Ⅰ tataH paraM yIzurgacchan mArgamadhyE janmAndhaM naram apazyat|
Ⅱ tataH ziSyAstam apRcchan hE gurO narOyaM svapApEna vA svapitrAH pApEnAndhO'jAyata?
Ⅲ tataH sa pratyuditavAn Etasya vAsya pitrOH pApAd EtAdRzObhUda iti nahi kintvanEna yathEzvarasya karmma prakAzyatE taddhEtOrEva|
Ⅳ dinE tiSThati matprErayituH karmma mayA karttavyaM yadA kimapi karmma na kriyatE tAdRzI nizAgacchati|
Ⅴ ahaM yAvatkAlaM jagati tiSThAmi tAvatkAlaM jagatO jyOtiHsvarUpOsmi|
Ⅵ ityukttA bhUmau niSThIvaM nikSipya tEna pagkaM kRtavAn
Ⅶ pazcAt tatpagkEna tasyAndhasya nEtrE pralipya tamityAdizat gatvA zilOhE 'rthAt prEritanAmni sarasi snAhi| tatOndhO gatvA tatrAsnAt tataH prannacakSu rbhUtvA vyAghuTyAgAt|
Ⅷ aparanjca samIpavAsinO lOkA yE ca taM pUrvvamandham apazyan tE bakttum Arabhanta yOndhalOkO vartmanyupavizyAbhikSata sa EvAyaM janaH kiM na bhavati?
Ⅸ kEcidavadan sa Eva kEcidavOcan tAdRzO bhavati kintu sa svayamabravIt sa EvAhaM bhavAmi|
Ⅹ ataEva tE 'pRcchan tvaM kathaM dRSTiM pAptavAn?
Ⅺ tataH sOvadad yIzanAmaka EkO janO mama nayanE pagkEna pralipya ityAjnjApayat zilOhakAsAraM gatvA tatra snAhi| tatastatra gatvA mayi snAtE dRSTimahaM labdhavAn|
Ⅻ tadA tE 'vadan sa pumAn kutra? tEnOkttaM nAhaM jAnAmi|
ⅩⅢ aparaM tasmin pUrvvAndhE janE phirUzinAM nikaTam AnItE sati phirUzinOpi tamapRcchan kathaM dRSTiM prAptOsi?
ⅩⅣ tataH sa kathitavAn sa pagkEna mama nEtrE 'limpat pazcAd snAtvA dRSTimalabhE|
ⅩⅤ kintu yIzu rvizrAmavArE karddamaM kRtvA tasya nayanE prasannE'karOd itikAraNAt katipayaphirUzinO'vadan
ⅩⅥ sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyatE| tatOnyE kEcit pratyavadan pApI pumAn kim EtAdRzam AzcaryyaM karmma karttuM zaknOti?
ⅩⅦ itthaM tESAM parasparaM bhinnavAkyatvam abhavat| pazcAt tE punarapi taM pUrvvAndhaM mAnuSam aprAkSuH yO janastava cakSuSI prasannE kRtavAn tasmin tvaM kiM vadasi? sa ukttavAn sa bhavizadvAdI|
ⅩⅧ sa dRSTim AptavAn iti yihUdIyAstasya dRSTiM prAptasya janasya pitrO rmukhAd azrutvA na pratyayan|
ⅩⅨ ataEva tE tAvapRcchan yuvayO ryaM putraM janmAndhaM vadathaH sa kimayaM? tarhIdAnIM kathaM draSTuM zaknOti?
ⅩⅩ tatastasya pitarau pratyavOcatAm ayam AvayOH putra A janErandhazca tadapyAvAM jAnIvaH
ⅩⅪ kintvadhunA kathaM dRSTiM prAptavAn tadAvAM n jAnIvaH kOsya cakSuSI prasannE kRtavAn tadapi na jAnIva ESa vayaHprApta EnaM pRcchata svakathAM svayaM vakSyati|
ⅩⅫ yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kOpi manuSyO yadi yIzum abhiSiktaM vadati tarhi sa bhajanagRhAd dUrIkAriSyatE yihUdIyA iti mantraNAm akurvvan
ⅩⅩⅢ atastasya pitarau vyAharatAm ESa vayaHprApta EnaM pRcchata|
ⅩⅩⅣ tadA tE punazca taM pUrvvAndham AhUya vyAharan Izvarasya guNAn vada ESa manuSyaH pApIti vayaM jAnImaH|
ⅩⅩⅤ tadA sa ukttavAn sa pApI na vEti nAhaM jAnE pUrvAmandha Asamaham adhunA pazyAmIti mAtraM jAnAmi|
ⅩⅩⅥ tE punarapRcchan sa tvAM prati kimakarOt? kathaM nEtrE prasannE 'karOt?
ⅩⅩⅦ tataH sOvAdId EkakRtvOkathayaM yUyaM na zRNutha tarhi kutaH punaH zrOtum icchatha? yUyamapi kiM tasya ziSyA bhavitum icchatha?
ⅩⅩⅧ tadA tE taM tiraskRtya vyAharan tvaM tasya ziSyO vayaM mUsAH ziSyAH|
ⅩⅩⅨ mUsAvaktrENEzvarO jagAda tajjAnImaH kintvESa kutratyalOka iti na jAnImaH|
ⅩⅩⅩ sOvadad ESa mama lOcanE prasannE 'karOt tathApi kutratyalOka iti yUyaM na jAnItha Etad AzcaryyaM bhavati|
ⅩⅩⅪ IzvaraH pApinAM kathAM na zRNOti kintu yO janastasmin bhaktiM kRtvA tadiSTakriyAM karOti tasyaiva kathAM zRNOti Etad vayaM jAnImaH|
ⅩⅩⅫ kOpi manuSyO janmAndhAya cakSuSI adadAt jagadArambhAd EtAdRzIM kathAM kOpi kadApi nAzRNOt|
ⅩⅩⅩⅢ asmAd ESa manuSyO yadIzvarAnnAjAyata tarhi kinjcidapIdRzaM karmma karttuM nAzaknOt|
ⅩⅩⅩⅣ tE vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM zikSayasi? pazcAttE taM bahirakurvvan|
ⅩⅩⅩⅤ tadanantaraM yihUdIyaiH sa bahirakriyata yIzuriti vArttAM zrutvA taM sAkSAt prApya pRSTavAn Izvarasya putrE tvaM vizvasiSi?
ⅩⅩⅩⅥ tadA sa pratyavOcat hE prabhO sa kO yat tasminnahaM vizvasimi?
ⅩⅩⅩⅦ tatO yIzuH kathitavAn tvaM taM dRSTavAn tvayA sAkaM yaH kathaM kathayati saEva saH|
ⅩⅩⅩⅧ tadA hE prabhO vizvasimItyuktvA sa taM praNAmat|
ⅩⅩⅩⅨ pazcAd yIzuH kathitavAn nayanahInA nayanAni prApnuvanti nayanavantazcAndhA bhavantItyabhiprAyENa jagadAham Agaccham|
ⅩⅬ Etat zrutvA nikaTasthAH katipayAH phirUzinO vyAharan vayamapi kimandhAH?
ⅩⅬⅠ tadA yIzuravAdId yadyandhA abhavata tarhi pApAni nAtiSThan kintu pazyAmIti vAkyavadanAd yuSmAkaM pApAni tiSThanti|