Ⅰ tataḥ paraṁ saptamadūtēna tūryyāṁ vāditāyāṁ gaganāt pr̥thivyāṁ nipatita ēkastārakō mayā dr̥ṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi|
Ⅱ tēna rasātalakūpē muktē mahāgnikuṇḍasya dhūma iva dhūmastasmāt kūpād udgataḥ| tasmāt kūpadhūmāt sūryyākāśau timirāvr̥tau|
Ⅲ tasmād dhūmāt pataṅgēṣu pr̥thivyāṁ nirgatēṣu naralōkasthavr̥ścikavat balaṁ tēbhyō'dāyi|
Ⅳ aparaṁ pr̥thivyāstr̥ṇāni haridvarṇaśākādayō vr̥kṣāśca tai rna siṁhitavyāḥ kintu yēṣāṁ bhālēṣvīśvarasya mudrāyā aṅkō nāsti kēvalaṁ tē mānavāstai rhiṁsitavyā idaṁ ta ādiṣṭāḥ|
Ⅴ parantu tēṣāṁ badhāya nahi kēvalaṁ pañca māsān yāvat yātanādānāya tēbhyaḥ sāmarthyamadāyi| vr̥ścikēna daṣṭasya mānavasya yādr̥śī yātanā jāyatē tairapi tādr̥śī yātanā pradīyatē|
Ⅵ tasmin samayē mānavā mr̥tyuṁ mr̥gayiṣyantē kintu prāptuṁ na śakṣyanti, tē prāṇān tyaktum abhilaṣiṣyanti kintu mr̥tyustēbhyō dūraṁ palāyiṣyatē|
Ⅶ tēṣāṁ pataṅgānām ākārō yuddhārthaṁ susajjitānām aśvānām ākārasya tulyaḥ, tēṣāṁ śiraḥsu suvarṇakirīṭānīva kirīṭāni vidyantē, mukhamaṇḍalāni ca mānuṣikamukhatulyāni,
Ⅷ kēśāśca yōṣitāṁ kēśānāṁ sadr̥śāḥ, dantāśca siṁhadantatulyāḥ,
Ⅸ lauhakavacavat tēṣāṁ kavacāni santi, tēṣāṁ pakṣāṇāṁ śabdō raṇāya dhāvatāmaśvarathānāṁ samūhasya śabdatulyaḥ|
Ⅹ vr̥ścikānāmiva tēṣāṁ lāṅgūlāni santi, tēṣu lāṅgūlēṣu kaṇṭakāni vidyantē, aparaṁ pañca māsān yāvat mānavānāṁ hiṁsanāya tē sāmarthyaprāptāḥ|
Ⅺ tēṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddōn yūnānīyabhāṣayā ca apalluyōn arthatō vināśaka iti|
Ⅻ prathamaḥ santāpō gatavān paśya itaḥ paramapi dvābhyāṁ santāpābhyām upasthātavyaṁ|
ⅩⅢ tataḥ paraṁ ṣaṣṭhadūtēna tūryyāṁ vāditāyām īśvarasyāntikē sthitāyāḥ suvarṇavēdyāścatuścūḍātaḥ kasyacid ravō mayāśrāvi|
ⅩⅣ sa tūrīdhāriṇaṁ ṣaṣṭhadūtam avadat, pharātākhyē mahānadē yē catvārō dūtā baddhāḥ santi tān mōcaya|
ⅩⅤ tatastaddaṇḍasya taddinasya tanmāsasya tadvatsarasya ca kr̥tē nirūpitāstē catvārō dūtā mānavānāṁ tr̥tīyāṁśasya badhārthaṁ mōcitāḥ|
ⅩⅥ aparam aśvārōhisainyānāṁ saṁkhyā mayāśrāvi, tē viṁśatikōṭaya āsan|
ⅩⅦ mayā yē 'śvā aśvārōhiṇaśca dr̥ṣṭāsta ētādr̥śāḥ, tēṣāṁ vahnisvarūpāṇi nīlaprastarasvarūpāṇi gandhakasvarūpāṇi ca varmmāṇyāsan, vājināñca siṁhamūrddhasadr̥śā mūrddhānaḥ, tēṣāṁ mukhēbhyō vahnidhūmagandhakā nirgacchanti|
ⅩⅧ ētaistribhi rdaṇḍairarthatastēṣāṁ mukhēbhyō nirgacchadbhi rvahnidhūmagandhakai rmānuṣāṇāṁ tutīyāṁśō 'ghāni|
ⅩⅨ tēṣāṁ vājināṁ balaṁ mukhēṣu lāṅgūlēṣu ca sthitaṁ, yatastēṣāṁ lāṅgūlāni sarpākārāṇi mastakaviśiṣṭāni ca tairēva tē hiṁsanti|
ⅩⅩ aparam avaśiṣṭā yē mānavā tai rdaṇḍai rna hatāstē yathā dr̥ṣṭiśravaṇagamanaśaktihīnān svarṇaraupyapittalaprastarakāṣṭhamayān vigrahān bhūtāṁśca na pūjayiṣyanti tathā svahastānāṁ kriyābhyaḥ svamanāṁsi na parāvarttitavantaḥ
ⅩⅪ svabadhakuhakavyabhicāracauryyōbhyō 'pi manāṁsi na parāvarttitavantaḥ|