ⅩⅩⅢ
Ⅰ tataH sabhAsthAH sarvvalOkA utthAya taM pIlAtasammukhaM nItvAprOdya vaktumArEbhirE,
Ⅱ svamabhiSiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niSEdhantaM rAjyaviparyyayaM kurttuM pravarttamAnam Ena prAptA vayaM|
Ⅲ tadA pIlAtastaM pRSTavAn tvaM kiM yihUdIyAnAM rAjA? sa pratyuvAca tvaM satyamuktavAn|
Ⅳ tadA pIlAtaH pradhAnayAjakAdilOkAn jagAd, ahamEtasya kamapyaparAdhaM nAptavAn|
Ⅴ tatastE punaH sAhaminO bhUtvAvadan, ESa gAlIla EtatsthAnaparyyantE sarvvasmin yihUdAdEzE sarvvAllOkAnupadizya kupravRttiM grAhItavAn|
Ⅵ tadA pIlAtO gAlIlapradEzasya nAma zrutvA papraccha, kimayaM gAlIlIyO lOkaH?
Ⅶ tataH sa gAlIlpradEzIyahErOdrAjasya tadA sthitEstasya samIpE yIzuM prESayAmAsa|
Ⅷ tadA hErOd yIzuM vilOkya santutOSa, yataH sa tasya bahuvRttAntazravaNAt tasya kinji्cadAzcaryyakarmma pazyati ityAzAM kRtvA bahukAlamArabhya taM draSTuM prayAsaM kRtavAn|
Ⅸ tasmAt taM bahukathAH papraccha kintu sa tasya kasyApi vAkyasya pratyuttaraM nOvAca|
Ⅹ atha pradhAnayAjakA adhyApakAzca prOttiSThantaH sAhasEna tamapavadituM prArEbhirE|
Ⅺ hErOd tasya sEnAgaNazca tamavajnjAya upahAsatvEna rAjavastraM paridhApya punaH pIlAtaM prati taM prAhiNOt|
Ⅻ pUrvvaM hErOdpIlAtayOH parasparaM vairabhAva AsIt kintu taddinE dvayO rmElanaM jAtam|
ⅩⅢ pazcAt pIlAtaH pradhAnayAjakAn zAsakAn lOkAMzca yugapadAhUya babhASE,
ⅩⅣ rAjyaviparyyayakArakOyam ityuktvA manuSyamEnaM mama nikaTamAnaiSTa kintu pazyata yuSmAkaM samakSam asya vicAraM kRtvApi prOktApavAdAnurUpENAsya kOpyaparAdhaH sapramANO na jAtaH,
ⅩⅤ yUyanjca hErOdaH sannidhau prESitA mayA tatrAsya kOpyaparAdhastEnApi na prAptaH|pazyatAnEna vadhahEेtukaM kimapi nAparAddhaM|
ⅩⅥ tasmAdEnaM tAPayitvA vihAsyAmi|
ⅩⅦ tatrOtsavE tESAmEkO mOcayitavyaH|
ⅩⅧ iti hEtOstE prOccairEkadA prOcuH, EnaM dUrIkRtya barabbAnAmAnaM mOcaya|
ⅩⅨ sa barabbA nagara upaplavavadhAparAdhAbhyAM kArAyAM baddha AsIt|
ⅩⅩ kintu pIlAtO yIzuM mOcayituM vAnjchan punastAnuvAca|
ⅩⅪ tathApyEnaM kruzE vyadha kruzE vyadhEti vadantastE ruruvuH|
ⅩⅫ tataH sa tRtIyavAraM jagAda kutaH? sa kiM karmma kRtavAn? nAhamasya kamapi vadhAparAdhaM prAptaH kEvalaM tAPayitvAmuM tyajAmi|
ⅩⅩⅢ tathApi tE punarEnaM kruzE vyadha ityuktvA prOccairdRPhaM prArthayAnjcakrirE;
ⅩⅩⅣ tataH pradhAnayAjakAdInAM kalaravE prabalE sati tESAM prArthanArUpaM karttuM pIlAta AdidEza|
ⅩⅩⅤ rAjadrOhavadhayOraparAdhEna kArAsthaM yaM janaM tE yayAcirE taM mOcayitvA yIzuM tESAmicchAyAM samArpayat|
ⅩⅩⅥ atha tE yIzuM gRhItvA yAnti, Etarhi grAmAdAgataM zimOnanAmAnaM kurINIyaM janaM dhRtvA yIzOH pazcAnnEtuM tasya skandhE kruzamarpayAmAsuH|
ⅩⅩⅦ tatO lOाkAraNyamadhyE bahustriyO rudatyO vilapantyazca yIzOH pazcAd yayuH|
ⅩⅩⅧ kintu sa vyAghuTya tA uvAca, hE yirUzAlamO nAryyO yuyaM madarthaM na ruditvA svArthaM svApatyArthanjca ruditi;
ⅩⅩⅨ pazyata yaH kadApi garbhavatyO nAbhavan stanyanjca nApAyayan tAdRzI rvandhyA yadA dhanyA vakSyanti sa kAla AyAti|
ⅩⅩⅩ tadA hE zailA asmAkamupari patata, hE upazailA asmAnAcchAdayata kathAmIdRzIM lOkA vakSyanti|
ⅩⅩⅪ yataH satEjasi zAkhini cEdEtad ghaTatE tarhi zuSkazAkhini kiM na ghaTiSyatE?
