ⅩⅥ
Ⅰ yuSmAkaM yathA vAdhA na jAyatE tadarthaM yuSmAn EtAni sarvvavAkyAni vyAharaM|
Ⅱ lOkA yuSmAn bhajanagRhEbhyO dUrIkariSyanti tathA yasmin samayE yuSmAn hatvA Izvarasya tuSTi janakaM karmmAkurmma iti maMsyantE sa samaya Agacchanti|
Ⅲ tE pitaraM mAnjca na jAnanti, tasmAd yuSmAn pratIdRzam AcariSyanti|
Ⅳ atO hEtAH samayE samupasthitE yathA mama kathA yuSmAkaM manaHsuH samupatiSThati tadarthaM yuSmAbhyam EtAM kathAM kathayAmi yuSmAbhiH sArddham ahaM tiSThan prathamaM tAM yuSmabhyaM nAkathayaM|
Ⅴ sAmprataM svasya prErayituH samIpaM gacchAmi tathApi tvaM kka gacchasi kathAmEtAM yuSmAkaM kOpi mAM na pRcchati|
Ⅵ kintu mayOktAbhirAbhiH kathAbhi ryUSmAkam antaHkaraNAni duHkhEna pUrNAnyabhavan|
Ⅶ tathApyahaM yathArthaM kathayAmi mama gamanaM yuSmAkaM hitArthamEva, yatO hEtO rgamanE na kRtE sahAyO yuSmAkaM samIpaM nAgamiSyati kintu yadi gacchAmi tarhi yuSmAkaM samIpE taM prESayiSyAmi|
Ⅷ tataH sa Agatya pApapuNyadaNPESu jagatO lOkAnAM prabOdhaM janayiSyati|
Ⅸ tE mayi na vizvasanti tasmAddhEtOH pApaprabOdhaM janayiSyati|
Ⅹ yuSmAkam adRzyaH sannahaM pituH samIpaM gacchAmi tasmAd puNyE prabOdhaM janayiSyati|
Ⅺ EtajjagatO'dhipati rdaNPAjnjAM prApnOti tasmAd daNPE prabOdhaM janayiSyati|
Ⅻ yuSmabhyaM kathayituM mamAnEkAH kathA AsatE, tAH kathA idAnIM yUyaM sOPhuM na zaknutha;
ⅩⅢ kintu satyamaya AtmA yadA samAgamiSyati tadA sarvvaM satyaM yuSmAn nESyati, sa svataH kimapi na vadiSyati kintu yacchrOSyati tadEva kathayitvA bhAvikAryyaM yuSmAn jnjApayiSyati|
ⅩⅣ mama mahimAnaM prakAzayiSyati yatO madIyAM kathAM gRhItvA yuSmAn bOdhayiSyati|
ⅩⅤ pitu ryadyad AstE tat sarvvaM mama tasmAd kAraNAd avAdiSaM sa madIyAM kathAM gRhItvA yuSmAn bOdhayiSyati|
ⅩⅥ kiyatkAlAt paraM yUyaM mAM draSTuM na lapsyadhvE kintu kiyatkAlAt paraM puna rdraSTuM lapsyadhvE yatOhaM pituH samIpaM gacchAmi|
ⅩⅦ tataH ziSyANAM kiyantO janAH parasparaM vaditum Arabhanta, kiyatkAlAt paraM mAM draSTuM na lapsyadhvE kintu kiyatkAlAt paraM puna rdraSTuM lapsyadhvE yatOhaM pituH samIpaM gacchAmi, iti yad vAkyam ayaM vadati tat kiM?
ⅩⅧ tataH kiyatkAlAt param iti tasya vAkyaM kiM? tasya vAkyasyAbhiprAyaM vayaM bOddhuM na zaknumastairiti
ⅩⅨ nigaditE yIzustESAM praznEcchAM jnjAtvA tEbhyO'kathayat kiyatkAlAt paraM mAM draSTuM na lapsyadhvE, kintu kiyatkAlAt paraM pUna rdraSTuM lapsyadhvE, yAmimAM kathAmakathayaM tasyA abhiprAyaM kiM yUyaM parasparaM mRgayadhvE?
ⅩⅩ yuSmAnaham atiyathArthaM vadAmi yUyaM krandiSyatha vilapiSyatha ca, kintu jagatO lOkA AnandiSyanti; yUyaM zOkAkulA bhaviSyatha kintu zOkAt paraM AnandayuktA bhaviSyatha|
ⅩⅪ prasavakAla upasthitE nArI yathA prasavavEdanayA vyAkulA bhavati kintu putrE bhUmiSThE sati manuSyaikO janmanA naralOkE praviSTa ityAnandAt tasyAstatsarvvaM duHkhaM manasi na tiSThati,
ⅩⅫ tathA yUyamapi sAmprataM zOkAkulA bhavatha kintu punarapi yuSmabhyaM darzanaM dAsyAmi tEna yuSmAkam antaHkaraNAni sAnandAni bhaviSyanti, yuSmAkaM tam Anandanjca kOpi harttuM na zakSyati|
ⅩⅩⅢ tasmin divasE kAmapi kathAM mAM na prakSyatha| yuSmAnaham atiyathArthaM vadAmi, mama nAmnA yat kinjcid pitaraM yAciSyadhvE tadEva sa dAsyati|
ⅩⅩⅣ pUrvvE mama nAmnA kimapi nAyAcadhvaM, yAcadhvaM tataH prApsyatha tasmAd yuSmAkaM sampUrNAnandO janiSyatE|
ⅩⅩⅤ upamAkathAbhiH sarvvANyEtAni yuSmAn jnjApitavAn kintu yasmin samayE upamayA nOktvA pituH kathAM spaSTaM jnjApayiSyAmi samaya EtAdRza Agacchati|
ⅩⅩⅥ tadA mama nAmnA prArthayiSyadhvE 'haM yuSmannimittaM pitaraM vinESyE kathAmimAM na vadAmi;
ⅩⅩⅦ yatO yUyaM mayi prEma kurutha, tathAham Izvarasya samIpAd AgatavAn ityapi pratItha, tasmAd kAraNAt kAraNAt pitA svayaM yuSmAsu prIyatE|
ⅩⅩⅧ pituH samIpAjjajad AgatOsmi jagat parityajya ca punarapi pituH samIpaM gacchAmi|
ⅩⅩⅨ tadA ziSyA avadan, hE prabhO bhavAn upamayA nOktvAdhunA spaSTaM vadati|
ⅩⅩⅩ bhavAn sarvvajnjaH kEnacit pRSTO bhavitumapi bhavataH prayOjanaM nAstItyadhunAsmAkaM sthirajnjAnaM jAtaM tasmAd bhavAn Izvarasya samIpAd AgatavAn ityatra vayaM vizvasimaH|
ⅩⅩⅪ tatO yIzuH pratyavAdId idAnIM kiM yUyaM vizvasitha?
ⅩⅩⅫ pazyata sarvvE yUyaM vikIrNAH santO mAm EkAkinaM pIratyajya svaM svaM sthAnaM gamiSyatha, EtAdRzaH samaya Agacchati varaM prAyENOpasthitavAn; tathApyahaM naikAkI bhavAmi yataH pitA mayA sArddham AstE|
ⅩⅩⅩⅢ yathA mayA yuSmAkaM zAnti rjAyatE tadartham EtAH kathA yuSmabhyam acakathaM; asmin jagati yuSmAkaM klEzO ghaTiSyatE kintvakSObhA bhavata yatO mayA jagajjitaM|