Ⅴ
 Ⅰ aparam asmākam etasmin pārthive dūṣyarūpe veśmani jīrṇe satīśvareṇa nirmmitam akarakṛtam asmākam anantakālasthāyi veśmaikaṁ svarge vidyata iti vayaṁ jānīmaḥ|   
 Ⅱ yato hetoretasmin veśmani tiṣṭhanto vayaṁ taṁ svargīyaṁ vāsaṁ paridhātum ākāṅkṣyamāṇā niḥśvasāmaḥ|   
 Ⅲ tathāpīdānīmapi vayaṁ tena na nagnāḥ kintu parihitavasanā manyāmahe|   
 Ⅳ etasmin dūṣye tiṣṭhanato vayaṁ kliśyamānā niḥśvasāmaḥ, yato vayaṁ vāsaṁ tyaktum icchāmastannahi kintu taṁ dvitīyaṁ vāsaṁ paridhātum icchāmaḥ, yatastathā kṛte jīvanena martyaṁ grasiṣyate|   
 Ⅴ etadarthaṁ vayaṁ yena sṛṣṭāḥ sa īśvara eva sa cāsmabhyaṁ satyaṅkārasya paṇasvarūpam ātmānaṁ dattavān|   
 Ⅵ ataeva vayaṁ sarvvadotsukā bhavāmaḥ kiñca śarīre yāvad asmābhi rnyuṣyate tāvat prabhuto dūre proṣyata iti jānīmaḥ,   
 Ⅶ yato vayaṁ dṛṣṭimārge na carāmaḥ kintu viśvāsamārge|   
 Ⅷ aparañca śarīrād dūre pravastuṁ prabhoḥ sannidhau nivastuñcākāṅkṣyamāṇā utsukā bhavāmaḥ|   
 Ⅸ tasmādeva kāraṇād vayaṁ tasya sannidhau nivasantastasmād dūre pravasanto vā tasmai rocituṁ yatāmahe|   
 Ⅹ yasmāt śarīrāvasthāyām ekaikena kṛtānāṁ karmmaṇāṁ śubhāśubhaphalaprāptaye sarvvaismābhiḥ khrīṣṭasya vicārāsanasammukha upasthātavyaṁ|   
 Ⅺ ataeva prabho rbhayānakatvaṁ vijñāya vayaṁ manujān anunayāmaḥ kiñceśvarasya gocare saprakāśā bhavāmaḥ, yuṣmākaṁ saṁvedagocare'pi saprakāśā bhavāma ityāśaṁsāmahe|   
 Ⅻ anena vayaṁ yuṣmākaṁ sannidhau punaḥ svān praśaṁsāma iti nahi kintu ye mano vinā mukhaiḥ ślāghante tebhyaḥ pratyuttaradānāya yūyaṁ yathāsmābhiḥ ślāghituṁ śaknutha tādṛśam upāyaṁ yuṣmabhyaṁ vitarāmaḥ|   
 ⅩⅢ yadi vayaṁ hatajñānā bhavāmastarhi tad īśvarārthakaṁ yadi ca sajñānā bhavāmastarhi tad yuṣmadarthakaṁ|   
 ⅩⅣ vayaṁ khrīṣṭasya premnā samākṛṣyāmahe yataḥ sarvveṣāṁ vinimayena yadyeko jano'mriyata tarhi te sarvve mṛtā ityāsmābhi rbudhyate|   
 ⅩⅤ aparañca ye jīvanti te yat svārthaṁ na jīvanti kintu teṣāṁ kṛte yo jano mṛtaḥ punarutthāpitaśca tamuddiśya yat jīvanti tadarthameva sa sarvveṣāṁ kṛte mṛtavān|   
 ⅩⅥ ato hetoritaḥ paraṁ ko'pyasmābhi rjātito na pratijñātavyaḥ|yadyapi pūrvvaṁ khrīṣṭo jātito'smābhiḥ pratijñātastathāpīdānīṁ jātitaḥ puna rna pratijñāyate|   
 ⅩⅦ kenacit khrīṣṭa āśrite nūtanā sṛṣṭi rbhavati purātanāni lupyante paśya nikhilāni navīnāni bhavanti|   
 ⅩⅧ sarvvañcaitad īśvarasya karmma yato yīśukhrīṣṭena sa evāsmān svena sārddhaṁ saṁhitavān sandhānasambandhīyāṁ paricaryyām asmāsu samarpitavāṁśca|   
 ⅩⅨ yataḥ īśvaraḥ khrīṣṭam adhiṣṭhāya jagato janānām āgāṁsi teṣām ṛṇamiva na gaṇayan svena sārddhaṁ tān saṁhitavān sandhivārttām asmāsu samarpitavāṁśca|   
 ⅩⅩ ato vayaṁ khrīṣṭasya vinimayena dautyaṁ karmma sampādayāmahe, īśvaraścāsmābhi ryuṣmān yāyācyate tataḥ khrīṣṭasya vinimayena vayaṁ yuṣmān prārthayāmahe yūyamīśvareṇa sandhatta|   
 ⅩⅪ yato vayaṁ tena yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpena saha yasya jñāteyaṁ nāsīt sa eva tenāsmākaṁ vinimayena pāpaḥ kṛtaḥ|