Ⅰ vizvAsa AzaMsitAnAM nizcayaH, adRzyAnAM viSayANAM darzanaM bhavati|
Ⅱ tEna vizvAsEna prAnjcO lOkAH prAmANyaM prAptavantaH|
Ⅲ aparam Izvarasya vAkyEna jagantyasRjyanta, dRSTavastUni ca pratyakSavastubhyO nOdapadyantaitad vayaM vizvAsEna budhyAmahE|
Ⅳ vizvAsEna hAbil Izvaramuddizya kAbilaH zrESThaM balidAnaM kRtavAn tasmAccEzvarENa tasya dAnAnyadhi pramANE dattE sa dhArmmika ityasya pramANaM labdhavAn tEna vizvAsEna ca sa mRtaH san adyApi bhASatE|
Ⅴ vizvAsEna hanOk yathA mRtyuM na pazyEt tathA lOkAntaraM nItaH, tasyOddEzazca kEnApi na prApi yata IzvarastaM lOkAntaraM nItavAn, tatpramANamidaM tasya lOkAntarIkaraNAt pUrvvaM sa IzvarAya rOcitavAn iti pramANaM prAptavAn|
Ⅵ kintu vizvAsaM vinA kO'pIzvarAya rOcituM na zaknOti yata IzvarO'sti svAnvESilOkEbhyaH puraskAraM dadAti cEtikathAyAm IzvarazaraNAgatai rvizvasitavyaM|
Ⅶ aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH san nOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaM nirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAt labhyasya puNyasyAdhikArI babhUva ca|
Ⅷ vizvAsEnEbrAhIm AhUtaH san AjnjAM gRhItvA yasya sthAnasyAdhikArastEna prAptavyastat sthAnaM prasthitavAn kintu prasthAnasamayE kka yAmIti nAjAnAt|
Ⅸ vizvAsEna sa pratijnjAtE dEzE paradEzavat pravasan tasyAH pratijnjAyAH samAnAMzibhyAm ishAkA yAkUbA ca saha dUSyavAsyabhavat|
Ⅹ yasmAt sa IzvarENa nirmmitaM sthApitanjca bhittimUlayuktaM nagaraM pratyaikSata|
Ⅺ aparanjca vizvAsEna sArA vayOtikrAntA santyapi garbhadhAraNAya zaktiM prApya putravatyabhavat, yataH sA pratijnjAkAriNaM vizvAsyam amanyata|
Ⅻ tatO hEtO rmRtakalpAd EkasmAt janAd AkAzIyanakSatrANIva gaNanAtItAH samudratIrasthasikatA iva cAsaMkhyA lOkA utpEdirE|
ⅩⅢ EtE sarvvE pratijnjAyAH phalAnyaprApya kEvalaM dUrAt tAni nirIkSya vanditvA ca, pRthivyAM vayaM vidEzinaH pravAsinazcAsmaha iti svIkRtya vizvAsEna prANAn tatyajuH|
ⅩⅣ yE tu janA itthaM kathayanti taiH paitRkadEzO 'smAbhiranviSyata iti prakAzyatE|
ⅩⅤ tE yasmAd dEzAt nirgatAstaM yadyasmariSyan tarhi parAvarttanAya samayam alapsyanta|
ⅩⅥ kintu tE sarvvOtkRSTam arthataH svargIyaM dEzam AkAgkSanti tasmAd IzvarastAnadhi na lajjamAnastESAm Izvara iti nAma gRhItavAn yataH sa tESAM kRtE nagaramEkaM saMsthApitavAn|
ⅩⅦ aparam ibrAhImaH parIkSAyAM jAtAyAM sa vizvAsEnEshAkam utsasarja,
ⅩⅧ vastuta ishAki tava vaMzO vikhyAsyata iti vAg yamadhi kathitA tam advitIyaM putraM pratijnjAprAptaH sa utsasarja|
ⅩⅨ yata IzvarO mRtAnapyutthApayituM zaknOtIti sa mEnE tasmAt sa upamArUpaM taM lEbhE|
