ⅩⅤ
Ⅰ ahaM satyadrAkSAlatAsvarUpO mama pitA tUdyAnaparicArakasvarUpanjca|
Ⅱ mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkarOti|
Ⅲ idAnIM mayOktOpadEzEna yUyaM pariSkRtAH|
Ⅳ ataH kAraNAt mayi tiSThata tEnAhamapi yuSmAsu tiSThAmi, yatO hEtO rdrAkSAlatAyAm asaMlagnA zAkhA yathA phalavatI bhavituM na zaknOti tathA yUyamapi mayyatiSThantaH phalavantO bhavituM na zaknutha|
Ⅴ ahaM drAkSAlatAsvarUpO yUyanjca zAkhAsvarUpOH; yO janO mayi tiSThati yatra cAhaM tiSThAmi, sa pracUraphalaiH phalavAn bhavati, kintu mAM vinA yUyaM kimapi karttuM na zaknutha|
Ⅵ yaH kazcin mayi na tiSThati sa zuSkazAkhEva bahi rnikSipyatE lOkAzca tA AhRtya vahnau nikSipya dAhayanti|
Ⅶ yadi yUyaM mayi tiSThatha mama kathA ca yuSmAsu tiSThati tarhi yad vAnjchitvA yAciSyadhvE yuSmAkaM tadEva saphalaM bhaviSyati|
Ⅷ yadi yUyaM pracUraphalavantO bhavatha tarhi tadvArA mama pitu rmahimA prakAziSyatE tathA yUyaM mama ziSyA iti parikSAyiSyadhvE|
Ⅸ pitA yathA mayi prItavAn ahamapi yuSmAsu tathA prItavAn atO hEtO ryUyaM nirantaraM mama prEmapAtrANi bhUtvA tiSThata|
Ⅹ ahaM yathA piturAjnjA gRhItvA tasya prEmabhAjanaM tiSThAmi tathaiva yUyamapi yadi mamAjnjA guhlItha tarhi mama prEmabhAjanAni sthAsyatha|
Ⅺ yuSmannimittaM mama ya AhlAdaH sa yathA ciraM tiSThati yuSmAkam Anandazca yathA pUryyatE tadarthaM yuSmabhyam EtAH kathA atrakatham|
Ⅻ ahaM yuSmAsu yathA prIyE yUyamapi parasparaM tathA prIyadhvam ESA mamAjnjA|
ⅩⅢ mitrANAM kAraNAt svaprANadAnaparyyantaM yat prEma tasmAn mahAprEma kasyApi nAsti|
ⅩⅣ ahaM yadyad AdizAmi tattadEva yadi yUyam Acarata tarhi yUyamEva mama mitrANi|
ⅩⅤ adyArabhya yuSmAn dAsAn na vadiSyAmi yat prabhu ryat karOti dAsastad na jAnAti; kintu pituH samIpE yadyad azRNavaM tat sarvvaM yUSmAn ajnjApayam tatkAraNAd yuSmAn mitrANi prOktavAn|
ⅩⅥ yUyaM mAM rOcitavanta iti na, kintvahamEva yuSmAn rOcitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni cAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAn mama nAma prOcya pitaraM yat kinjcid yAciSyadhvE tadEva sa yuSmabhyaM dAsyati|
ⅩⅦ yUyaM parasparaM prIyadhvam aham ityAjnjApayAmi|
ⅩⅧ jagatO lOkai ryuSmAsu RtIyitESu tE pUrvvaM mAmEvArttIyanta iti yUyaM jAnItha|
ⅩⅨ yadi yUyaM jagatO lOkA abhaviSyata tarhi jagatO lOkA yuSmAn AtmIyAn buddhvAprESyanta; kintu yUyaM jagatO lOkA na bhavatha, ahaM yuSmAn asmAjjagatO'rOcayam EtasmAt kAraNAjjagatO lOkA yuSmAn RtIyantE|
ⅩⅩ dAsaH prabhO rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; tE yadi mAmEvAtAPayan tarhi yuSmAnapi tAPayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|
ⅩⅪ kintu tE mama nAmakAraNAd yuSmAn prati tAdRzaM vyavahariSyanti yatO yO mAM prEritavAn taM tE na jAnanti|
ⅩⅫ tESAM sannidhim Agatya yadyahaM nAkathayiSyaM tarhi tESAM pApaM nAbhaviSyat kintvadhunA tESAM pApamAcchAdayitum upAyO nAsti|
ⅩⅩⅢ yO janO mAm RtIyatE sa mama pitaramapi RtIyatE|
ⅩⅩⅣ yAdRzAni karmmANi kEnApi kadApi nAkriyanta tAdRzAni karmmANi yadi tESAM sAkSAd ahaM nAkariSyaM tarhi tESAM pApaM nAbhaviSyat kintvadhunA tE dRSTvApi mAM mama pitaranjcArttIyanta|
ⅩⅩⅤ tasmAt tE'kAraNaM mAm RtIyantE yadEtad vacanaM tESAM zAstrE likhitamAstE tat saphalam abhavat|
ⅩⅩⅥ kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuSmAkaM samIpE prESayiSyAmi sa Agatya mayi pramANaM dAsyati|
ⅩⅩⅦ yUyaM prathamamArabhya mayA sArddhaM tiSThatha tasmAddhEtO ryUyamapi pramANaM dAsyatha|