Ⅰ nistArOtsavAt pUrvvaM dinaSaTkE sthitE yIzu ryaM pramItam iliyAsaraM zmazAnAd udasthAparat tasya nivAsasthAnaM baithaniyAgrAmam Agacchat|
Ⅱ tatra tadarthaM rajanyAM bhOjyE kRtE marthA paryyavESayad iliyAsar ca tasya saggibhiH sArddhaM bhOjanAsana upAvizat|
Ⅲ tadA mariyam arddhasETakaM bahumUlyaM jaTAmAMsIyaM tailam AnIya yIzOzcaraNayO rmarddayitvA nijakEza rmArSTum Arabhata; tadA tailasya parimalEna gRham AmOditam abhavat|
Ⅳ yaH zimOnaH putra riSkariyOtIyO yihUdAnAmA yIzuM parakarESu samarpayiSyati sa ziSyastadA kathitavAn,
Ⅴ EtattailaM tribhiH zatai rmudrApadai rvikrItaM sad daridrEbhyaH kutO nAdIyata?
Ⅵ sa daridralOkArtham acintayad iti na, kintu sa caura EvaM tannikaTE mudrAsampuTakasthityA tanmadhyE yadatiSThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|
Ⅶ tadA yIzurakathayad EnAM mA vAraya sA mama zmazAnasthApanadinArthaM tadarakSayat|
Ⅷ daridrA yuSmAkaM sannidhau sarvvadA tiSThanti kintvahaM sarvvadA yuSmAkaM sannidhau na tiSThAmi|
Ⅸ tataH paraM yIzustatrAstIti vArttAM zrutvA bahavO yihUdIyAstaM zmazAnAdutthApitam iliyAsaranjca draSTuM tat sthAnam Agacchana|
Ⅹ tadA pradhAnayAjakAstam iliyAsaramapi saMharttum amantrayan ;
Ⅺ yatastEna bahavO yihUdIyA gatvA yIzau vyazvasan|
Ⅻ anantaraM yIzu ryirUzAlam nagaram AgacchatIti vArttAM zrutvA parE'hani utsavAgatA bahavO lOkAH
ⅩⅢ kharjjUrapatrAdyAnIya taM sAkSAt karttuM bahirAgatya jaya jayEti vAcaM prOccai rvaktum Arabhanta, isrAyElO yO rAjA paramEzvarasya nAmnAgacchati sa dhanyaH|
ⅩⅣ tadA "hE siyOnaH kanyE mA bhaiSIH pazyAyaM tava rAjA garddabhazAvakam AruhyAgacchati"
ⅩⅤ iti zAstrIyavacanAnusArENa yIzurEkaM yuvagarddabhaM prApya taduparyyArOhat|
ⅩⅥ asyAH ghaTanAyAstAtparyyaM ziSyAH prathamaM nAbudhyanta, kintu yIzau mahimAnaM prAptE sati vAkyamidaM tasmina akathyata lOkAzca tampratIttham akurvvan iti tE smRtavantaH|
ⅩⅦ sa iliyAsaraM zmazAnAd Agantum AhvatavAn zmazAnAnjca udasthApayad yE yE lOkAstatkarmya sAkSAd apazyan tE pramANaM dAtum Arabhanta|
ⅩⅧ sa EtAdRzam adbhutaM karmmakarOt tasya janazrutE rlOkAstaM sAkSAt karttum Agacchan|
ⅩⅨ tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaM sarvvAzcESTA vRthA jAtAH, iti kiM yUyaM na budhyadhvE? pazyata sarvvE lOkAstasya pazcAdvarttinObhavan|
ⅩⅩ bhajanaM karttum utsavAgatAnAM lOkAnAM katipayA janA anyadEzIyA Asan ,
ⅩⅪ tE gAlIlIyabaitsaidAnivAsinaH philipasya samIpam Agatya vyAharan hE mahEccha vayaM yIzuM draSTum icchAmaH|
ⅩⅫ tataH philipO gatvA Andriyam avadat pazcAd Andriyaphilipau yIzavE vArttAm akathayatAM|
ⅩⅩⅢ tadA yIzuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|
ⅩⅩⅣ ahaM yuSmAnatiyathArthaM vadAmi, dhAnyabIjaM mRttikAyAM patitvA yadi na mRyatE tarhyEkAkI tiSThati kintu yadi mRyatE tarhi bahuguNaM phalaM phalati|
ⅩⅩⅤ yO janEा nijaprANAn priyAn jAnAti sa tAn hArayiSyati kintu yEा jana ihalOkE nijaprANAn apriyAn jAnAti sEाnantAyuH prAptuM tAn rakSiSyati|
ⅩⅩⅥ kazcid yadi mama sEvakO bhavituM vAnjchati tarhi sa mama pazcAdgAmI bhavatu, tasmAd ahaM yatra tiSThAmi mama sEvakEाpi tatra sthAsyati; yO janO mAM sEvatE mama pitApi taM sammaMsyatE|
ⅩⅩⅦ sAmprataM mama prANA vyAkulA bhavanti, tasmAd hE pitara EtasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSyE? kintvaham EtatsamayArtham avatIrNavAn|
ⅩⅩⅧ hE pita: svanAmnO mahimAnaM prakAzaya; tanaiva svanAmnO mahimAnam ahaM prAkAzayaM punarapi prakAzayiSyAmi, ESA gagaNIyA vANI tasmin samayE'jAyata|
ⅩⅩⅨ taczrutvA samIpasthalOkAnAM kEcid avadan mEghO'garjIt, kEcid avadan svargIyadUtO'nEna saha kathAmacakathat|
ⅩⅩⅩ tadA yIzuH pratyavAdIt, madarthaM zabdOyaM nAbhUt yuSmadarthamEvAbhUt|
ⅩⅩⅪ adhunA jagatOsya vicAra: sampatsyatE, adhunAsya jagata: patI rAjyAt cyOSyati|
ⅩⅩⅫ yadyaI pRthivyA UrdvvE prOtthApitOsmi tarhi sarvvAn mAnavAn svasamIpam AkarSiSyAmi|
ⅩⅩⅩⅢ kathaM tasya mRti rbhaviSyati, Etad bOdhayituM sa imAM kathAm akathayat|
ⅩⅩⅩⅣ tadA lOkA akathayan sObhiSiktaH sarvvadA tiSThatIti vyavasthAgranthE zrutam asmAbhiH, tarhi manuSyaputraH prOtthApitO bhaviSyatIti vAkyaM kathaM vadasi? manuSyaputrOyaM kaH?
