Ⅰ tataH paraM mahAyAjakaH pRSTavAn, ESA kathAM kiM satyA?
Ⅱ tataH sa pratyavadat, hE pitarO hE bhrAtaraH sarvvE lAkA manAMsi nidhaddhvaM|asmAkaM pUrvvapuruSa ibrAhIm hAraNnagarE vAsakaraNAt pUrvvaM yadA arAm-naharayimadEzE AsIt tadA tEjOmaya IzvarO darzanaM datvA
Ⅲ tamavadat tvaM svadEzajnjAtimitrANi parityajya yaM dEzamahaM darzayiSyAmi taM dEzaM vraja|
Ⅳ ataH sa kasdIyadEzaM vihAya hAraNnagarE nyavasat, tadanantaraM tasya pitari mRtE yatra dEzE yUyaM nivasatha sa EnaM dEzamAgacchat|
Ⅴ kintvIzvarastasmai kamapyadhikAram arthAd EkapadaparimitAM bhUmimapi nAdadAt; tadA tasya kOpi santAnO nAsIt tathApi santAnaiH sArddham Etasya dEzasyAdhikArI tvaM bhaviSyasIti tampratyaggIkRtavAn|
Ⅵ Izvara ittham aparamapi kathitavAn tava santAnAH paradEzE nivatsyanti tatastaddEzIyalOkAzcatuHzatavatsarAn yAvat tAn dAsatvE sthApayitvA tAn prati kuvyavahAraM kariSyanti|
Ⅶ aparam Izvara EnAM kathAmapi kathitavAn, yE lOkAstAn dAsatvE sthApayiSyanti tAllOkAn ahaM daNPayiSyAmi, tataH paraM tE bahirgatAH santO mAm atra sthAnE sEviSyantE|
Ⅷ pazcAt sa tasmai tvakchEdasya niyamaM dattavAn, ata ishAkanAmni ibrAhIma EkaputrE jAtE, aSTamadinE tasya tvakchEdam akarOt| tasya ishAkaH putrO yAkUb, tatastasya yAkUbO'smAkaM dvAdaza pUrvvapuruSA ajAyanta|
Ⅸ tE pUrvvapuruSA IrSyayA paripUrNA misaradEzaM prESayituM yUSaphaM vyakrINan|
Ⅹ kintvIzvarastasya sahAyO bhUtvA sarvvasyA durgatE rakSitvA tasmai buddhiM dattvA misaradEzasya rAjnjaH phirauNaH priyapAtraM kRtavAn tatO rAjA misaradEzasya svIyasarvvaparivArasya ca zAsanapadaM tasmai dattavAn|
Ⅺ tasmin samayE misara-kinAnadEzayO rdurbhikSahEtOratikliSTatvAt naH pUrvvapuruSA bhakSyadravyaM nAlabhanta|
Ⅻ kintu misaradEzE zasyAni santi, yAkUb imAM vArttAM zrutvA prathamam asmAkaM pUrvvapuruSAn misaraM prESitavAn|
ⅩⅢ tatO dvitIyavAragamanE yUSaph svabhrAtRbhiH paricitO'bhavat; yUSaphO bhrAtaraH phirauN rAjEna paricitA abhavan|
ⅩⅣ anantaraM yUSaph bhrAtRgaNaM prESya nijapitaraM yAkUbaM nijAn panjcAdhikasaptatisaMkhyakAn jnjAtijanAMzca samAhUtavAn|
ⅩⅤ tasmAd yAkUb misaradEzaM gatvA svayam asmAkaM pUrvvapuruSAzca tasmin sthAnE'mriyanta|
ⅩⅥ tatastE zikhimaM nItA yat zmazAnam ibrAhIm mudrAdatvA zikhimaH pitu rhamOraH putrEbhyaH krItavAn tatzmazAnE sthApayAnjcakrirE|
ⅩⅦ tataH param Izvara ibrAhImaH sannidhau zapathaM kRtvA yAM pratijnjAM kRtavAn tasyAH pratijnjAyAH phalanasamayE nikaTE sati isrAyEllOkA simaradEzE varddhamAnA bahusaMkhyA abhavan|
ⅩⅧ zESE yUSaphaM yO na paricinOti tAdRza EkO narapatirupasthAya
ⅩⅨ asmAkaM jnjAtibhiH sArddhaM dhUrttatAM vidhAya pUrvvapuruSAn prati kuvyavaharaNapUrvvakaM tESAM vaMzanAzanAya tESAM navajAtAn zizUn bahi rnirakSEpayat|
ⅩⅩ Etasmin samayE mUsA jajnjE, sa tu paramasundarO'bhavat tathA pitRgRhE mAsatrayaparyyantaM pAlitO'bhavat|
ⅩⅪ kintu tasmin bahirnikSiptE sati phirauNarAjasya kanyA tam uttOlya nItvA dattakaputraM kRtvA pAlitavatI|
ⅩⅫ tasmAt sa mUsA misaradEzIyAyAH sarvvavidyAyAH pAradRSvA san vAkyE kriyAyAnjca zaktimAn abhavat|
ⅩⅩⅢ sa sampUrNacatvAriMzadvatsaravayaskO bhUtvA isrAyElIyavaMzanijabhrAtRn sAkSAt kartuM matiM cakrE|
ⅩⅩⅣ tESAM janamEkaM hiMsitaM dRSTvA tasya sapakSaH san hiMsitajanam upakRtya misarIyajanaM jaghAna|
ⅩⅩⅤ tasya hastEnEzvarastAn uddhariSyati tasya bhrAtRgaNa iti jnjAsyati sa ityanumAnaM cakAra, kintu tE na bubudhirE|
ⅩⅩⅥ tatparE 'hani tESAm ubhayO rjanayO rvAkkalaha upasthitE sati mUsAH samIpaM gatvA tayO rmElanaM karttuM matiM kRtvA kathayAmAsa, hE mahAzayau yuvAM bhrAtarau parasparam anyAyaM kutaH kuruthaH?