ⅩⅩⅫ tadA tE hantuM dvAvaparAdhinau tEna sArddhaM ninyuH|
ⅩⅩⅩⅢ aparaM ziraHkapAlanAmakasthAnaM prApya taM kruzE vividhuH; taddvayOraparAdhinOrEkaM tasya dakSiNO tadanyaM vAmE kruzE vividhuH|
ⅩⅩⅩⅣ tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|
ⅩⅩⅩⅤ tatra lOkasaMghastiSThan dadarza; tE tESAM zAsakAzca tamupahasya jagaduH, ESa itarAn rakSitavAn yadIzvarENAbhirucitO 'bhiSiktastrAtA bhavati tarhi svamadhunA rakSatu|
ⅩⅩⅩⅥ tadanyaH sEnAgaNA Etya tasmai amlarasaM datvA parihasya prOvAca,
ⅩⅩⅩⅦ cEttvaM yihUdIyAnAM rAjAsi tarhi svaM rakSa|
ⅩⅩⅩⅧ yihUdIyAnAM rAjEti vAkyaM yUnAnIyarOmIyEbrIyAkSarai rlikhitaM tacchirasa UrddhvE'sthApyata|
ⅩⅩⅩⅨ tadObhayapArzvayO rviddhau yAvaparAdhinau tayOrEkastaM vinindya babhASE, cEttvam abhiSiktOsi tarhi svamAvAnjca rakSa|
ⅩⅬ kintvanyastaM tarjayitvAvadat, IzvarAttava kinjcidapi bhayaM nAsti kiM? tvamapi samAnadaNPOsi,
ⅩⅬⅠ yOgyapAtrE AvAM svasvakarmmaNAM samucitaphalaM prApnuvaH kintvanEna kimapi nAparAddhaM|
ⅩⅬⅡ atha sa yIzuM jagAda hE prabhE bhavAn svarAjyapravEzakAlE mAM smaratu|
ⅩⅬⅢ tadA yIzuH kathitavAn tvAM yathArthaM vadAmi tvamadyaiva mayA sArddhaM paralOkasya sukhasthAnaM prApsyasi|
ⅩⅬⅣ aparanjca dvitIyayAmAt tRtIyayAmaparyyantaM ravEstEjasOntarhitatvAt sarvvadEzO'ndhakArENAvRtO
ⅩⅬⅤ mandirasya yavanikA ca chidyamAnA dvidhA babhUva|
ⅩⅬⅥ tatO yIzuruccairuvAca, hE pita rmamAtmAnaM tava karE samarpayE, ityuktvA sa prANAn jahau|
ⅩⅬⅦ tadaitA ghaTanA dRSTvA zatasEnApatirIzvaraM dhanyamuktvA kathitavAn ayaM nitAntaM sAdhumanuSya AsIt|
ⅩⅬⅧ atha yAvantO lOkA draSTum AgatAstE tA ghaTanA dRSTvA vakSaHsu karAghAtaM kRtvA vyAcuTya gatAH|
ⅩⅬⅨ yIzO rjnjAtayO yA yA yOSitazca gAlIlastEna sArddhamAyAtAstA api dUrE sthitvA tat sarvvaM dadRzuH|
Ⅼ tadA yihUdIyAnAM mantraNAM kriyAnjcAsammanyamAna Izvarasya rAjatvam apEkSamANO
ⅬⅠ yihUdidEzIyO 'rimathIyanagarIyO yUSaphnAmA mantrI bhadrO dhArmmikazca pumAn
ⅬⅡ pIlAtAntikaM gatvA yIzO rdEhaM yayAcE|
ⅬⅢ pazcAd vapuravarOhya vAsasA saMvESTya yatra kOpi mAnuSO nAsthApyata tasmin zailE svAtE zmazAnE tadasthApayat|
ⅬⅣ taddinamAyOjanIyaM dinaM vizrAmavArazca samIpaH|
ⅬⅤ aparaM yIzunA sArddhaM gAlIla AgatA yOSitaH pazcAditvA zmazAnE tatra yathA vapuH sthApitaM tacca dRSTvA
ⅬⅥ vyAghuTya sugandhidravyatailAni kRtvA vidhivad vizrAmavArE vizrAmaM cakruH|