Ⅰ ahaM yuSmAnatiyathArthaM vadAmi, yO janO dvArENa na pravizya kEnApyanyEna mESagRhaM pravizati sa Eva stEnO dasyuzca|
Ⅱ yO dvArENa pravizati sa Eva mESapAlakaH|
Ⅲ dauvArikastasmai dvAraM mOcayati mESagaNazca tasya vAkyaM zRNOti sa nijAn mESAn svasvanAmnAhUya bahiH kRtvA nayati|
Ⅳ tathA nijAn mESAn bahiH kRtvA svayaM tESAm agrE gacchati, tatO mESAstasya zabdaM budhyantE, tasmAt tasya pazcAd vrajanti|
Ⅴ kintu parasya zabdaM na budhyantE tasmAt tasya pazcAd vrajiSyanti varaM tasya samIpAt palAyiSyantE|
Ⅵ yIzustEbhya imAM dRSTAntakathAm akathayat kintu tEna kathitakathAyAstAtparyyaM tE nAbudhyanta|
Ⅶ atO yIzuH punarakathayat, yuSmAnAhaM yathArthataraM vyAharAmi, mESagRhasya dvAram ahamEva|
Ⅷ mayA na pravizya ya Agacchan tE stEnA dasyavazca kintu mESAstESAM kathA nAzRNvan|
Ⅸ ahamEva dvArasvarUpaH, mayA yaH kazcita pravizati sa rakSAM prApsyati tathA bahirantazca gamanAgamanE kRtvA caraNasthAnaM prApsyati|
Ⅹ yO janastEnaH sa kEvalaM stainyabadhavinAzAn karttumEva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyEna tadEva dAtum Agaccham|
Ⅺ ahamEva satyamESapAlakO yastu satyO mESapAlakaH sa mESArthaM prANatyAgaM karOti;
Ⅻ kintu yO janO mESapAlakO na, arthAd yasya mESA nijA na bhavanti, ya EtAdRzO vaitanikaH sa vRkam AgacchantaM dRSTvA mEjavrajaM vihAya palAyatE, tasmAd vRkastaM vrajaM dhRtvA vikirati|
ⅩⅢ vaitanikaH palAyatE yataH sa vEtanArthI mESArthaM na cintayati|
ⅩⅣ ahamEva satyO mESapAlakaH, pitA mAM yathA jAnAti, ahanjca yathA pitaraM jAnAmi,
ⅩⅤ tathA nijAn mESAnapi jAnAmi, mESAzca mAM jAnAnti, ahanjca mESArthaM prANatyAgaM karOmi|
ⅩⅥ aparanjca Etad gRhIya mESEbhyO bhinnA api mESA mama santi tE sakalA AnayitavyAH; tE mama zabdaM zrOSyanti tata EkO vraja EkO rakSakO bhaviSyati|
ⅩⅦ prANAnahaM tyaktvA punaH prANAn grahISyAmi, tasmAt pitA mayi snEhaM karOti|
ⅩⅧ kazcijjanO mama prANAn hantuM na zaknOti kintu svayaM tAn samarpayAmi tAn samarpayituM punargrahItunjca mama zaktirAstE bhAramimaM svapituH sakAzAt prAptOham|
ⅩⅨ asmAdupadEzAt punazca yihUdIyAnAM madhyE bhinnavAkyatA jAtA|
ⅩⅩ tatO bahavO vyAharan ESa bhUtagrasta unmattazca, kuta Etasya kathAM zRNutha?
ⅩⅪ kEcid avadan Etasya kathA bhUtagrastasya kathAvanna bhavanti, bhUtaH kim andhAya cakSuSI dAtuM zaknOti?
ⅩⅫ zItakAlE yirUzAlami mandirOtsargaparvvaNyupasthitE
ⅩⅩⅢ yIzuH sulEmAnO niHsArENa gamanAgamanE karOti,
ⅩⅩⅣ Etasmin samayE yihUdIyAstaM vESTayitvA vyAharan kati kAlAn asmAkaM vicikitsAM sthApayiSyAmi? yadyabhiSiktO bhavati tarhi tat spaSTaM vada|
ⅩⅩⅤ tadA yIzuH pratyavadad aham acakathaM kintu yUyaM na pratItha, nijapitu rnAmnA yAM yAM kriyAM karOmi sA kriyaiva mama sAkSisvarUpA|
ⅩⅩⅥ kintvahaM pUrvvamakathayaM yUyaM mama mESA na bhavatha, kAraNAdasmAn na vizvasitha|
ⅩⅩⅦ mama mESA mama zabdaM zRNvanti tAnahaM jAnAmi tE ca mama pazcAd gacchanti|
ⅩⅩⅧ ahaM tEbhyO'nantAyu rdadAmi, tE kadApi na naMkSyanti kOpi mama karAt tAn harttuM na zakSyati|
ⅩⅩⅨ yO mama pitA tAn mahyaM dattavAn sa sarvvasmAt mahAn, kOpi mama pituH karAt tAn harttuM na zakSyati|
ⅩⅩⅩ ahaM pitA ca dvayOrEkatvam|
ⅩⅩⅪ tatO yihUdIyAH punarapi taM hantuM pASANAn udatOlayan|
ⅩⅩⅫ yIzuH kathitavAn pituH sakAzAd bahUnyuttamakarmmANi yuSmAkaM prAkAzayaM tESAM kasya karmmaNaH kAraNAn mAM pASANairAhantum udyatAH stha?
ⅩⅩⅩⅢ yihUdIyAH pratyavadan prazastakarmmahEtO rna kintu tvaM mAnuSaH svamIzvaram uktvEzvaraM nindasi kAraNAdasmAt tvAM pASANairhanmaH|
ⅩⅩⅩⅣ tadA yIzuH pratyuktavAn mayA kathitaM yUyam IzvarA EtadvacanaM yuSmAkaM zAstrE likhitaM nAsti kiM?
ⅩⅩⅩⅤ tasmAd yESAm uddEzE Izvarasya kathA kathitA tE yadIzvaragaNA ucyantE dharmmagranthasyApyanyathA bhavituM na zakyaM,
ⅩⅩⅩⅥ tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiSiktaM jagati prEritanjca pumAMsaM katham IzvaranindakaM vAdaya?
ⅩⅩⅩⅦ yadyahaM pituH karmma na karOmi tarhi mAM na pratIta;
ⅩⅩⅩⅧ kintu yadi karOmi tarhi mayi yuSmAbhiH pratyayE na kRtE'pi kAryyE pratyayaH kriyatAM, tatO mayi pitAstIti pitaryyaham asmIti ca kSAtvA vizvasiSyatha|
ⅩⅩⅩⅨ tadA tE punarapi taM dharttum acESTanta kintu sa tESAM karEbhyO nistIryya
ⅩⅬ puna ryarddan adyAstaTE yatra purvvaM yOhan amajjayat tatrAgatya nyavasat|
ⅩⅬⅠ tatO bahavO lOkAstatsamIpam Agatya vyAharan yOhan kimapyAzcaryyaM karmma nAkarOt kintvasmin manuSyE yA yaH kathA akathayat tAH sarvvAH satyAH;
ⅩⅬⅡ tatra ca bahavO lOkAstasmin vyazvasan|