Ⅰ tasya hatyAkaraNaM zaulOpi samamanyata| tasmin samayE yirUzAlamnagarasthAM maNPalIM prati mahAtAPanAyAM jAtAyAM prEritalOkAn hitvA sarvvE'parE yihUdAzOmirONadEzayO rnAnAsthAnE vikIrNAH santO gatAH|
Ⅱ anyacca bhaktalOkAstaM stiphAnaM zmazAnE sthApayitvA bahu vyalapan|
Ⅲ kintu zaulO gRhE gRhE bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNPalyA mahOtpAtaM kRtavAn|
Ⅳ anyacca yE vikIrNA abhavan tE sarvvatra bhramitvA susaMvAdaM prAcArayan|
Ⅴ tadA philipaH zOmirONnagaraM gatvA khrISTAkhyAnaM prAcArayat;
Ⅵ tatO'zuci-bhRtagrastalOkEbhyO bhUtAzcItkRtyAgacchan tathA bahavaH pakSAghAtinaH khanjjA lOkAzca svasthA abhavan|
Ⅶ tasmAt lAkA IdRzaM tasyAzcaryyaM karmma vilOkya nizamya ca sarvva EkacittIbhUya tEnOktAkhyAnE manAMsi nyadadhuH|
Ⅷ tasminnagarE mahAnandazcAbhavat|
Ⅸ tataH pUrvvaM tasminnagarE zimOnnAmA kazcijjanO bahvI rmAyAkriyAH kRtvA svaM kanjcana mahApuruSaM prOcya zOmirONIyAnAM mOhaM janayAmAsa|
Ⅹ tasmAt sa mAnuSa Izvarasya mahAzaktisvarUpa ityuktvA bAlavRddhavanitAH sarvvE lAkAstasmin manAMsi nyadadhuH|
Ⅺ sa bahukAlAn mAyAvikriyayA sarvvAn atIva mOhayAnjcakAra, tasmAt tE taM mEnirE|
Ⅻ kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya tESAM strIpuruSObhayalOkA majjitA abhavan|
ⅩⅢ zESE sa zimOnapi svayaM pratyait tatO majjitaH san philipEna kRtAm AzcaryyakriyAM lakSaNanjca vilOkyAsambhavaM manyamAnastEna saha sthitavAn|
ⅩⅣ itthaM zOmirONdEzIyalOkA Izvarasya kathAm agRhlan iti vArttAM yirUzAlamnagarasthaprEritAH prApya pitaraM yOhananjca tESAM nikaTE prESitavantaH|
ⅩⅤ tatastau tat sthAnam upasthAya lOkA yathA pavitram AtmAnaM prApnuvanti tadarthaM prArthayEtAM|
ⅩⅥ yatastE purA kEvalaprabhuyIzO rnAmnA majjitamAtrA abhavan, na tu tESAM madhyE kamapi prati pavitrasyAtmana AvirbhAvO jAtaH|
ⅩⅦ kintu prEritAbhyAM tESAM gAtrESu karESvarpitESu satsu tE pavitram AtmAnam prApnuvan|
ⅩⅧ itthaM lOkAnAM gAtrESu prEritayOH karArpaNEna tAn pavitram AtmAnaM prAptAn dRSTvA sa zimOn tayOH samIpE mudrA AnIya kathitavAn;
ⅩⅨ ahaM yasya gAtrE hastam arpayiSyAmi tasyApi yathEtthaM pavitrAtmaprApti rbhavati tAdRzIM zaktiM mahyaM dattaM|
ⅩⅩ kintu pitarastaM pratyavadat tava mudrAstvayA vinazyantu yata Izvarasya dAnaM mudrAbhiH krIyatE tvamitthaM buddhavAn;
ⅩⅪ IzvarAya tAvantaHkaraNaM saralaM nahi, tasmAd atra tavAMzO'dhikArazca kOpi nAsti|
ⅩⅫ ata EtatpApahEtOH khEdAnvitaH san kEnApi prakArENa tava manasa EtasyAH kukalpanAyAH kSamA bhavati, Etadartham IzvarE prArthanAM kuru;
