philōmōnaṁ patraṁ
Ⅰ khrīṣṭasya yīśō rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmōnaṁ
Ⅱ priyām āppiyāṁ sahasēnām ārkhippaṁ philīmōnasya gr̥hē sthitāṁ samitiñca prati patraṁ likhataḥ|
Ⅲ asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati śāntim anugrahañca kriyāstāṁ|
Ⅳ prabhuṁ yīśuṁ prati sarvvān pavitralōkān prati ca tava prēmaviśvāsayō rvr̥ttāntaṁ niśamyāhaṁ
Ⅴ prārthanāsamayē tava nāmōccārayan nirantaraṁ mamēśvaraṁ dhanyaṁ vadāmi|
Ⅵ asmāsu yadyat saujanyaṁ vidyatē tat sarvvaṁ khrīṣṭaṁ yīśuṁ yat prati bhavatīti jñānāya tava viśvāsamūlikā dānaśīlatā yat saphalā bhavēt tadaham icchāmi|
Ⅶ hē bhrātaḥ, tvayā pavitralōkānāṁ prāṇa āpyāyitā abhavan ētasmāt tava prēmnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|
Ⅷ tvayā yat karttavyaṁ tat tvām ājñāpayituṁ yadyapyahaṁ khrīṣṭēnātīvōtsukō bhavēyaṁ tathāpi vr̥ddha
Ⅸ idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūtō yaḥ paulaḥ sō'haṁ tvāṁ vinētuṁ varaṁ manyē|
Ⅹ ataḥ śr̥ṅkhalabaddhō'haṁ yamajanayaṁ taṁ madīyatanayam ōnīṣimam adhi tvāṁ vinayē|
Ⅺ sa pūrvvaṁ tavānupakāraka āsīt kintvidānīṁ tava mama cōpakārī bhavati|
Ⅻ tamēvāhaṁ tava samīpaṁ prēṣayāmi, atō madīyaprāṇasvarūpaḥ sa tvayānugr̥hyatāṁ|
ⅩⅢ susaṁvādasya kr̥tē śr̥ṅkhalabaddhō'haṁ paricārakamiva taṁ svasannidhau varttayitum aicchaṁ|
ⅩⅣ kintu tava saujanyaṁ yad balēna na bhūtvā svēcchāyāḥ phalaṁ bhavēt tadarthaṁ tava sammatiṁ vinā kimapi karttavyaṁ nāmanyē|
ⅩⅤ kō jānāti kṣaṇakālārthaṁ tvattastasya vicchēdō'bhavad ētasyāyam abhiprāyō yat tvam anantakālārthaṁ taṁ lapsyasē
ⅩⅥ puna rdāsamiva lapsyasē tannahi kintu dāsāt śrēṣṭhaṁ mama priyaṁ tava ca śārīrikasambandhāt prabhusambandhācca tatō'dhikaṁ priyaṁ bhrātaramiva|
ⅩⅦ atō hētō ryadi māṁ sahabhāginaṁ jānāsi tarhi māmiva tamanugr̥hāṇa|
ⅩⅧ tēna yadi tava kimapyaparāddhaṁ tubhyaṁ kimapi dhāryyatē vā tarhi tat mamēti viditvā gaṇaya|
ⅩⅨ ahaṁ tat pariśōtsyāmi, ētat paulō'haṁ svahastēna likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ nēcchāmi|
ⅩⅩ bhō bhrātaḥ, prabhōḥ kr̥tē mama vāñchāṁ pūraya khrīṣṭasya kr̥tē mama prāṇān āpyāyaya|
ⅩⅪ tavājñāgrāhitvē viśvasya mayā ētat likhyatē mayā yaducyatē tatō'dhikaṁ tvayā kāriṣyata iti jānāmi|
ⅩⅫ tatkaraṇasamayē madarthamapi vāsagr̥haṁ tvayā sajjīkriyatāṁ yatō yuṣmākaṁ prārthanānāṁ phalarūpō vara ivāhaṁ yuṣmabhyaṁ dāyiṣyē mamēti pratyāśā jāyatē|
ⅩⅩⅢ khrīṣṭasya yīśāḥ kr̥tē mayā saha bandiripāphrā
ⅩⅩⅣ mama sahakāriṇō mārka āriṣṭārkhō dīmā lūkaśca tvāṁ namaskāraṁ vēdayanti|
ⅩⅩⅤ asmākaṁ prabhō ryīśukhrīṣṭasyānugrahō yuṣmākam ātmanā saha bhūyāt| āmēn|