ⅩⅩⅦ tataH samIpavAsinaM prati yO janO'nyAyaM cakAra sa taM dUrIkRtya kathayAmAsa, asmAkamupari zAstRtvavicArayitRtvapadayOH kastvAM niyuktavAn?
ⅩⅩⅧ hyO yathA misarIyaM hatavAn tathA kiM mAmapi haniSyasi?
ⅩⅩⅨ tadA mUsA EtAdRzIM kathAM zrutvA palAyanaM cakrE, tatO midiyanadEzaM gatvA pravAsI san tasthau, tatastatra dvau putrau jajnjAtE|
ⅩⅩⅩ anantaraM catvAriMzadvatsarESu gatESu sInayaparvvatasya prAntarE prajvalitastambasya vahnizikhAyAM paramEzvaradUtastasmai darzanaM dadau|
ⅩⅩⅪ mUsAstasmin darzanE vismayaM matvA vizESaM jnjAtuM nikaTaM gacchati,
ⅩⅩⅫ Etasmin samayE, ahaM tava pUrvvapuruSANAm IzvarO'rthAd ibrAhIma Izvara ishAka IzvarO yAkUba Izvarazca, mUsAmuddizya paramEzvarasyaitAdRzI vihAyasIyA vANI babhUva, tataH sa kampAnvitaH san puna rnirIkSituM pragalbhO na babhUva|
ⅩⅩⅩⅢ paramEzvarastaM jagAda, tava pAdayOH pAdukE mOcaya yatra tiSThasi sA pavitrabhUmiH|
ⅩⅩⅩⅣ ahaM misaradEzasthAnAM nijalOkAnAM durddazAM nitAntam apazyaM, tESAM kAtaryyOktinjca zrutavAn tasmAt tAn uddharttum avaruhyAgamam; idAnIm Agaccha misaradEzaM tvAM prESayAmi|
ⅩⅩⅩⅤ kastvAM zAstRtvavicArayitRtvapadayO rniyuktavAn, iti vAkyamuktvA tai ryO mUsA avajnjAtastamEva IzvaraH stambamadhyE darzanadAtrA tEna dUtEna zAstAraM muktidAtAranjca kRtvA prESayAmAsa|
ⅩⅩⅩⅥ sa ca misaradEzE sUphnAmni samudrE ca pazcAt catvAriMzadvatsarAn yAvat mahAprAntarE nAnAprakArANyadbhutAni karmmANi lakSaNAni ca darzayitvA tAn bahiH kRtvA samAninAya|
ⅩⅩⅩⅦ prabhuH paramEzvarO yuSmAkaM bhrAtRgaNasya madhyE mAdRzam EkaM bhaviSyadvaktAram utpAdayiSyati tasya kathAyAM yUyaM manO nidhAsyatha, yO jana isrAyElaH santAnEbhya EnAM kathAM kathayAmAsa sa ESa mUsAH|
ⅩⅩⅩⅧ mahAprAntarasthamaNPalImadhyE'pi sa Eva sInayaparvvatOpari tEna sArddhaM saMlApinO dUtasya cAsmatpitRgaNasya madhyasthaH san asmabhyaM dAtavyani jIvanadAyakAni vAkyAni lEbhE|
ⅩⅩⅩⅨ asmAkaM pUrvvapuruSAstam amAnyaM katvA svEbhyO dUrIkRtya misaradEzaM parAvRtya gantuM manObhirabhilaSya hArONaM jagaduH,
ⅩⅬ asmAkam agrE'grE gantuुm asmadarthaM dEvagaNaM nirmmAhi yatO yO mUsA asmAn misaradEzAd bahiH kRtvAnItavAn tasya kiM jAtaM tadasmAbhi rna jnjAyatE|
ⅩⅬⅠ tasmin samayE tE gOvatsAkRtiM pratimAM nirmmAya tAmuddizya naivEdyamutmRjya svahastakRtavastunA AnanditavantaH|
ⅩⅬⅡ tasmAd IzvarastESAM prati vimukhaH san AkAzasthaM jyOtirgaNaM pUjayituM tEbhyO'numatiM dadau, yAdRzaM bhaviSyadvAdinAM granthESu likhitamAstE, yathA, isrAyElIyavaMzA rE catvAriMzatsamAn purA| mahati prAntarE saMsthA yUyantu yAni ca| balihOmAdikarmmANi kRtavantastu tAni kiM| mAM samuddizya yuSmAbhiH prakRtAnIti naiva ca|
