Ⅹ
 Ⅰ anantaraṁ svargād avarōhan apara ēkō mahābalō dūtō mayā dr̥ṣṭaḥ, sa parihitamēghastasya śiraśca mēghadhanuṣā bhūṣitaṁ mukhamaṇḍalañca sūryyatulyaṁ caraṇau ca vahnistambhasamau|   
 Ⅱ sa svakarēṇa vistīrṇamēkaṁ kṣūdragranthaṁ dhārayati, dakṣiṇacaraṇēna samudrē vāmacaraṇēna ca sthalē tiṣṭhati|   
 Ⅲ sa siṁhagarjanavad uccaiḥsvarēṇa nyanadat ninādē kr̥tē sapta stanitāni svakīyān svanān prākāśayan|   
 Ⅳ taiḥ sapta stanitai rvākyē kathitē 'haṁ tat lēkhitum udyata āsaṁ kintu svargād vāgiyaṁ mayā śrutā sapta stanitai ryad yad uktaṁ tat mudrayāṅkaya mā likha|   
 Ⅴ aparaṁ samudramēdinyōstiṣṭhan yō dūtō mayā dr̥ṣṭaḥ sa gaganaṁ prati svadakṣiṇakaramutthāpya   
 Ⅵ aparaṁ svargād yasya ravō mayāśrāvi sa puna rmāṁ sambhāvyāvadat tvaṁ gatvā samudramēdinyōstiṣṭhatō dūtasya karāt taṁ vistīrṇa kṣudragranthaṁ gr̥hāṇa, tēna mayā dūtasamīpaṁ gatvā kathitaṁ granthō 'sau dīyatāṁ|   
 Ⅶ kintu tūrīṁ vādiṣyataḥ saptamadūtasya tūrīvādanasamaya īśvarasya guptā mantraṇā tasya dāsān bhaviṣyadvādinaḥ prati tēna susaṁvādē yathā prakāśitā tathaiva siddhā bhaviṣyati|   
 Ⅷ aparaṁ svargād yasya ravō mayāśrāvi sa puna rmāṁ sambhāṣyāvadat tvaṁ gatvā samudramēdinyōstiṣṭhatō dūtasya karāt taṁ vistīrṇaṁ kṣudragranthaṁ gr̥hāṇa,   
 Ⅸ tēna mayā dūtasamīpaṁ gatvā kathitaṁ granthō 'sau dīyatāṁ| sa mām avadat taṁ gr̥hītvā gila, tavōdarē sa tiktarasō bhaviṣyati kintu mukhē madhuvat svādu rbhaviṣyati|   
 Ⅹ tēna mayā dūtasya karād granthō gr̥hītō gilitaśca| sa tu mama mukhē madhuvat svādurāsīt kintvadanāt paraṁ mamōdarastiktatāṁ gataḥ|   
 Ⅺ tataḥ sa mām avadat bahūn jātivaṁśabhāṣāvadirājān adhi tvayā puna rbhaviṣyadvākyaṁ vaktavyaṁ|