Ⅰ acaranjca parvvaNO dvitIyadinAt paraM prathamavizrAmavArE zasyakSEtrENa yIzOrgamanakAlE tasya ziSyAH kaNizaM chittvA karESu marddayitvA khAditumArEbhirE|
Ⅱ tasmAt kiyantaH phirUzinastAnavadan vizrAmavArE yat karmma na karttavyaM tat kutaH kurutha?
Ⅲ yIzuH pratyuvAca dAyUd tasya sagginazca kSudhArttAH kiM cakruH sa katham Izvarasya mandiraM pravizya
Ⅳ yE darzanIyAH pUpA yAjakAn vinAnyasya kasyApyabhOjanIyAstAnAnIya svayaM bubhajE saggibhyOpi dadau tat kiM yuSmAbhiH kadApi nApAThi?
Ⅴ pazcAt sa tAnavadat manujasutO vizrAmavArasyApi prabhu rbhavati|
Ⅵ anantaram anyavizrAmavArE sa bhajanagEhaM pravizya samupadizati| tadA tatsthAnE zuSkadakSiNakara EkaH pumAn upatasthivAn|
Ⅶ tasmAd adhyApakAH phirUzinazca tasmin dOSamArOpayituM sa vizrAmavArE tasya svAsthyaM karOti navEti pratIkSitumArEbhirE|
Ⅷ tadA yIzustESAM cintAM viditvA taM zuSkakaraM pumAMsaM prOvAca, tvamutthAya madhyasthAnE tiSTha|
Ⅸ tasmAt tasmin utthitavati yIzustAn vyAjahAra, yuSmAn imAM kathAM pRcchAmi, vizrAmavArE hitam ahitaM vA, prANarakSaNaM prANanAzanaM vA, EtESAM kiM karmmakaraNIyam?
Ⅹ pazcAt caturdikSu sarvvAn vilOkya taM mAnavaM babhASE, nijakaraM prasAraya; tatastEna tathA kRta itarakaravat tasya hastaH svasthObhavat|
Ⅺ tasmAt tE pracaNPakOpAnvitA yIzuM kiM kariSyantIti parasparaM pramantritAH|
Ⅻ tataH paraM sa parvvatamAruhyEzvaramuddizya prArthayamAnaH kRtsnAM rAtriM yApitavAn|
ⅩⅢ atha dinE sati sa sarvvAn ziSyAn AhUtavAn tESAM madhyE
ⅩⅣ pitaranAmnA khyAtaH zimOn tasya bhrAtA Andriyazca yAkUb yOhan ca philip barthalamayazca
ⅩⅤ mathiH thOmA AlphIyasya putrO yAkUb jvalantanAmnA khyAtaH zimOn
ⅩⅥ ca yAkUbO bhrAtA yihUdAzca taM yaH parakarESu samarpayiSyati sa ISkarIyOtIyayihUdAzcaitAn dvAdaza janAn manOnItAn kRtvA sa jagrAha tathA prErita iti tESAM nAma cakAra|
ⅩⅦ tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya ziSyasagghO yihUdAdEzAd yirUzAlamazca sOraH sIdOnazca jaladhE rOdhasO jananihAzca Etya tasya kathAzravaNArthaM rOgamuktyarthanjca tasya samIpE tasthuH|
ⅩⅧ amEdhyabhUtagrastAzca tannikaTamAgatya svAsthyaM prApuH|
ⅩⅨ sarvvESAM svAsthyakaraNaprabhAvasya prakAzitatvAt sarvvE lOkA Etya taM spraSTuM yEtirE|
ⅩⅩ pazcAt sa ziSyAn prati dRSTiM kutvA jagAda, hE daridrA yUyaM dhanyA yata IzvarIyE rAjyE vO'dhikArOsti|
ⅩⅪ hE adhunA kSudhitalOkA yUyaM dhanyA yatO yUyaM tarpsyatha; hE iha rOdinO janA yUyaM dhanyA yatO yUyaM hasiSyatha|
ⅩⅫ yadA lOkA manuSyasUnO rnAmahEtO ryuSmAn RृtIyiSyantE pRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAd dUrIkariSyanti ca tadA yUyaM dhanyAH|
ⅩⅩⅢ svargE yuSmAkaM yathESTaM phalaM bhaviSyati, EtadarthaM tasmin dinE prOllasata AnandEna nRtyata ca, tESAM pUrvvapuruSAzca bhaviSyadvAdinaH prati tathaiva vyavAharan|
ⅩⅩⅣ kintu hA hA dhanavantO yUyaM sukhaM prApnuta| hanta paritRptA yUyaM kSudhitA bhaviSyatha;
ⅩⅩⅤ iha hasantO yUyaM vata yuSmAbhiH zOcitavyaM rOditavyanjca|
ⅩⅩⅥ sarvvailAkai ryuSmAkaM sukhyAtau kRtAyAM yuSmAkaM durgati rbhaviSyati yuSmAkaM pUrvvapuruSA mRSAbhaviSyadvAdinaH prati tadvat kRtavantaH|
ⅩⅩⅦ hE zrOtArO yuSmabhyamahaM kathayAmi, yUyaM zatruSu prIyadhvaM yE ca yuSmAn dviSanti tESAmapi hitaM kuruta|
ⅩⅩⅧ yE ca yuSmAn zapanti tEbhya AziSaM datta yE ca yuSmAn avamanyantE tESAM maggalaM prArthayadhvaM|
