ⅩⅢ
Ⅰ nistArOtsavasya kinjcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSObhUd iti jnjAtvA yIzurAprathamAd yESu jagatpravAsiSvAtmIyalOkESa prEma karOti sma tESu zESaM yAvat prEma kRtavAn|
Ⅱ pitA tasya hastE sarvvaM samarpitavAn svayam Izvarasya samIpAd Agacchad Izvarasya samIpaM yAsyati ca, sarvvANyEtAni jnjAtvA rajanyAM bhOjanE sampUrNE sati,
Ⅲ yadA zaitAn taM parahastESu samarpayituM zimOnaH putrasya ISkAriyOtiyasya yihUdA antaHkaraNE kupravRttiM samArpayat,
Ⅳ tadA yIzu rbhOjanAsanAd utthAya gAtravastraM mOcayitvA gAtramArjanavastraM gRhItvA tEna svakaTim abadhnAt,
Ⅴ pazcAd EkapAtrE jalam abhiSicya ziSyANAM pAdAn prakSAlya tEna kaTibaddhagAtramArjanavAsasA mArSTuM prArabhata|
Ⅵ tataH zimOnpitarasya samIpamAgatE sa uktavAn hE prabhO bhavAn kiM mama pAdau prakSAlayiSyati?
Ⅶ yIzuruditavAn ahaM yat karOmi tat samprati na jAnAsi kintu pazcAj jnjAsyasi|
Ⅷ tataH pitaraH kathitavAn bhavAn kadApi mama pAdau na prakSAlayiSyati| yIzurakathayad yadi tvAM na prakSAlayE tarhi mayi tava kOpyaMzO nAsti|
Ⅸ tadA zimOnpitaraH kathitavAn hE prabhO tarhi kEvalapAdau na, mama hastau zirazca prakSAlayatu|
Ⅹ tatO yIzuravadad yO janO dhautastasya sarvvAggapariSkRtatvAt pAdau vinAnyAggasya prakSAlanApEkSA nAsti| yUyaM pariSkRtA iti satyaM kintu na sarvvE,
Ⅺ yatO yO janastaM parakarESu samarpayiSyati taM sa jnjAtavAna; ataEva yUyaM sarvvE na pariSkRtA imAM kathAM kathitavAn|
Ⅻ itthaM yIzustESAM pAdAn prakSAlya vastraM paridhAyAsanE samupavizya kathitavAn ahaM yuSmAn prati kiM karmmAkArSaM jAnItha?
ⅩⅢ yUyaM mAM guruM prabhunjca vadatha tat satyamEva vadatha yatOhaM saEva bhavAmi|
ⅩⅣ yadyahaM prabhu rguruzca san yuSmAkaM pAdAn prakSAlitavAn tarhi yuSmAkamapi parasparaM pAdaprakSAlanam ucitam|
ⅩⅤ ahaM yuSmAn prati yathA vyavAharaM yuSmAn tathA vyavaharttum EkaM panthAnaM darzitavAn|
ⅩⅥ ahaM yuSmAnatiyathArthaM vadAmi, prabhO rdAsO na mahAn prErakAcca prEritO na mahAn|
ⅩⅦ imAM kathAM viditvA yadi tadanusArataH karmmANi kurutha tarhi yUyaM dhanyA bhaviSyatha|
ⅩⅧ sarvvESu yuSmAsu kathAmimAM kathayAmi iti na, yE mama manOnItAstAnahaM jAnAmi, kintu mama bhakSyANi yO bhugktE matprANaprAtikUlyataH| utthApayati pAdasya mUlaM sa ESa mAnavaH|yadEtad dharmmapustakasya vacanaM tadanusArENAvazyaM ghaTiSyatE|
ⅩⅨ ahaM sa jana ityatra yathA yuSmAkaM vizvAsO jAyatE tadarthaM EtAdRzaghaTanAt pUrvvam ahamidAnIM yuSmabhyamakathayam|
ⅩⅩ ahaM yuSmAnatIva yathArthaM vadAmi, mayA prEritaM janaM yO gRhlAti sa mAmEva gRhlAti yazca mAM gRhlAti sa matprErakaM gRhlAti|
ⅩⅪ EtAM kathAM kathayitvA yIzu rduHkhI san pramANaM dattvA kathitavAn ahaM yuSmAnatiyathArthaM vadAmi yuSmAkam EkO janO mAM parakarESu samarpayiSyati|
ⅩⅫ tataH sa kamuddizya kathAmEtAM kathitavAn ityatra sandigdhAH ziSyAH parasparaM mukhamAlOkayituM prArabhanta|
ⅩⅩⅢ tasmin samayE yIzu ryasmin aprIyata sa ziSyastasya vakSaHsthalam avAlambata|
ⅩⅩⅣ zimOnpitarastaM sagkEtEnAvadat, ayaM kamuddizya kathAmEtAm kathayatIti pRccha|
ⅩⅩⅤ tadA sa yIzO rvakSaHsthalam avalambya pRSThavAn, hE prabhO sa janaH kaH?