ⅩⅩⅢ yatastvaM tiktapittE pApasya bandhanE ca yadasi tanmayA buddham|
ⅩⅩⅣ tadA zimOn akathayat tarhi yuvAbhyAmuditA kathA mayi yathA na phalati tadarthaM yuvAM mannimittaM prabhau prArthanAM kurutaM|
ⅩⅩⅤ anEna prakArENa tau sAkSyaM dattvA prabhOH kathAM pracArayantau zOmirONIyAnAm anEkagrAmESu susaMvAdanjca pracArayantau yirUzAlamnagaraM parAvRtya gatau|
ⅩⅩⅥ tataH param Izvarasya dUtaH philipam ityAdizat, tvamutthAya dakSiNasyAM dizi yO mArgO prAntarasya madhyEna yirUzAlamO 'sAnagaraM yAti taM mArgaM gaccha|
ⅩⅩⅦ tataH sa utthAya gatavAn; tadA kandAkInAmnaH kUzlOkAnAM rAjnjyAH sarvvasampattEradhIzaH kUzadEzIya EkaH SaNPO bhajanArthaM yirUzAlamnagaram Agatya
ⅩⅩⅧ punarapi rathamAruhya yizayiyanAmnO bhaviSyadvAdinO granthaM paThan pratyAgacchati|
ⅩⅩⅨ Etasmin samayE AtmA philipam avadat, tvam rathasya samIpaM gatvA tEna sArddhaM mila|
ⅩⅩⅩ tasmAt sa dhAvan tasya sannidhAvupasthAya tEna paThyamAnaM yizayiyathaviSyadvAdinO vAkyaM zrutvA pRSTavAn yat paThasi tat kiM budhyasE?
ⅩⅩⅪ tataH sa kathitavAn kEnacinna bOdhitOhaM kathaM budhyEya? tataH sa philipaM rathamArOPhuM svEna sArddham upavESTunjca nyavEdayat|
ⅩⅩⅫ sa zAstrasyEtadvAkyaM paThitavAn yathA, samAnIyata ghAtAya sa yathA mESazAvakaH| lOmacchEdakasAkSAcca mESazca nIravO yathA| Abadhya vadanaM svIyaM tathA sa samatiSThata|
ⅩⅩⅩⅢ anyAyEna vicArENa sa ucchinnO 'bhavat tadA| tatkAlInamanuSyAn kO janO varNayituM kSamaH| yatO jIvannRNAM dEzAt sa ucchinnO 'bhavat dhruvaM|
ⅩⅩⅩⅣ anantaraM sa philipam avadat nivEdayAmi, bhaviSyadvAdI yAmimAM kathAM kathayAmAsa sa kiM svasmin vA kasmiMzcid anyasmin?
ⅩⅩⅩⅤ tataH philipastatprakaraNam Arabhya yIzOrupAkhyAnaM tasyAgrE prAstaut|
ⅩⅩⅩⅥ itthaM mArgENa gacchantau jalAzayasya samIpa upasthitau; tadA klIbO'vAdIt pazyAtra sthAnE jalamAstE mama majjanE kA bAdhA?
ⅩⅩⅩⅦ tataH philipa uttaraM vyAharat svAntaHkaraNEna sAkaM yadi pratyESi tarhi bAdhA nAsti| tataH sa kathitavAn yIzukhrISTa Izvarasya putra ityahaM pratyEmi|
ⅩⅩⅩⅧ tadA rathaM sthagitaM karttum AdiSTE philipaklIbau dvau jalam avAruhatAM; tadA philipastam majjayAmAsa|
ⅩⅩⅩⅨ tatpazcAt jalamadhyAd utthitayOH satOH paramEzvarasyAtmA philipaM hRtvA nItavAn, tasmAt klIbaH punastaM na dRSTavAn tathApi hRSTacittaH san svamArgENa gatavAn|
ⅩⅬ philipazcAsdOdnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagarE susaMvAdaM pracArayan gatavAn|