ⅩⅬⅢ kintu vO mOlakAkhyasya dEvasya dUSyamEva ca| yuSmAkaM rimphanAkhyAyA dEvatAyAzca tArakA| EtayOrubhayO rmUrtI yuSmAbhiH paripUjitE| atO yuSmAMstu bAbElaH pAraM nESyAmi nizcitaM|
ⅩⅬⅣ aparanjca yannidarzanam apazyastadanusArENa dUSyaM nirmmAhi yasmin IzvarO mUsAm EtadvAkyaM babhASE tat tasya nirUpitaM sAkSyasvarUpaM dUSyam asmAkaM pUrvvapuruSaiH saha prAntarE tasthau|
ⅩⅬⅤ pazcAt yihOzUyEna sahitaistESAM vaMzajAtairasmatpUrvvapuruSaiH svESAM sammukhAd IzvarENa dUrIkRtAnAm anyadEzIyAnAM dEzAdhikRtikAlE samAnItaM tad dUSyaM dAyUdOdhikAraM yAvat tatra sthAna AsIt|
ⅩⅬⅥ sa dAyUd paramEzvarasyAnugrahaM prApya yAkUb IzvarArtham EkaM dUSyaM nirmmAtuM vavAnjcha;
ⅩⅬⅦ kintu sulEmAn tadarthaM mandiram EkaM nirmmitavAn|
ⅩⅬⅧ tathApi yaH sarvvOparisthaH sa kasmiMzcid hastakRtE mandirE nivasatIti nahi, bhaviSyadvAdI kathAmEtAM kathayati, yathA,
ⅩⅬⅨ parEzO vadati svargO rAjasiMhAsanaM mama| madIyaM pAdapIThanjca pRthivI bhavati dhruvaM| tarhi yUyaM kRtE mE kiM pranirmmAsyatha mandiraM| vizrAmAya madIyaM vA sthAnaM kiM vidyatE tviha|
Ⅼ sarvvANyEtAni vastUni kiM mE hastakRtAni na||
ⅬⅠ hE anAjnjAgrAhakA antaHkaraNE zravaNE cApavitralOkAH yUyam anavarataM pavitrasyAtmanaH prAtikUlyam Acaratha, yuSmAkaM pUrvvapuruSA yAdRzA yUyamapi tAdRzAH|
ⅬⅡ yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaM nAtAPayan? yE tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vizvAsaghAtinO bhUtvA taM dhArmmikaM janam ahata|
ⅬⅢ yUyaM svargIyadUtagaNEna vyavasthAM prApyApi tAM nAcaratha|
ⅬⅣ imAM kathAM zrutvA tE manaHsu biddhAH santastaM prati dantagharSaNam akurvvan|
ⅬⅤ kintu stiphAnaH pavitrENAtmanA pUrNO bhUtvA gagaNaM prati sthiradRSTiM kRtvA Izvarasya dakSiNE daNPAyamAnaM yIzunjca vilOkya kathitavAn;
ⅬⅥ pazya,mEghadvAraM muktam Izvarasya dakSiNE sthitaM mAnavasutanjca pazyAmi|
ⅬⅦ tadA tE prOccaiH zabdaM kRtvA karNESvaggulI rnidhAya EkacittIbhUya tam Akraman|
ⅬⅧ pazcAt taM nagarAd bahiH kRtvA prastarairAghnan sAkSiNO lAkAH zaulanAmnO yUnazcaraNasannidhau nijavastrANi sthApitavantaH|
ⅬⅨ anantaraM hE prabhO yIzE madIyamAtmAnaM gRhANa stiphAnasyEti prArthanavAkyavadanasamayE tE taM prastarairAghnan|
ⅬⅩ tasmAt sa jAnunI pAtayitvA prOccaiH zabdaM kRtvA, hE prabhE pApamEtad EtESu mA sthApaya, ityuktvA mahAnidrAM prApnOt|