ⅩⅨ
Ⅰ tataḥ paraṁ svargasthānāṁ mahājanatāyā mahāśabdō 'yaṁ mayā śrūtaḥ, brūta parēśvaraṁ dhanyam asmadīyō ya īśvaraḥ| tasyābhavat paritrāṇāṁ prabhāvaśca parākramaḥ|
Ⅱ vicārājñāśca tasyaiva satyā nyāyyā bhavanti ca| yā svavēśyākriyābhiśca vyakarōt kr̥tsnamēdinīṁ| tāṁ sa daṇḍitavān vēśyāṁ tasyāśca karatastathā| śōṇitasya svadāsānāṁ saṁśōdhaṁ sa gr̥hītavān||
Ⅲ punarapi tairidamuktaṁ yathā, brūta parēśvaraṁ dhanyaṁ yannityaṁ nityamēva ca| tasyā dāhasya dhūmō 'sau diśamūrddhvamudēṣyati||
Ⅳ tataḥ paraṁ caturvviṁśatiprācīnāścatvāraḥ prāṇinaśca praṇipatya siṁhāsanōpaviṣṭam īśvaraṁ praṇamyāvadan, tathāstu paramēśaśca sarvvairēva praśasyatāṁ||
Ⅴ anantaraṁ siṁhāsanamadhyād ēṣa ravō nirgatō, yathā, hē īśvarasya dāsēyāstadbhaktāḥ sakalā narāḥ| yūyaṁ kṣudrā mahāntaśca praśaṁsata va īśvaraṁ||
Ⅵ tataḥ paraṁ mahājanatāyāḥ śabda iva bahutōyānāñca śabda iva gr̥rutarastanitānāñca śabda iva śabdō 'yaṁ mayā śrutaḥ, brūta parēśvaraṁ dhanyaṁ rājatvaṁ prāptavān yataḥ| sa paramēśvarō 'smākaṁ yaḥ sarvvaśaktimān prabhuḥ|
Ⅶ kīrttayāmaḥ stavaṁ tasya hr̥ṣṭāścōllāsitā vayaṁ| yanmēṣaśāvakasyaiva vivāhasamayō 'bhavat| vāgdattā cābhavat tasmai yā kanyā sā susajjitā|
Ⅷ paridhānāya tasyai ca dattaḥ śubhraḥ sucēlakaḥ||
Ⅸ sa sucēlakaḥ pavitralōkānāṁ puṇyāni| tataḥ sa mām uktavān tvamidaṁ likha mēṣaśāvakasya vivāhabhōjyāya yē nimantritāstē dhanyā iti| punarapi mām avadat, imānīśvarasya satyāni vākyāni|
Ⅹ anantaraṁ ahaṁ tasya caraṇayōrantikē nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśōḥ sākṣyaviśiṣṭaistava bhrātr̥bhistvayā ca sahadāsō 'haṁ| īśvaramēva praṇama yasmād yīśōḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|
Ⅺ anantaraṁ mayā muktaḥ svargō dr̥ṣṭaḥ, ēkaḥ śvētavarṇō 'śvō 'pi dr̥ṣṭastadārūḍhō janō viśvāsyaḥ satyamayaścēti nāmnā khyātaḥ sa yāthārthyēna vicāraṁ yuddhañca karōti|
Ⅻ tasya nētrē 'gniśikhātulyē śirasi ca bahukirīṭāni vidyantē tatra tasya nāma likhitamasti tamēva vinā nāparaḥ kō 'pi tannāma jānāti|
ⅩⅢ sa rudhiramagnēna paricchadēnācchādita īśvaravāda iti nāmnābhidhīyatē ca|
ⅩⅣ aparaṁ svargasthasainyāni śvētāśvārūḍhāni parihitanirmmalaśvētasūkṣmavastrāṇi ca bhūtvā tamanugacchanti|
ⅩⅤ tasya vaktrād ēkastīkṣaṇaḥ khaṅgō nirgacchati tēna khaṅgēna sarvvajātīyāstēnāghātitavyāḥ sa ca lauhadaṇḍēna tān cārayiṣyati sarvvaśaktimata īśvarasya pracaṇḍakōparasōtpādakadrākṣākuṇḍē yadyat tiṣṭhati tat sarvvaṁ sa ēva padābhyāṁ pinaṣṭi|
ⅩⅥ aparaṁ tasya paricchada urasi ca rājñāṁ rājā prabhūnāṁ prabhuścēti nāma nikhitamasti|
ⅩⅦ anantaraṁ sūryyē tiṣṭhan ēkō dūtō mayā dr̥ṣṭaḥ, ākāśamadhya uḍḍīyamānān sarvvān pakṣiṇaḥ prati sa uccaiḥsvarēṇēdaṁ ghōṣayati, atrāgacchata|
ⅩⅧ īśvarasya mahābhōjyē milata, rājñāṁ kravyāṇi sēnāpatīnāṁ kravyāṇi vīrāṇāṁ kravyāṇyaśvānāṁ tadārūḍhānāñca kravyāṇi dāsamuktānāṁ kṣudramahatāṁ sarvvēṣāmēva kravyāṇi ca yuṣmābhi rbhakṣitavyāni|
ⅩⅨ tataḥ paraṁ tēnāśvārūḍhajanēna tadīyasainyaiśca sārddhaṁ yuddhaṁ karttuṁ sa paśuḥ pr̥thivyā rājānastēṣāṁ sainyāni ca samāgacchantīti mayā dr̥ṣṭaṁ|
ⅩⅩ tataḥ sa paśu rdhr̥tō yaśca mithyābhaviṣyadvaktā tasyāntikē citrakarmmāṇi kurvvan tairēva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān sō 'pi tēna sārddhaṁ dhr̥taḥ| tau ca vahnigandhakajvalitahradē jīvantau nikṣiptau|
ⅩⅪ avaśiṣṭāśca tasyāśvārūḍhasya vaktranirgatakhaṅgēna hatāḥ, tēṣāṁ kravyaiśca pakṣiṇaḥ sarvvē tr̥ptiṁ gatāḥ|