Ⅲ
 Ⅰ tē yathā dēśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇē susajjāśca bhavēyuḥ   
 Ⅱ kamapi na nindēyu rnivvirōdhinaḥ kṣāntāśca bhavēyuḥ sarvvān prati ca pūrṇaṁ mr̥dutvaṁ prakāśayēyuścēti tān ādiśa|   
 Ⅲ yataḥ pūrvvaṁ vayamapi nirbbōdhā anājñāgrāhiṇō bhrāntā nānābhilāṣāṇāṁ sukhānāñca dāsēyā duṣṭatvērṣyācāriṇō ghr̥ṇitāḥ parasparaṁ dvēṣiṇaścābhavāmaḥ|   
 Ⅳ kintvasmākaṁ trāturīśvarasya yā dayā marttyānāṁ prati ca yā prītistasyāḥ prādurbhāvē jātē   
 Ⅴ vayam ātmakr̥tēbhyō dharmmakarmmabhyastannahi kintu tasya kr̥pātaḥ punarjanmarūpēṇa prakṣālanēna pravitrasyātmanō nūtanīkaraṇēna ca tasmāt paritrāṇāṁ prāptāḥ   
 Ⅵ sa cāsmākaṁ trātrā yīśukhrīṣṭēnāsmadupari tam ātmānaṁ pracuratvēna vr̥ṣṭavān|   
 Ⅶ itthaṁ vayaṁ tasyānugrahēṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇō jātāḥ|   
 Ⅷ vākyamētad viśvasanīyam atō hētōrīśvarē yē viśvasitavantastē yathā satkarmmāṇyanutiṣṭhēyustathā tān dr̥ḍham ājñāpayēti mamābhimataṁ|tānyēvōttamāni mānavēbhyaḥ phaladāni ca bhavanti|   
 Ⅸ mūḍhēbhyaḥ praśnavaṁśāvalivivādēbhyō vyavasthāyā vitaṇḍābhyaśca nivarttasva yatastā niṣphalā anarthakāśca bhavanti|   
 Ⅹ yō janō bibhitsustam ēkavāraṁ dvirvvā prabōdhya dūrīkuru,   
 Ⅺ yatastādr̥śō janō vipathagāmī pāpiṣṭha ātmadōṣakaśca bhavatīti tvayā jñāyatāṁ|   
 Ⅻ yadāham ārttimāṁ tukhikaṁ vā tava samīpaṁ prēṣayiṣyāmi tadā tvaṁ nīkapalau mama samīpam āgantuṁ yatasva yatastatraivāhaṁ śītakālaṁ yāpayituṁ matim akārṣaṁ|   
 ⅩⅢ vyavasthāpakaḥ sīnā āpalluścaitayōḥ kasyāpyabhāvō yanna bhavēt tadarthaṁ tau yatnēna tvayā visr̥jyētāṁ|   
 ⅩⅣ aparam asmadīyalōkā yanniṣphalā na bhavēyustadarthaṁ prayōjanīyōpakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|   
 ⅩⅤ mama saṅginaḥ savvē tvāṁ namaskurvvatē| yē viśvāsād asmāsu prīyantē tān namaskuru; sarvvēṣu yuṣmāsvanugrahō bhūyāt| āmēn|