ⅩⅩ aparam ishAk vizvAsEna yAkUb ESAvE ca bhAviviSayAnadhyAziSaM dadau|
ⅩⅪ aparaM yAkUb maraNakAlE vizvAsEna yUSaphaH putrayOrEkaikasmai janAyAziSaM dadau yaSTyA agrabhAgE samAlambya praNanAma ca|
ⅩⅫ aparaM yUSaph caramakAlE vizvAsEnEsrAyElvaMzIyAnAM misaradEzAd bahirgamanasya vAcaM jagAda nijAsthIni cAdhi samAdidEza|
ⅩⅩⅢ navajAtO mUsAzca vizvAsAt trAीn mAsAn svapitRbhyAm agOpyata yatastau svazizuM paramasundaraM dRSTavantau rAjAjnjAnjca na zagkitavantau|
ⅩⅩⅣ aparaM vayaHprAptO mUsA vizvAsAt phirauNO dauhitra iti nAma nAggIcakAra|
ⅩⅩⅤ yataH sa kSaNikAt pApajasukhabhOgAd Izvarasya prajAbhiH sArddhaM duHkhabhOgaM vavrE|
ⅩⅩⅥ tathA misaradEzIyanidhibhyaH khrISTanimittAM nindAM mahatIM sampattiM mEnE yatO hEtOH sa puraskAradAnam apaikSata|
ⅩⅩⅦ aparaM sa vizvAsEna rAjnjaH krOdhAt na bhItvA misaradEzaM paritatyAja, yatastEnAdRzyaM vIkSamANEnEva dhairyyam Alambi|
ⅩⅩⅧ aparaM prathamajAtAnAM hantA yat svIyalOkAn na spRzEt tadarthaM sa vizvAsEna nistAraparvvIyabalicchEdanaM rudhirasEcananjcAnuSThitAvAn|
ⅩⅩⅨ aparaM tE vizvAsAt sthalEnEva sUphsAgarENa jagmuH kintu misrIyalOkAstat karttum upakramya tOyESu mamajjuH|
ⅩⅩⅩ aparanjca vizvAsAt taiH saptAhaM yAvad yirIhOH prAcIrasya pradakSiNE kRtE tat nipapAta|
ⅩⅩⅪ vizvAsAd rAhabnAmikA vEzyApi prItyA cArAn anugRhyAvizvAsibhiH sArddhaM na vinanAza|
ⅩⅩⅫ adhikaM kiM kathayiSyAmi? gidiyOnO bArakaH zimzOnO yiptahO dAyUd zimUyElO bhaviSyadvAdinazcaitESAM vRttAntakathanAya mama samayAbhAvO bhaviSyati|
ⅩⅩⅩⅢ vizvAsAt tE rAjyAni vazIkRtavantO dharmmakarmmANi sAdhitavantaH pratijnjAnAM phalaM labdhavantaH siMhAnAM mukhAni ruddhavantO
ⅩⅩⅩⅣ vahnErdAhaM nirvvApitavantaH khaggadhArAd rakSAM prAptavantO daurbbalyE sabalIkRtA yuddhE parAkramiNO jAtAH parESAM sainyAni davayitavantazca|
ⅩⅩⅩⅤ yOSitaH punarutthAnEna mRtAn AtmajAn lEbhirEे, aparE ca zrESThOtthAnasya prAptErAzayA rakSAm agRhItvA tAPanEna mRtavantaH|
ⅩⅩⅩⅥ aparE tiraskAraiH kazAbhi rbandhanaiH kArayA ca parIkSitAH|
ⅩⅩⅩⅦ bahavazca prastarAghAtai rhatAH karapatrai rvA vidIrNA yantrai rvA kliSTAH khaggadhArai rvA vyApAditAH| tE mESANAM chAgAnAM vA carmmANi paridhAya dInAH pIPitA duHkhArttAzcAbhrAmyan|
ⅩⅩⅩⅧ saMsArO yESAm ayOgyastE nirjanasthAnESu parvvatESu gahvarESu pRthivyAzchidrESu ca paryyaTan|
ⅩⅩⅩⅨ EtaiH sarvvai rvizvAsAt pramANaM prApi kintu pratijnjAyAH phalaM na prApi|
ⅩⅬ yatastE yathAsmAn vinA siddhA na bhavEyustathaivEzvarENAsmAkaM kRtE zrESThataraM kimapi nirdidizE|