ⅩⅩⅥ tatO yIzuH pratyavadad EkakhaNPaM pUpaM majjayitvA yasmai dAsyAmi saEva saH; pazcAt pUpakhaNPamEkaM majjayitvA zimOnaH putrAya ISkariyOtIyAya yihUdai dattavAn|
ⅩⅩⅦ tasmin dattE sati zaitAn tamAzrayat; tadA yIzustam avadat tvaM yat kariSyasi tat kSipraM kuru|
ⅩⅩⅧ kintu sa yEnAzayEna tAM kathAmakathAyat tam upaviSTalOkAnAM kOpi nAbudhyata;
ⅩⅩⅨ kintu yihUdAH samIpE mudrAsampuTakasthitEH kEcid ittham abudhyanta pArvvaNAsAdanArthaM kimapi dravyaM krEtuM vA daridrEbhyaH kinjcid vitarituM kathitavAn|
ⅩⅩⅩ tadA pUpakhaNPagrahaNAt paraM sa tUrNaM bahiragacchat; rAtrizca samupasyitA|
ⅩⅩⅪ yihUdE bahirgatE yIzurakathayad idAnIM mAnavasutasya mahimA prakAzatE tEnEzvarasyApi mahimA prakAzatE|
ⅩⅩⅫ yadi tEnEzvarasya mahimA prakAzatE tarhIzvarOpi svEna tasya mahimAnaM prakAzayiSyati tUrNamEva prakAzayiSyati|
ⅩⅩⅩⅢ hE vatsA ahaM yuSmAbhiH sArddhaM kinjcitkAlamAtram AsE, tataH paraM mAM mRgayiSyadhvE kintvahaM yatsthAnaM yAmi tatsthAnaM yUyaM gantuM na zakSyatha, yAmimAM kathAM yihUdIyEbhyaH kathitavAn tathAdhunA yuSmabhyamapi kathayAmi|
ⅩⅩⅩⅣ yUyaM parasparaM prIyadhvam ahaM yuSmAsu yathA prIyE yUyamapi parasparam tathaiva prIyadhvaM, yuSmAn imAM navInAm AjnjAm AdizAmi|
ⅩⅩⅩⅤ tEnaiva yadi parasparaM prIyadhvE tarhi lakSaNEnAnEna yUyaM mama ziSyA iti sarvvE jnjAtuM zakSyanti|
ⅩⅩⅩⅥ zimOnapitaraH pRSThavAn hE prabhO bhavAn kutra yAsyati? tatO yIzuH pratyavadat, ahaM yatsthAnaM yAmi tatsthAnaM sAmprataM mama pazcAd gantuM na zaknOSi kintu pazcAd gamiSyasi|
ⅩⅩⅩⅦ tadA pitaraH pratyuditavAn, hE prabhO sAmprataM kutO hEtOstava pazcAd gantuM na zaknOmi? tvadarthaM prANAn dAtuM zaknOmi|
ⅩⅩⅩⅧ tatO yIzuH pratyuktavAn mannimittaM kiM prANAn dAtuM zaknOSi? tvAmahaM yathArthaM vadAmi, kukkuTaravaNAt pUrvvaM tvaM tri rmAm apahnOSyasE|