Ⅳ
 Ⅰ aparañca vayaṁ karuṇābhājo bhūtvā yad etat paricārakapadam alabhāmahi nātra klāmyāmaḥ,   
 Ⅱ kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśaneneśvarasya sākṣāt sarvvamānavānāṁ saṁvedagocare svān praśaṁsanīyān darśayāmaḥ|   
 Ⅲ asmābhi rghoṣitaḥ susaṁvādo yadi pracchannaḥ; syāt tarhi ye vinaṁkṣyanti teṣāmeva dṛṣṭitaḥ sa pracchannaḥ;   
 Ⅳ yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tejasaḥ susaṁvādasya prabhā yat tān na dīpayet tadartham iha lokasya devo'viśvāsināṁ jñānanayanam andhīkṛtavān etasyodāharaṇaṁ te bhavanti|   
 Ⅴ vayaṁ svān ghoṣayāma iti nahi kintu khrīṣṭaṁ yīśuṁ prabhumevāsmāṁśca yīśoḥ kṛte yuṣmākaṁ paricārakān ghoṣayāmaḥ|   
 Ⅵ ya īśvaro madhyetimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatejaso jñānaprabhāyā udayārtham asmākam antaḥkaraṇeṣu dīpitavān|   
 Ⅶ aparaṁ tad dhanam asmābhi rmṛṇmayeṣu bhājaneṣu dhāryyate yataḥ sādbhutā śakti rnāsmākaṁ kintvīśvarasyaiveti jñātavyaṁ|   
 Ⅷ vayaṁ pade pade pīḍyāmahe kintu nāvasīdāmaḥ, vayaṁ vyākulāḥ santo'pi nirupāyā na bhavāmaḥ;   
 Ⅸ vayaṁ pradrāvyamānā api na klāmyāmaḥ, nipātitā api na vinaśyāmaḥ|   
 Ⅹ asmākaṁ śarīre khrīṣṭasya jīvanaṁ yat prakāśeta tadarthaṁ tasmin śarīre yīśo rmaraṇamapi dhārayāmaḥ|   
 Ⅺ yīśo rjīvanaṁ yad asmākaṁ marttyadehe prakāśeta tadarthaṁ jīvanto vayaṁ yīśoḥ kṛte nityaṁ mṛtyau samarpyāmahe|   
 Ⅻ itthaṁ vayaṁ mṛtyākrāntā yūyañca jīvanākrāntāḥ|   
 ⅩⅢ viśvāsakāraṇādeva samabhāṣi mayā vacaḥ| iti yathā śāstre likhitaṁ tathaivāsmābhirapi viśvāsajanakam ātmānaṁ prāpya viśvāsaḥ kriyate tasmācca vacāṁsi bhāṣyante|   
 ⅩⅣ prabhu ryīśu ryenotthāpitaḥ sa yīśunāsmānapyutthāpayiṣyati yuṣmābhiḥ sārddhaṁ svasamīpa upasthāpayiṣyati ca, vayam etat jānīmaḥ|   
 ⅩⅤ ataeva yuṣmākaṁ hitāya sarvvameva bhavati tasmād bahūnāṁ pracurānuुgrahaprāpte rbahulokānāṁ dhanyavādeneśvarasya mahimā samyak prakāśiṣyate|   
 ⅩⅥ tato heto rvayaṁ na klāmyāmaḥ kintu bāhyapuruṣo yadyapi kṣīyate tathāpyāntarikaḥ puruṣo dine dine nūtanāyate|   
 ⅩⅦ kṣaṇamātrasthāyi yadetat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyenāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati,   
 ⅩⅧ yato vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yato hetoḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ|