ⅩⅩⅣ
Ⅰ atha saptAhaprathamadinE'tipratyUSE tA yOSitaH sampAditaM sugandhidravyaM gRhItvA tadanyAbhiH kiyatIbhiH strIbhiH saha zmazAnaM yayuH|
Ⅱ kintu zmazAnadvArAt pASANamapasAritaM dRSTvA
Ⅲ tAH pravizya prabhO rdEhamaprApya
Ⅳ vyAkulA bhavanti Etarhi tEjOmayavastrAnvitau dvau puruSau tAsAM samIpE samupasthitau
Ⅴ tasmAttAH zagkAyuktA bhUmAvadhOmukhyasyasthuH| tadA tau tA Ucatu rmRtAnAM madhyE jIvantaM kutO mRgayatha?
Ⅵ sOtra nAsti sa udasthAt|
Ⅶ pApinAM karESu samarpitEna kruzE hatEna ca manuSyaputrENa tRtIyadivasE zmazAnAdutthAtavyam iti kathAM sa galIli tiSThan yuSmabhyaM kathitavAn tAM smarata|
Ⅷ tadA tasya sA kathA tAsAM manaHsu jAtA|
Ⅸ anantaraM zmazAnAd gatvA tA EkAdazaziSyAdibhyaH sarvvEbhyastAM vArttAM kathayAmAsuH|
Ⅹ magdalInImariyam, yOhanA, yAkUbO mAtA mariyam tadanyAH sagginyO yOSitazca prEritEbhya EtAH sarvvA vArttAH kathayAmAsuH
Ⅺ kintu tAsAM kathAm anarthakAkhyAnamAtraM buddhvA kOpi na pratyait|
Ⅻ tadA pitara utthAya zmazAnAntikaM dadhAva, tatra ca prahvO bhUtvA pArzvaikasthApitaM kEvalaM vastraM dadarza; tasmAdAzcaryyaM manyamAnO yadaghaTata tanmanasi vicArayan pratasthE|
ⅩⅢ tasminnEva dinE dvau ziyyau yirUzAlamazcatuSkrOzAntaritam immAyugrAmaM gacchantau
ⅩⅣ tAsAM ghaTanAnAM kathAmakathayatAM
ⅩⅤ tayOrAlApavicArayOH kAlE yIzurAgatya tAbhyAM saha jagAma
ⅩⅥ kintu yathA tau taM na paricinutastadarthaM tayO rdRSTiH saMruddhA|
ⅩⅦ sa tau pRSTavAn yuvAM viSaNNau kiM vicArayantau gacchathaH?
ⅩⅧ tatastayOH kliyapAnAmA pratyuvAca yirUzAlamapurE'dhunA yAnyaghaTanta tvaM kEvalavidEzI kiM tadvRttAntaM na jAnAsi?
ⅩⅨ sa papraccha kA ghaTanAH? tadA tau vaktumArEbhAtE yIzunAmA yO nAsaratIyO bhaviSyadvAdI Izvarasya mAnuSANAnjca sAkSAt vAkyE karmmaNi ca zaktimAnAsIt
ⅩⅩ tam asmAkaM pradhAnayAjakA vicArakAzca kEnApi prakArENa kruzE viddhvA tasya prANAnanAzayan tadIyA ghaTanAH;
ⅩⅪ kintu ya isrAyElIyalOkAn uddhArayiSyati sa EvAyam ityAzAsmAbhiH kRtA|tadyathA tathAstu tasyA ghaTanAyA adya dinatrayaM gataM|
ⅩⅫ adhikantvasmAkaM sagginInAM kiyatstrINAM mukhEbhyO'sambhavavAkyamidaM zrutaM;
ⅩⅩⅢ tAH pratyUSE zmazAnaM gatvA tatra tasya dEham aprApya vyAghuTyEtvA prOktavatyaH svargIsadUtau dRSTAvasmAbhistau cAvAdiSTAM sa jIvitavAn|
ⅩⅩⅣ tatOsmAkaM kaizcit zmazAnamagamyata tE'pi strINAM vAkyAnurUpaM dRSTavantaH kintu taM nApazyan|
ⅩⅩⅤ tadA sa tAvuvAca, hE abOdhau hE bhaviSyadvAdibhiruktavAkyaM pratyEtuM vilambamAnau;
ⅩⅩⅥ EtatsarvvaduHkhaM bhuktvA svabhUtiprAptiH kiM khrISTasya na nyAyyA?
ⅩⅩⅦ tataH sa mUsAgranthamArabhya sarvvabhaviSyadvAdinAM sarvvazAstrE svasmin likhitAkhyAnAbhiprAyaM bOdhayAmAsa|
ⅩⅩⅧ atha gamyagrAmAbhyarNaM prApya tEnAgrE gamanalakSaNE darzitE
ⅩⅩⅨ tau sAdhayitvAvadatAM sahAvAbhyAM tiSTha dinE gatE sati rAtrirabhUt; tataH sa tAbhyAM sArddhaM sthAtuM gRhaM yayau|
ⅩⅩⅩ pazcAdbhOjanOpavEzakAlE sa pUpaM gRhItvA IzvaraguNAn jagAda tanjca bhaMktvA tAbhyAM dadau|
ⅩⅩⅪ tadA tayO rdRSTau prasannAyAM taM pratyabhijnjatuH kintu sa tayOH sAkSAdantardadhE|
ⅩⅩⅫ tatastau mithObhidhAtum Arabdhavantau gamanakAlE yadA kathAmakathayat zAstrArthanjcabOdhayat tadAvayO rbuddhiH kiM na prAjvalat?
ⅩⅩⅩⅢ tau tatkSaNAdutthAya yirUzAlamapuraM pratyAyayatuH, tatsthAnE ziSyANAm EkAdazAnAM sagginAnjca darzanaM jAtaM|
ⅩⅩⅩⅣ tE prOcuH prabhurudatiSThad iti satyaM zimOnE darzanamadAcca|
ⅩⅩⅩⅤ tataH pathaH sarvvaghaTanAyAH pUpabhanjjanEna tatparicayasya ca sarvvavRttAntaM tau vaktumArEbhAtE|
ⅩⅩⅩⅥ itthaM tE parasparaM vadanti tatkAlE yIzuH svayaM tESAM madhya prOtthaya yuSmAkaM kalyANaM bhUyAd ityuvAca,
ⅩⅩⅩⅦ kintu bhUtaM pazyAma ityanumAya tE samudvivijirE trESuzca|
ⅩⅩⅩⅧ sa uvAca, kutO duHkhitA bhavatha? yuSmAkaM manaHsu sandEha udEti ca kutaH?
ⅩⅩⅩⅨ ESOhaM, mama karau pazyata varaM spRSTvA pazyata, mama yAdRzAni pazyatha tAdRzAni bhUtasya mAMsAsthIni na santi|
ⅩⅬ ityuktvA sa hastapAdAn darzayAmAsa|
ⅩⅬⅠ tE'sambhavaM jnjAtvA sAnandA na pratyayan| tataH sa tAn papraccha, atra yuSmAkaM samIpE khAdyaM kinjcidasti?
ⅩⅬⅡ tatastE kiyaddagdhamatsyaM madhu ca daduH
ⅩⅬⅢ sa tadAdAya tESAM sAkSAd bubhujE
ⅩⅬⅣ kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|
ⅩⅬⅤ atha tEbhyaH zAstrabOdhAdhikAraM datvAvadat,
ⅩⅬⅥ khrISTEnEtthaM mRtiyAtanA bhOktavyA tRtIyadinE ca zmazAnAdutthAtavyanjcEti lipirasti;
ⅩⅬⅦ tannAmnA yirUzAlamamArabhya sarvvadEzE manaHparAvarttanasya pApamOcanasya ca susaMvAdaH pracArayitavyaH,
ⅩⅬⅧ ESu sarvvESu yUyaM sAkSiNaH|
ⅩⅬⅨ aparanjca pazyata pitrA yat pratijnjAtaM tat prESayiSyAmi, ataEva yAvatkAlaM yUyaM svargIyAM zaktiM na prApsyatha tAvatkAlaM yirUzAlamnagarE tiSThata|
Ⅼ atha sa tAn baithanIyAparyyantaM nItvA hastAvuttOlya AziSa vaktumArEbhE
ⅬⅠ AziSaM vadannEva ca tEbhyaH pRthag bhUtvA svargAya nItO'bhavat|
ⅬⅡ tadA tE taM bhajamAnA mahAnandEna yirUzAlamaM pratyAjagmuH|
ⅬⅢ tatO nirantaraM mandirE tiSThanta Izvarasya prazaMsAM dhanyavAdanjca karttam ArEbhirE| iti||