ⅩⅣ
 Ⅰ tataḥ paraṁ nirīkṣamāṇēna mayā mēṣaśāvakō dr̥ṣṭaḥ sa siyōnaparvvatasyōparyyatiṣṭhat, aparaṁ yēṣāṁ bhālēṣu tasya nāma tatpituśca nāma likhitamāstē tādr̥śāścatuścatvāriṁśatsahasrādhikā lakṣalōkāstēna sārddham āsan|   
 Ⅱ anantaraṁ bahutōyānāṁ rava iva gurutarastanitasya ca rava iva ēkō ravaḥ svargāt mayāśrāvi| mayā śrutaḥ sa ravō vīṇāvādakānāṁ vīṇāvādanasya sadr̥śaḥ|   
 Ⅲ siṁhasanasyāntikē prāṇicatuṣṭayasya prācīnavargasya cāntikē 'pi tē navīnamēkaṁ gītam agāyan kintu dharaṇītaḥ parikrītān tān catuścatvāriṁśatyahasrādhikalakṣalōkān vinā nāparēṇa kēnāpi tad gītaṁ śikṣituṁ śakyatē|   
 Ⅳ imē yōṣitāṁ saṅgēna na kalaṅkitā yatastē 'maithunā mēṣaśāvakō yat kimapi sthānaṁ gacchēt tatsarvvasmin sthānē tam anugacchanti yatastē manuṣyāṇāṁ madhyataḥ prathamaphalānīvēśvarasya mēṣaśāvakasya ca kr̥tē parikrītāḥ|   
 Ⅴ tēṣāṁ vadanēṣu cānr̥taṁ kimapi na vidyatē yatastē nirddōṣā īśvarasiṁhāsanasyāntikē tiṣṭhanti|   
 Ⅵ anantaram ākāśamadhyēnōḍḍīyamānō 'para ēkō dūtō mayā dr̥ṣṭaḥ sō 'nantakālīyaṁ susaṁvādaṁ dhārayati sa ca susaṁvādaḥ sarvvajātīyān sarvvavaṁśīyān sarvvabhāṣāvādinaḥ sarvvadēśīyāṁśca pr̥thivīnivāsinaḥ prati tēna ghōṣitavyaḥ|   
 Ⅶ sa uccaiḥsvarēṇēdaṁ gadati yūyamīśvarād bibhīta tasya stavaṁ kuruta ca yatastadīyavicārasya daṇḍa upātiṣṭhat tasmād ākāśamaṇḍalasya pr̥thivyāḥ samudrasya tōyaprasravaṇānāñca sraṣṭā yuṣmābhiḥ praṇamyatāṁ|   
 Ⅷ tatpaścād dvitīya ēkō dūta upasthāyāvadat patitā patitā sā mahābābil yā sarvvajātīyān svakīyaṁ vyabhicārarūpaṁ krōdhamadam apāyayat|   
 Ⅸ tatpaścād tr̥tīyō dūta upasthāyōccairavadat, yaḥ kaścita taṁ śaśuṁ tasya pratimāñca praṇamati svabhālē svakarē vā kalaṅkaṁ gr̥hlāti ca   
 Ⅹ sō 'pīśvarasya krōdhapātrē sthitam amiśritaṁ madat arthata īśvarasya krōdhamadaṁ pāsyati pavitradūtānāṁ mēṣaśāvakasya ca sākṣād vahnigandhakayō ryātanāṁ lapsyatē ca|   
 Ⅺ tēṣāṁ yātanāyā dhūmō 'nantakālaṁ yāvad udgamiṣyati yē ca paśuṁ tasya pratimāñca pūjayanti tasya nāmnō 'ṅkaṁ vā gr̥hlanti tē divāniśaṁ kañcana virāmaṁ na prāpsyanti|   
 Ⅻ yē mānavā īśvarasyājñā yīśau viśvāsañca pālayanti tēṣāṁ pavitralōkānāṁ sahiṣṇutayātra prakāśitavyaṁ|   
 ⅩⅢ aparaṁ svargāt mayā saha sambhāṣamāṇa ēkō ravō mayāśrāvi tēnōktaṁ tvaṁ likha, idānīmārabhya yē prabhau mriyantē tē mr̥tā dhanyā iti; ātmā bhāṣatē satyaṁ svaśramēbhyastai rvirāmaḥ prāptavyaḥ tēṣāṁ karmmāṇi ca tān anugacchanti|   
 ⅩⅣ tadanantaraṁ nirīkṣamāṇēna mayā śvētavarṇa ēkō mēghō dr̥ṣṭastanmēghārūḍhō janō mānavaputrākr̥tirasti tasya śirasi suvarṇakirīṭaṁ karē ca tīkṣṇaṁ dātraṁ tiṣṭhati|   
 ⅩⅤ tataḥ param anya ēkō dūtō mandirāt nirgatyōccaiḥsvarēṇa taṁ mēghārūḍhaṁ sambhāṣyāvadat tvayā dātraṁ prasāryya śasyacchēdanaṁ kriyatāṁ śasyacchēdanasya samaya upasthitō yatō mēdinyāḥ śasyāni paripakkāni|   
 ⅩⅥ tatastēna mēghārūḍhēna pr̥thivyāṁ dātraṁ prasāryya pr̥thivyāḥ śasyacchēdanaṁ kr̥taṁ|   
 ⅩⅦ anantaram apara ēkō dūtaḥ svargasthamandirāt nirgataḥ sō 'pi tīkṣṇaṁ dātraṁ dhārayati|   
 ⅩⅧ aparam anya ēkō dūtō vēditō nirgataḥ sa vahnēradhipatiḥ sa uccaiḥsvarēṇa taṁ tīkṣṇadātradhāriṇaṁ sambhāṣyāvadat tvayā svaṁ tīkṣṇaṁ dātraṁ prasāryya mēdinyā drākṣāgucchacchēdanaṁ kriyatāṁ yatastatphalāni pariṇatāni|   
 ⅩⅨ tataḥ sa dūtaḥ pr̥thivyāṁ svadātraṁ prasāryya pr̥thivyā drākṣāphalacchēdanam akarōt tatphalāni cēśvarasya krōdhasvarūpasya mahākuṇḍasya madhyaṁ nirakṣipat|   
 ⅩⅩ tatkuṇḍasthaphalāni ca bahi rmardditāni tataḥ kuṇḍamadhyāt nirgataṁ raktaṁ krōśaśataparyyantam aśvānāṁ khalīnān yāvad vyāpnōt|