Ⅰ hE bhrAtaraH, yUyaM yad AtmikAn dAyAn anavagatAstiSThatha tadahaM nAbhilaSAmi|
Ⅱ pUrvvaM bhinnajAtIyA yUyaM yadvad vinItAstadvad avAkpratimAnAm anugAmina Adhbam iti jAnItha|
Ⅲ iti hEtOrahaM yuSmabhyaM nivEdayAmi, IzvarasyAtmanA bhASamANaH kO'pi yIzuM zapta iti na vyAharati, punazca pavitrENAtmanA vinItaM vinAnyaH kO'pi yIzuM prabhuriti vyAharttuM na zaknOti|
Ⅳ dAyA bahuvidhAH kintvEka AtmA
Ⅴ paricaryyAzca bahuvidhAH kintvEkaH prabhuH|
Ⅵ sAdhanAni bahuvidhAni kintu sarvvESu sarvvasAdhaka Izvara EkaH|
Ⅶ Ekaikasmai tasyAtmanO darzanaM parahitArthaM dIyatE|
Ⅷ Ekasmai tEnAtmanA jnjAnavAkyaM dIyatE, anyasmai tEnaivAtmanAdiSTaM vidyAvAkyam,
Ⅸ anyasmai tEnaivAtmanA vizvAsaH, anyasmai tEnaivAtmanA svAsthyadAnazaktiH,
Ⅹ anyasmai duHsAdhyasAdhanazaktiranyasmai cEzvarIyAdEzaH, anyasmai cAtimAnuSikasyAdEzasya vicArasAmarthyam, anyasmai parabhASAbhASaNazaktiranyasmai ca bhASArthabhASaNasAmaryaM dIyatE|
Ⅺ EkEnAdvitIyEnAtmanA yathAbhilASam Ekaikasmai janAyaikaikaM dAnaM vitaratA tAni sarvvANi sAdhyantE|
Ⅻ dEha EkaH sannapi yadvad bahvaggayuktO bhavati, tasyaikasya vapuSO 'ggAnAM bahutvEna yadvad EkaM vapu rbhavati, tadvat khrISTaH|
ⅩⅢ yatO hEtO ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvvE majjanEnaikEnAtmanaikadEhIkRtAH sarvvE caikAtmabhuktA abhavAma|
ⅩⅣ EkEnAggEna vapu rna bhavati kintu bahubhiH|
ⅩⅤ tatra caraNaM yadi vadEt nAhaM hastastasmAt zarIrasya bhAgO nAsmIti tarhyanEna zarIrAt tasya viyOgO na bhavati|
ⅩⅥ zrOtraM vA yadi vadEt nAhaM nayanaM tasmAt zarIrasyAMzO nAsmIti tarhyanEna zarIrAt tasya viyOgO na bhavati|
ⅩⅦ kRtsnaM zarIraM yadi darzanEndriyaM bhavEt tarhi zravaNEndriyaM kutra sthAsyati? tat kRtsnaM yadi vA zravaNEndriyaM bhavEt tarhi ghraNEndriyaM kutra sthAsyati?
ⅩⅧ kintvidAnIm IzvarENa yathAbhilaSitaM tathaivAggapratyaggAnAm EkaikaM zarIrE sthApitaM|
ⅩⅨ tat kRtsnaM yadyEkAggarUpi bhavEt tarhi zarIrE kutra sthAsyati?
ⅩⅩ tasmAd aggAni bahUni santi zarIraM tvEkamEva|
ⅩⅪ ataEva tvayA mama prayOjanaM nAstIti vAcaM pANiM vadituM nayanaM na zaknOti, tathA yuvAbhyAM mama prayOjanaM nAstIti mUrddhA caraNau vadituM na zaknOtiH;
ⅩⅫ vastutastu vigrahasya yAnyaggAnyasmAbhi rdurbbalAni budhyantE tAnyEva saprayOjanAni santi|
ⅩⅩⅢ yAni ca zarIramadhyE'vamanyAni budhyatE tAnyasmAbhiradhikaM zObhyantE| yAni ca kudRzyAni tAni sudRzyatarANi kriyantE
ⅩⅩⅣ kintu yAni svayaM sudRzyAni tESAM zObhanam niSprayOjanaM|
ⅩⅩⅤ zarIramadhyE yad bhEdO na bhavEt kintu sarvvANyaggAni yad aikyabhAvEna sarvvESAM hitaM cintayanti tadartham IzvarENApradhAnam AdaraNIyaM kRtvA zarIraM viracitaM|
ⅩⅩⅥ tasmAd EkasyAggasya pIPAyAM jAtAyAM sarvvANyaggAni tEna saha pIPyantE, Ekasya samAdarE jAtE ca sarvvANi tEna saha saMhRSyanti|
ⅩⅩⅦ yUyanjca khrISTasya zarIraM, yuSmAkam Ekaikazca tasyaikaikam aggaM|
ⅩⅩⅧ kEcit kEcit samitAvIzvarENa prathamataH prEritA dvitIyata IzvarIyAdEzavaktArastRtIyata upadESTArO niyuktAH, tataH paraM kEbhyO'pi citrakAryyasAdhanasAmarthyam anAmayakaraNazaktirupakRtau lOkazAsanE vA naipuNyaM nAnAbhASAbhASaNasAmarthyaM vA tEna vyatAri|
ⅩⅩⅨ sarvvE kiM prEritAH? sarvvE kim IzvarIyAdEzavaktAraH? sarvvE kim upadESTAraH? sarvvE kiM citrakAryyasAdhakAH?
ⅩⅩⅩ sarvvE kim anAmayakaraNazaktiyuktAH? sarvvE kiM parabhASAvAdinaH? sarvvE vA kiM parabhASArthaprakAzakAH?
ⅩⅩⅪ yUyaM zrESThadAyAn labdhuM yatadhvaM| anEna yUyaM mayA sarvvOttamamArgaM darzayitavyAH|