ⅩⅩⅩⅤ tadA yIzurakathAyad yuSmAbhiH sArddham alpadinAni jyOtirAstE, yathA yuSmAn andhakArO nAcchAdayati tadarthaM yAvatkAlaM yuSmAbhiH sArddhaM jyOtistiSThati tAvatkAlaM gacchata; yO janO'ndhakArE gacchati sa kutra yAtIti na jAnAti|
ⅩⅩⅩⅥ ataEva yAvatkAlaM yuSmAkaM nikaTE jyOtirAstE tAvatkAlaM jyOtIrUpasantAnA bhavituM jyOtiSi vizvasita; imAM kathAM kathayitvA yIzuH prasthAya tEbhyaH svaM guptavAn|
ⅩⅩⅩⅦ yadyapi yIzustESAM samakSam EtAvadAzcaryyakarmmANi kRtavAn tathApi tE tasmin na vyazvasan|
ⅩⅩⅩⅧ ataEva kaH pratyEti susaMvAdaM parEzAsmat pracAritaM? prakAzatE parEzasya hastaH kasya ca sannidhau? yizayiyabhaviSyadvAdinA yadEtad vAkyamuktaM tat saphalam abhavat|
ⅩⅩⅩⅨ tE pratyEtuM nAzankuvan tasmin yizayiyabhaviSyadvAdi punaravAdId,
ⅩⅬ yadA, "tE nayanai rna pazyanti buddhibhizca na budhyantE tai rmanaHsu parivarttitESu ca tAnahaM yathA svasthAn na karOmi tathA sa tESAM lOcanAnyandhAni kRtvA tESAmantaHkaraNAni gAPhAni kariSyati|"
ⅩⅬⅠ yizayiyO yadA yIzO rmahimAnaM vilOkya tasmin kathAmakathayat tadA bhaviSyadvAkyam IdRzaM prakAzayat|
ⅩⅬⅡ tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUzinastAn bhajanagRhAd dUrIkurvvantIti bhayAt tE taM na svIkRtavantaH|
ⅩⅬⅢ yata Izvarasya prazaMsAtO mAnavAnAM prazaMsAyAM tE'priyanta|
ⅩⅬⅣ tadA yIzuruccaiHkAram akathayad yO janO mayi vizvasiti sa kEvalE mayi vizvasitIti na, sa matprErakE'pi vizvasiti|
ⅩⅬⅤ yO janO mAM pazyati sa matprErakamapi pazyati|
ⅩⅬⅥ yO janO mAM pratyEti sa yathAndhakArE na tiSThati tadartham ahaM jyOtiHsvarUpO bhUtvA jagatyasmin avatIrNavAn|
ⅩⅬⅦ mama kathAM zrutvA yadi kazcin na vizvasiti tarhi tamahaM dOSiNaM na karOmi, yatO hEtO rjagatO janAnAM dOSAn nizcitAn karttuM nAgatya tAn paricAtum AgatOsmi|
ⅩⅬⅧ yaH kazcin mAM na zraddhAya mama kathaM na gRhlAti, anyastaM dOSiNaM kariSyati vastutastu yAM kathAmaham acakathaM sA kathA caramE'nhi taM dOSiNaM kariSyati|
ⅩⅬⅨ yatO hEtOrahaM svataH kimapi na kathayAmi, kiM kiM mayA kathayitavyaM kiM samupadESTavyanjca iti matprErayitA pitA mAmAjnjApayat|
Ⅼ tasya sAjnjA anantAyurityahaM jAnAmi, ataEvAhaM yat kathayAmi tat pitA yathAjnjApayat tathaiva kathayAmyaham|