiḥ svabhūṣaṇaṁ kurvvatāṁ|
Ⅺ nārī sampūrṇavinītatvēna nirvirōdhaṁ śikṣatāṁ|
Ⅻ nāryyāḥ śikṣādānaṁ puruṣāyājñādānaṁ vāhaṁ nānujānāmi tayā nirvvirōेdhatvam ācaritavyaṁ|
ⅩⅢ yataḥ prathamam ādamastataḥ paraṁ havāyāḥ sr̥ṣṭi rbabhūva|
ⅩⅣ kiñcādam bhrāntiyuktō nābhavat yōṣidēva bhrāntiyuktā bhūtvātyācāriṇī babhūva|
ⅩⅤ tathāpi nārīgaṇō yadi viśvāsē prēmni pavitratāyāṁ saṁyatamanasi ca tiṣṭhati tarhyapatyaprasavavartmanā paritrāṇaṁ prāpsyati|