Ⅰ vyavasthA bhaviSyanmaggalAnAM chAyAsvarUpA na ca vastUnAM mUrttisvarUpA tatO hEtO rnityaM dIyamAnairEkavidhai rvArSikabalibhiH zaraNAgatalOkAn siddhAn karttuM kadApi na zaknOti|
Ⅱ yadyazakSyat tarhi tESAM balInAM dAnaM kiM na nyavarttiSyata? yataH sEvAkAriSvEkakRtvaH pavitrIbhUtESu tESAM kO'pi pApabOdhaH puna rnAbhaviSyat|
Ⅲ kintu tai rbalidAnaiH prativatsaraM pApAnAM smAraNaM jAyatE|
Ⅳ yatO vRSANAM chAgAnAM vA rudhirENa pApamOcanaM na sambhavati|
Ⅴ EtatkAraNAt khrISTEna jagat pravizyEdam ucyatE, yathA, "nESTvA baliM na naivEdyaM dEhO mE nirmmitastvayA|
Ⅵ na ca tvaM balibhi rhavyaiH pApaghnai rvA pratuSyasi|
Ⅶ avAdiSaM tadaivAhaM pazya kurvvE samAgamaM| dharmmagranthasya sargE mE vidyatE likhitA kathA| Iza manO'bhilASastE mayA sampUrayiSyatE|"
Ⅷ ityasmin prathamatO yESAM dAnaM vyavasthAnusArAd bhavati tAnyadhi tEnEdamuktaM yathA, balinaivEdyahavyAni pApaghnanjcOpacArakaM, nEmAni vAnjchasi tvaM hi na caitESu pratuSyasIti|
Ⅸ tataH paraM tEnOktaM yathA, "pazya manO'bhilASaM tE karttuM kurvvE samAgamaM;" dvitIyam Etad vAkyaM sthirIkarttuM sa prathamaM lumpati|
Ⅹ tEna manO'bhilASENa ca vayaM yIzukhrISTasyaikakRtvaH svazarIrOtsargAt pavitrIkRtA abhavAma|
Ⅺ aparam EkaikO yAjakaH pratidinam upAsanAM kurvvan yaizca pApAni nAzayituM kadApi na zakyantE tAdRzAn EkarUpAn balIn punaH punarutsRjan tiSThati|
Ⅻ kintvasau pApanAzakam EkaM baliM datvAnantakAlArtham Izvarasya dakSiNa upavizya
ⅩⅢ yAvat tasya zatravastasya pAdapIThaM na bhavanti tAvat pratIkSamANastiSThati|
ⅩⅣ yata EkEna balidAnEna sO'nantakAlArthaM pUyamAnAn lOkAn sAdhitavAn|
ⅩⅤ Etasmin pavitra AtmApyasmAkaM pakSE pramANayati
ⅩⅥ "yatO hEtOstaddinAt param ahaM taiH sArddham imaM niyamaM sthirIkariSyAmIti prathamata uktvA paramEzvarENEdaM kathitaM, tESAM cittE mama vidhIn sthApayiSyAmi tESAM manaHsu ca tAn lEkhiSyAmi ca,
ⅩⅦ aparanjca tESAM pApAnyaparAdhAMzca punaH kadApi na smAriSyAmi|"
ⅩⅧ kintu yatra pApamOcanaM bhavati tatra pApArthakabalidAnaM puna rna bhavati|
ⅩⅨ atO hE bhrAtaraH, yIzO rudhirENa pavitrasthAnapravEzAyAsmAkam utsAhO bhavati,
ⅩⅩ yataH sO'smadarthaM tiraskariNyArthataH svazarIrENa navInaM jIvanayuktanjcaikaM panthAnaM nirmmitavAn,
ⅩⅪ aparanjcEzvarIyaparivArasyAdhyakSa EkO mahAyAjakO'smAkamasti|
ⅩⅫ atO hEtOrasmAbhiH saralAntaHkaraNai rdRPhavizvAsaiH pApabOdhAt prakSAlitamanObhi rnirmmalajalE snAtazarIraizcEzvaram upAgatya pratyAzAyAH pratijnjA nizcalA dhArayitavyA|
ⅩⅩⅢ yatO yastAm aggIkRtavAn sa vizvasanIyaH|
ⅩⅩⅣ aparaM prEmni satkriyAsu caikaikasyOtsAhavRddhyartham asmAbhiH parasparaM mantrayitavyaM|
ⅩⅩⅤ aparaM katipayalOkA yathA kurvvanti tathAsmAbhiH sabhAkaraNaM na parityaktavyaM parasparam upadESTavyanjca yatastat mahAdinam uttarOttaraM nikaTavartti bhavatIti yuSmAbhi rdRzyatE|
ⅩⅩⅥ satyamatasya jnjAnaprAptEH paraM yadi vayaM svaMcchayA pApAcAraM kurmmastarhi pApAnAM kRtE 'nyat kimapi balidAnaM nAvaziSyatE
ⅩⅩⅦ kintu vicArasya bhayAnakA pratIkSA ripunAzakAnalasya tApazcAvaziSyatE|
ⅩⅩⅧ yaH kazcit mUsasO vyavasthAm avamanyatE sa dayAM vinA dvayOstisRNAM vA sAkSiNAM pramANEna hanyatE,
ⅩⅩⅨ tasmAt kiM budhyadhvE yO jana Izvarasya putram avajAnAti yEna ca pavitrIkRtO 'bhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyatE ca, sa kiyanmahAghOrataradaNPasya yOgyO bhaviSyati?
ⅩⅩⅩ yataH paramEzvaraH kathayati, "dAnaM phalasya matkarmma sUcitaM pradadAmyahaM|" punarapi, "tadA vicArayiSyantE parEzEna nijAH prajAH|" idaM yaH kathitavAn taM vayaM jAnImaH|
ⅩⅩⅪ amarEzvarasya karayOH patanaM mahAbhayAnakaM|
ⅩⅩⅫ hE bhrAtaraH, pUrvvadinAni smarata yatastadAnIM yUyaM dIptiM prApya bahudurgatirUpaM saMgrAmaM sahamAnA EkatO nindAklEzaiH kautukIkRtA abhavata,
ⅩⅩⅩⅢ anyatazca tadbhOginAM samAMzinO 'bhavata|
ⅩⅩⅩⅣ yUyaM mama bandhanasya duHkhEna duHkhinO 'bhavata, yuSmAkam uttamA nityA ca sampattiH svargE vidyata iti jnjAtvA sAnandaM sarvvasvasyApaharaNam asahadhvanjca|
ⅩⅩⅩⅤ ataEva mahApuraskArayuktaM yuSmAkam utsAhaM na parityajata|
ⅩⅩⅩⅥ yatO yUyaM yEnEzvarasyEcchAM pAlayitvA pratijnjAyAH phalaM labhadhvaM tadarthaM yuSmAbhi rdhairyyAvalambanaM karttavyaM|
ⅩⅩⅩⅦ yEnAgantavyaM sa svalpakAlAt param AgamiSyati na ca vilambiSyatE|
ⅩⅩⅩⅧ "puNyavAn janO vizvAsEna jIviSyati kintu yadi nivarttatE tarhi mama manastasmin na tOSaM yAsyati|"
ⅩⅩⅩⅨ kintu vayaM vinAzajanikAM dharmmAt nivRttiM na kurvvANA AtmanaH paritrANAya vizvAsaM kurvvAmahEे|