Ⅰ hE bhrAtaraH, yUyaM sarvvasmin kAryyE mAM smaratha mayA ca yAdRgupadiSTAstAdRgAcarathaitatkAraNAt mayA prazaMsanIyA AdhbE|
Ⅱ tathApi mamaiSA vAnjchA yad yUyamidam avagatA bhavatha,
Ⅲ Ekaikasya puruSasyOttamAggasvarUpaH khrISTaH, yOSitazcOttamAggasvarUpaH pumAn, khrISTasya cOttamAggasvarUpa IzvaraH|
Ⅳ aparam AcchAditOttamAggEna yEna puMsA prArthanA kriyata IzvarIyavANI kathyatE vA tEna svIyOttamAggam avajnjAyatE|
Ⅴ anAcchAditOttamAggayA yayA yOSitA ca prArthanA kriyata IzvarIyavANI kathyatE vA tayApi svIyOttamAggam avajnjAyatE yataH sA muNPitaziraHsadRzA|
Ⅵ anAcchAditamastakA yA yOSit tasyAH ziraH muNPanIyamEva kintu yOSitaH kEzacchEdanaM zirOmuNPanaM vA yadi lajjAjanakaM bhavEt tarhi tayA svazira AcchAdyatAM|
Ⅶ pumAn Izvarasya pratimUrttiH pratitEjaHsvarUpazca tasmAt tEna zirO nAcchAdanIyaM kintu sImantinI puMsaH pratibimbasvarUpA|
Ⅷ yatO yOSAtaH pumAn nOdapAdi kintu puMsO yOSid udapAdi|
Ⅸ adhikantu yOSitaH kRtE puMsaH sRSTi rna babhUva kintu puMsaH kRtE yOSitaH sRSTi rbabhUva|
Ⅹ iti hEtO rdUtAnAm AdarAd yOSitA zirasyadhInatAsUcakam AvaraNaM dharttavyaM|
Ⅺ tathApi prabhO rvidhinA pumAMsaM vinA yOSinna jAyatE yOSitanjca vinA pumAn na jAyatE|
Ⅻ yatO yathA puMsO yOSid udapAdi tathA yOSitaH pumAn jAyatE, sarvvavastUni cEzvarAd utpadyantE|
ⅩⅢ yuSmAbhirEvaitad vivicyatAM, anAvRtayA yOSitA prArthanaM kiM sudRzyaM bhavEt?
ⅩⅣ puruSasya dIrghakEzatvaM tasya lajjAjanakaM, kintu yOSitO dIrghakEzatvaM tasyA gauravajanakaM
ⅩⅤ yata AcchAdanAya tasyai kEzA dattA iti kiM yuSmAbhiH svabhAvatO na zikSyatE?
ⅩⅥ atra yadi kazcid vivaditum icchEt tarhyasmAkam IzvarIyasamitInAnjca tAdRzI rIti rna vidyatE|
ⅩⅦ yuSmAbhi rna bhadrAya kintu kutsitAya samAgamyatE tasmAd EtAni bhASamANEna mayA yUyaM na prazaMsanIyAH|
ⅩⅧ prathamataH samitau samAgatAnAM yuSmAkaM madhyE bhEdAH santIti vArttA mayA zrUyatE tanmadhyE kinjcit satyaM manyatE ca|
ⅩⅨ yatO hEtO ryuSmanmadhyE yE parIkSitAstE yat prakAzyantE tadarthaM bhEdai rbhavitavyamEva|
ⅩⅩ Ekatra samAgatai ryuSmAbhiH prabhAvaM bhEाjyaM bhujyata iti nahi;
ⅩⅪ yatO bhOjanakAlE yuSmAkamEkaikEna svakIyaM bhakSyaM tUrNaM grasyatE tasmAd EkO janO bubhukSitastiSThati, anyazca paritRptO bhavati|
ⅩⅫ bhOjanapAnArthaM yuSmAkaM kiM vEzmAni na santi? yuSmAbhi rvA kim Izvarasya samitiM tucchIkRtya dInA lOkA avajnjAyantE? ityanEna mayA kiM vaktavyaM? yUyaM kiM mayA prazaMsanIyAH? Etasmin yUyaM na prazaMsanIyAH|
ⅩⅩⅢ prabhutO ya upadEzO mayA labdhO yuSmAsu samarpitazca sa ESaH|
ⅩⅩⅣ parakarasamarpaNakSapAyAM prabhu ryIzuH pUpamAdAyEzvaraM dhanyaM vyAhRtya taM bhagktvA bhASitavAn yuSmAbhirEtad gRhyatAM bhujyatAnjca tad yuSmatkRtE bhagnaM mama zarIraM; mama smaraNArthaM yuSmAbhirEtat kriyatAM|
ⅩⅩⅤ punazca bhEjanAt paraM tathaiva kaMsam AdAya tEnOktaM kaMsO'yaM mama zONitEna sthApitO nUtananiyamaH; yativAraM yuSmAbhirEtat pIyatE tativAraM mama smaraNArthaM pIyatAM|
ⅩⅩⅥ yativAraM yuSmAbhirESa pUpO bhujyatE bhAjanEnAnEna pIyatE ca tativAraM prabhOrAgamanaM yAvat tasya mRtyuH prakAzyatE|
ⅩⅩⅦ aparanjca yaH kazcid ayOgyatvEna prabhOrimaM pUpam aznAti tasyAnEna bhAjanEna pivati ca sa prabhOH kAyarudhirayO rdaNPadAyI bhaviSyati|
ⅩⅩⅧ tasmAt mAnavEnAgra AtmAna parIkSya pazcAd ESa pUpO bhujyatAM kaMsEnAnEna ca pIyatAM|
ⅩⅩⅨ yEna cAnarhatvEna bhujyatE pIyatE ca prabhOH kAyam avimRzatA tEna daNPaprAptayE bhujyatE pIyatE ca|
ⅩⅩⅩ EtatkAraNAd yuSmAkaM bhUrizO lOkA durbbalA rOgiNazca santi bahavazca mahAnidrAM gatAH|
ⅩⅩⅪ asmAbhi ryadyAtmavicArO'kAriSyata tarhi daNPO nAlapsyata;
ⅩⅩⅫ kintu yadAsmAkaM vicArO bhavati tadA vayaM jagatO janaiH samaM yad daNPaM na labhAmahE tadarthaM prabhunA zAstiM bhuMjmahE|
ⅩⅩⅩⅢ hE mama bhrAtaraH, bhOjanArthaM militAnAM yuSmAkam EkEnEtarO'nugRhyatAM|
ⅩⅩⅩⅣ yazca bubhukSitaH sa svagRhE bhugktAM| daNPaprAptayE yuSmAbhi rna samAgamyatAM| EtadbhinnaM yad AdESTavyaM tad yuSmatsamIpAgamanakAlE mayAdEkSyatE|