ⅩⅩⅨ yadi kazcit tava kapOlE capETAghAtaM karOti tarhi taM prati kapOlam anyaM parAvarttya sammukhIkuru punazca yadi kazcit tava gAtrIyavastraM harati tarhi taM paridhEyavastram api grahItuM mA vAraya|
ⅩⅩⅩ yastvAM yAcatE tasmai dEhi, yazca tava sampattiM harati taM mA yAcasva|
ⅩⅩⅪ parEbhyaH svAn prati yathAcaraNam apEkSadhvE parAn prati yUyamapi tathAcarata|
ⅩⅩⅫ yE janA yuSmAsu prIyantE kEvalaM tESu prIyamANESu yuSmAkaM kiM phalaM? pApilOkA api svESu prIyamANESu prIyantE|
ⅩⅩⅩⅢ yadi hitakAriNa Eva hitaM kurutha tarhi yuSmAkaM kiM phalaM? pApilOkA api tathA kurvvanti|
ⅩⅩⅩⅣ yEbhya RNaparizOdhasya prAptipratyAzAstE kEvalaM tESu RNE samarpitE yuSmAkaM kiM phalaM? punaH prAptyAzayA pApIlOkA api pApijanESu RNam arpayanti|
ⅩⅩⅩⅤ atO yUyaM ripuSvapi prIyadhvaM, parahitaM kuruta ca; punaH prAptyAzAM tyaktvA RNamarpayata, tathA kRtE yuSmAkaM mahAphalaM bhaviSyati, yUyanjca sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yatO yuSmAkaM pitA kRtaghnAnAM durvTattAnAnjca hitamAcarati|
ⅩⅩⅩⅥ ata Eva sa yathA dayAlu ryUyamapi tAdRzA dayAlavO bhavata|
ⅩⅩⅩⅦ aparanjca parAn dOSiNO mA kuruta tasmAd yUyaM dOSIkRtA na bhaviSyatha; adaNPyAn mA daNPayata tasmAd yUyamapi daNPaM na prApsyatha; parESAM dOSAn kSamadhvaM tasmAd yuSmAkamapi dOSAH kSamiSyantE|
ⅩⅩⅩⅧ dAnAnidatta tasmAd yUyaM dAnAni prApsyatha, varanjca lOkAH parimANapAtraM pradalayya sanjcAlya prOnjcAlya paripUryya yuSmAkaM krOPESu samarpayiSyanti; yUyaM yEna parimANEna parimAtha tEnaiva parimANEna yuSmatkRtE parimAsyatE|
ⅩⅩⅩⅨ atha sa tEbhyO dRSTAntakathAmakathayat, andhO janaH kimandhaM panthAnaM darzayituM zaknOti? tasmAd ubhAvapi kiM garttE na patiSyataH?
ⅩⅬ gurOH ziSyO na zrESThaH kintu ziSyE siddhE sati sa gurutulyO bhavituM zaknOti|
ⅩⅬⅠ aparanjca tvaM svacakSuुSi nAsAm adRSTvA tava bhrAtuzcakSuSi yattRNamasti tadEva kutaH pazyami?
ⅩⅬⅡ svacakSuSi yA nAsA vidyatE tAm ajnjAtvA, bhrAtastava nEtrAt tRNaM bahiH karOmIti vAkyaM bhrAtaraM kathaM vaktuM zaknOSi? hE kapaTin pUrvvaM svanayanAt nAsAM bahiH kuru tatO bhrAtuzcakSuSastRNaM bahiH karttuM sudRSTiM prApsyasi|
ⅩⅬⅢ anyanjca uttamastaruH kadApi phalamanuttamaM na phalati, anuttamataruzca phalamuttamaM na phalati kAraNAdataH phalaistaravO jnjAyantE|
ⅩⅬⅣ kaNTakipAdapAt kOpi uPumbaraphalAni na pAtayati tathA zRgAlakOlivRkSAdapi kOpi drAkSAphalaM na pAtayati|
ⅩⅬⅤ tadvat sAdhulOkO'ntaHkaraNarUpAt subhANPAgArAd uttamAni dravyANi bahiH karOti, duSTO lOkazcAntaHkaraNarUpAt kubhANPAgArAt kutsitAni dravyANi nirgamayati yatO'ntaHkaraNAnAM pUrNabhAvAnurUpANi vacAMsi mukhAnnirgacchanti|
ⅩⅬⅥ aparanjca mamAjnjAnurUpaM nAcaritvA kutO mAM prabhO prabhO iti vadatha?
ⅩⅬⅦ yaH kazcin mama nikaTam Agatya mama kathA nizamya tadanurUpaM karmma karOti sa kasya sadRzO bhavati tadahaM yuSmAn jnjAाpayAmi|
ⅩⅬⅧ yO janO gabhIraM khanitvA pASANasthalE bhittiM nirmmAya svagRhaM racayati tEna saha tasyOpamA bhavati; yata AplAvijalamEtya tasya mUlE vEgEna vahadapi tadgEhaM lAPayituM na zaknOti yatastasya bhittiH pASANOpari tiSThati|
ⅩⅬⅨ kintu yaH kazcin mama kathAH zrutvA tadanurUpaM nAcarati sa bhittiM vinA mRृdupari gRhanirmmAtrA samAnO bhavati; yata AplAvijalamAgatya vEgEna yadA vahati tadA tadgRhaM patati tasya mahat patanaM jAyatE|