ⅩⅩ
Ⅰ tataḥ paraṁ svargād avarōhan ēkō dūtō mayā dr̥ṣṭastasya karē ramātalasya kuñjikā mahāśr̥ṅkhalañcaikaṁ tiṣṭhataḥ|
Ⅱ aparaṁ nāgō 'rthataḥ yō vr̥ddhaḥ sarpō 'pavādakaḥ śayatānaścāsti tamēva dhr̥tvā varṣasahasraṁ yāvad baddhavān|
Ⅲ aparaṁ rasātalē taṁ nikṣipya tadupari dvāraṁ ruddhvā mudrāṅkitavān yasmāt tad varṣasahasraṁ yāvat sampūrṇaṁ na bhavēt tāvad bhinnajātīyāstēna puna rna bhramitavyāḥ| tataḥ param alpakālārthaṁ tasya mōcanēna bhavitavyaṁ|
Ⅳ anantaraṁ mayā siṁhāsanāni dr̥ṣṭāni tatra yē janā upāviśan tēbhyō vicārabhārō 'dīyata; anantaraṁ yīśōḥ sākṣyasya kāraṇād īśvaravākyasya kāraṇācca yēṣāṁ śiraśchēdanaṁ kr̥taṁ paśōstadīyapratimāyā vā pūjā yai rna kr̥tā bhālē karē vā kalaṅkō 'pi na dhr̥tastēṣām ātmānō 'pi mayā dr̥ṣṭāḥ, tē prāptajīvanāstadvarṣasahasraṁ yāvat khrīṣṭēna sārddhaṁ rājatvamakurvvan|
Ⅴ kintvavaśiṣṭā mr̥tajanāstasya varṣasahasrasya samāptēḥ pūrvvaṁ jīvanaṁ na prāpan|
Ⅵ ēṣā prathamōtthitiḥ| yaḥ kaścit prathamāyā utthitēraṁśī sa dhanyaḥ pavitraśca| tēṣu dvitīyamr̥tyōḥ kō 'pyadhikārō nāsti ta īśvarasya khrīṣṭasya ca yājakā bhaviṣyanti varṣasahasraṁ yāvat tēna saha rājatvaṁ kariṣyanti ca|
Ⅶ varṣasahasrē samāptē śayatānaḥ svakārātō mōkṣyatē|
Ⅷ tataḥ sa pr̥thivyāścaturdikṣu sthitān sarvvajātīyān viśēṣatō jūjākhyān mājūjākhyāṁśca sāmudrasikatāvad bahusaṁkhyakān janān bhramayitvā yuddhārthaṁ saṁgrahītuṁ nirgamiṣyati|
Ⅸ tatastē mēेdinyāḥ prasthēnāgatya pavitralōkānāṁ durgaṁ priyatamāṁ nagarīñca vēṣṭitavantaḥ kintvīśvarēṇa nikṣiptō 'gnirākāśāt patitvā tān khāditavān|
Ⅹ tēṣāṁ bhramayitā ca śayatānō vahnigandhakayō rhradē 'rthataḥ paśu rmithyābhaviṣyadvādī ca yatra tiṣṭhatastatraiva nikṣiptaḥ, tatrānantakālaṁ yāvat tē divāniśaṁ yātanāṁ bhōkṣyantē|
Ⅺ tataḥ śuklam ēkaṁ mahāsiṁhāsanaṁ mayā dr̥ṣṭaṁ tadupaviṣṭō 'pi dr̥ṣṭastasya vadanāntikād bhūnabhōmaṇḍalē palāyētāṁ punastābhyāṁ sthānaṁ na labdhaṁ|
Ⅻ aparaṁ kṣudrā mahāntaśca sarvvē mr̥tā mayā dr̥ṣṭāḥ, tē siṁhāsanasyāntikē 'tiṣṭhan granthāśca vyastīryyanta jīvanapustakākhyam aparam ēkaṁ pustakamapi vistīrṇaṁ| tatra granthēṣu yadyat likhitaṁ tasmāt mr̥tānām ēkaikasya svakriyānuyāyī vicāraḥ kr̥taḥ|
ⅩⅢ tadānīṁ samudrēṇa svāntarasthā mr̥tajanāḥ samarpitāḥ, mr̥tyuparalōkābhyāmapi svāntarasthā mr̥tajanāḥ sarmipatāḥ, tēṣāñcaikaikasya svakriyānuyāyī vicāraḥ kr̥taḥ|
ⅩⅣ aparaṁ mr̥tyuparalōkau vahnihradē nikṣiptau, ēṣa ēva dvitīyō mr̥tyuḥ|
ⅩⅤ yasya kasyacit nāma jīvanapustakē likhitaṁ nāvidyata sa ēva tasmin vahnihradē nyakṣipyata|