ⅩⅤ
 Ⅰ tataḥ param ahaṁ svargē 'param ēkam adbhutaṁ mahācihnaṁ dr̥ṣṭavān arthatō yai rdaṇḍairīśvarasya kōpaḥ samāptiṁ gamiṣyati tān daṇḍān dhārayantaḥ sapta dūtā mayā dr̥ṣṭāḥ|   
 Ⅱ vahnimiśritasya kācamayasya jalāśayasyākr̥tirapi dr̥ṣṭā yē ca paśōstatpratimāyāstannāmnō 'ṅkasya ca prabhūtavantastē tasya kācamayajalāśayasya tīrē tiṣṭhanta īśvarīyavīṇā dhārayanti,   
 Ⅲ īśvaradāsasya mūsasō gītaṁ mēṣaśāvakasya ca gītaṁ gāyantō vadanti, yathā, sarvvaśaktiviśiṣṭastvaṁ hē prabhō paramēśvara|tvadīyasarvvakarmmāṇi mahānti cādbhutāni ca| sarvvapuṇyavatāṁ rājan mārgā nyāyyā r̥tāśca tē|   
 Ⅳ hē prabhō nāmadhēyāttē kō na bhītiṁ gamiṣyati| kō vā tvadīyanāmnaśca praśaṁsāṁ na kariṣyati| kēvalastvaṁ pavitrō 'si sarvvajātīyamānavāḥ| tvāmēvābhipraṇaṁsyanti samāgatya tvadantikaṁ| yasmāttava vicārājñāḥ prādurbhāvaṁ gatāḥ kila||   
 Ⅴ tadanantaraṁ mayi nirīkṣamāṇē sati svargē sākṣyāvāsasya mandirasya dvāraṁ muktaṁ|   
 Ⅵ yē ca sapta dūtāḥ sapta daṇḍān dhārayanti tē tasmāt mandirāt niragacchan| tēṣāṁ paricchadā nirmmalaśr̥bhravarṇavastranirmmitā vakṣāṁsi ca suvarṇaśr̥ṅkhalai rvēṣṭitānyāsan|   
 Ⅶ aparaṁ caturṇāṁ prāṇinām ēkastēbhyaḥ saptadūtēbhyaḥ saptasuvarṇakaṁsān adadāt|   
 Ⅷ anantaram īśvarasya tējaḥprabhāvakāraṇāt mandiraṁ dhūmēna paripūrṇaṁ tasmāt taiḥ saptadūtaiḥ saptadaṇḍānāṁ samāptiṁ yāvat mandiraṁ kēnāpi pravēṣṭuṁ nāśakyata|