तीतं पत्रं   
Ⅰ
Ⅰ अनन्तजीवनस्याशातो जाताया ईश्वरभक्ते र्योग्यस्य सत्यमतस्य यत् तत्वज् नानं यश्च विश्वास ईश्वरस्याभिरुचितलोकै र्लभ्यते तदर्थं   
Ⅱ यीशुख्रीष्टस्य प्रेरित ईश्वरस्य दासः पौलोऽहं साधारणविश्वासात् मम प्रकृतं धर्म्मपुत्रं तीतं प्रति लिखमि।   
Ⅲ निष्कपट ईश्वर आदिकालात् पूर्व्वं तत् जीवनं प्रतिज् नातवान् स्वनिरूपितसमये च घोषणया तत् प्रकाशितवान्।   
Ⅳ मम त्रातुरीश्वरस्याज् नया च तस्य घोषणं मयि समर्पितम् अभूत्। अस्माकं तात ईश्वरः परित्राता प्रभु र्यीशुख्रीष्टश्च तुभ्यम् अनुग्रहं दयां शान्ति न्च वितरतु।   
Ⅴ त्वं यद् असम्पूर्णकार्य्याणि सम्पूरये र्मदीयादेशाच्च प्रतिनगरं प्राचीनगणान् नियोजयेस्तदर्थमहं त्वां क्रीत्युपद्वीपे स्थापयित्वा गतवान्।   
Ⅵ तस्माद् यो नरो .अनिन्दित एकस्या योषितः स्वामी विश्वासिनाम् अपचयस्यावाध्यत्वस्य वा दोषेणालिप्ताना न्च सन्तानानां जनको भवति स एव योग्यः।   
Ⅶ यतो हेतोरद्यक्षेणेश्वरस्य गृहाद्यक्षेणेवानिन्दनीयेन भवितव्यं। तेन स्वेच्छाचारिणा क्रोधिना पानासक्तेन प्रहारकेण लोभिना वा न भवितव्यं   
Ⅷ किन्त्वतिथिसेवकेन सल्लोकानुरागिणा विनीतेन न्याय्येन धार्म्मिकेण जितेन्द्रियेण च भवितव्यं,   
Ⅸ उपदेशे च विश्वस्तं वाक्यं तेन धारितव्यं यतः स यद् यथार्थेनोपदेशेन लोकान् विनेतुं विघ्नकारिणश्च निरुत्तरान् कर्त्तुं शक्नुयात् तद् आवश्यकं।   
Ⅹ यतस्ते बहवो .अवाध्या अनर्थकवाक्यवादिनः प्रव न्चकाश्च सन्ति विशेषतश्छिन्नत्वचां मध्ये केचित् तादृशा लोकाः सन्ति।   
Ⅺ तेषा न्च वाग्रोध आवश्यको यतस्ते कुत्सितलाभस्याशयानुचितानि वाक्यानि शिक्षयन्तो निखिलपरिवाराणां सुमतिं नाशयन्ति।   
Ⅻ तेषां स्वदेशीय एको भविष्यद्वादी वचनमिदमुक्तवान्, यथा, क्रीतीयमानवाः सर्व्वे सदा कापट्यवादिनः। हिंस्रजन्तुसमानास्ते .अलसाश्चोदरभारतः॥   
ⅩⅢ साक्ष्यमेतत् तथ्यं, अतोे हेतोस्त्वं तान् गाढं भर्त्सय ते च यथा विश्वासे स्वस्था भवेयु   
ⅩⅣ र्यिहूदीयोपाख्यानेषु सत्यमतभ्रष्टानां मानवानाम् आज् नासु च मनांसि न निवेशयेयुस्तथादिश।   
ⅩⅤ शुचीनां कृते सर्व्वाण्येव शुचीनि भवन्ति किन्तु कल ण्कितानाम् अविश्वासिना न्च कृते शुचि किमपि न भवति यतस्तेषां बुद्धयः संवेदाश्च कल ण्किताः सन्ति।   
ⅩⅥ ईश्वरस्य j नानं ते प्रतिजानन्ति किन्तु कर्म्मभिस्तद् अन ण्गीकुर्व्वते यतस्ते गर्हिता अनाज् नाग्राहिणः सर्व्वसत्कर्म्मणश्चायोग्याः सन्ति।