Ⅰ tataH paraM sa lOkAnAM karNagOcarE tAn sarvvAn upadEzAn samApya yadA kapharnAhUmpuraM pravizati
Ⅱ tadA zatasEnApatEH priyadAsa EkO mRtakalpaH pIPita AsIt|
Ⅲ ataH sEnApati ryIzO rvArttAM nizamya dAsasyArOgyakaraNAya tasyAgamanArthaM vinayakaraNAya yihUdIyAn kiyataH prAcaH prESayAmAsa|
Ⅳ tE yIzOrantikaM gatvA vinayAtizayaM vaktumArEbhirE, sa sEnApati rbhavatOnugrahaM prAptum arhati|
Ⅴ yataH sOsmajjAtIyESu lOkESu prIyatE tathAsmatkRtE bhajanagEhaM nirmmitavAn|
Ⅵ tasmAd yIzustaiH saha gatvA nivEzanasya samIpaM prApa, tadA sa zatasEnApati rvakSyamANavAkyaM taM vaktuM bandhUn prAhiNOt| hE prabhO svayaM zramO na karttavyO yad bhavatA madgEhamadhyE pAdArpaNaM kriyEta tadapyahaM nArhAmi,
Ⅶ kinjcAhaM bhavatsamIpaM yAtumapi nAtmAnaM yOgyaM buddhavAn, tatO bhavAn vAkyamAtraM vadatu tEnaiva mama dAsaH svasthO bhaviSyati|
Ⅷ yasmAd ahaM parAdhInOpi mamAdhInA yAH sEnAH santi tAsAm EkajanaM prati yAhIti mayA prOktE sa yAti; tadanyaM prati AyAhIti prOktE sa AyAti; tathA nijadAsaM prati Etat kurvviti prOktE sa tadEva karOti|
Ⅸ yIzuridaM vAkyaM zrutvA vismayaM yayau, mukhaM parAvartya pazcAdvarttinO lOkAn babhASE ca, yuSmAnahaM vadAmi isrAyElO vaMzamadhyEpi vizvAsamIdRzaM na prApnavaM|
Ⅹ tatastE prESitA gRhaM gatvA taM pIPitaM dAsaM svasthaM dadRzuH|
Ⅺ parE'hani sa nAyInAkhyaM nagaraM jagAma tasyAnEkE ziSyA anyE ca lOkAstEna sArddhaM yayuH|
Ⅻ tESu tannagarasya dvArasannidhiM prAptESu kiyantO lOkA EkaM mRtamanujaM vahantO nagarasya bahiryAnti, sa tanmAturEkaputrastanmAtA ca vidhavA; tayA sArddhaM tannagarIyA bahavO lOkA Asan|
ⅩⅢ prabhustAM vilOkya sAnukampaH kathayAmAsa, mA rOdIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;
ⅩⅣ tadA sa uvAca hE yuvamanuSya tvamuttiSTha, tvAmaham AjnjApayAmi|
ⅩⅤ tasmAt sa mRtO janastatkSaNamutthAya kathAM prakathitaH; tatO yIzustasya mAtari taM samarpayAmAsa|
ⅩⅥ tasmAt sarvvE lOkAH zazagkirE; EkO mahAbhaviSyadvAdI madhyE'smAkam samudait, Izvarazca svalOkAnanvagRhlAt kathAmimAM kathayitvA IzvaraM dhanyaM jagaduH|
ⅩⅦ tataH paraM samastaM yihUdAdEzaM tasya caturdiksthadEzanjca tasyaitatkIrtti rvyAnazE|
ⅩⅧ tataH paraM yOhanaH ziSyESu taM tadvRttAntaM jnjApitavatsu
ⅩⅨ sa svaziSyANAM dvau janAvAhUya yIzuM prati vakSyamANaM vAkyaM vaktuM prESayAmAsa, yasyAgamanam apEkSya tiSThAmO vayaM kiM sa Eva janastvaM? kiM vayamanyamapEkSya sthAsyAmaH?
ⅩⅩ pazcAttau mAnavau gatvA kathayAmAsatuH, yasyAgamanam apEkSya tiSThAmO vayaM, kiM saEva janastvaM? kiM vayamanyamapEkSya sthAsyAmaH? kathAmimAM tubhyaM kathayituM yOhan majjaka AvAM prESitavAn|
ⅩⅪ tasmin daNPE yIzUrOgiNO mahAvyAdhimatO duSTabhUtagrastAMzca bahUn svasthAn kRtvA, anEkAndhEbhyazcakSuMSi dattvA pratyuvAca,
ⅩⅫ yuvAM vrajatam andhA nEtrANi khanjjAzcaraNAni ca prApnuvanti, kuSThinaH pariSkriyantE, badhirAH zravaNAni mRtAzca jIvanAni prApnuvanti, daridrANAM samIpESu susaMvAdaH pracAryyatE, yaM prati vighnasvarUpOhaM na bhavAmi sa dhanyaH,
ⅩⅩⅢ EtAni yAni pazyathaH zRNuthazca tAni yOhanaM jnjApayatam|
ⅩⅩⅣ tayO rdUtayO rgatayOH satO ryOhani sa lOkAn vaktumupacakramE, yUyaM madhyEprAntaraM kiM draSTuM niragamata? kiM vAyunA kampitaM naPaM?
ⅩⅩⅤ yUyaM kiM draSTuM niragamata? kiM sUkSmavastraparidhAyinaM kamapi naraM? kintu yE sUkSmamRduvastrANi paridadhati sUttamAni dravyANi bhunjjatE ca tE rAjadhAnISu tiSThanti|
ⅩⅩⅥ tarhi yUyaM kiM draSTuM niragamata? kimEkaM bhaviSyadvAdinaM? tadEva satyaM kintu sa pumAn bhaviSyadvAdinOpi zrESTha ityahaM yuSmAn vadAmi;
ⅩⅩⅦ pazya svakIyadUtantu tavAgra prESayAmyahaM| gatvA tvadIyamArgantu sa hi pariSkariSyati| yadarthE lipiriyam AstE sa Eva yOhan|
ⅩⅩⅧ atO yuSmAnahaM vadAmi striyA garbbhajAtAnAM bhaviSyadvAdinAM madhyE yOhanO majjakAt zrESThaH kOpi nAsti, tatrApi Izvarasya rAjyE yaH sarvvasmAt kSudraH sa yOhanOpi zrESThaH|
ⅩⅩⅨ aparanjca sarvvE lOkAH karamanjcAyinazca tasya vAkyAni zrutvA yOhanA majjanEna majjitAH paramEzvaraM nirdOSaM mEnirE|
ⅩⅩⅩ kintu phirUzinO vyavasthApakAzca tEna na majjitAH svAn pratIzvarasyOpadEzaM niSphalam akurvvan|
ⅩⅩⅪ atha prabhuH kathayAmAsa, idAnIntanajanAn kEnOpamAmi? tE kasya sadRzAH?
ⅩⅩⅫ yE bAlakA vipaNyAm upavizya parasparam AhUya vAkyamidaM vadanti, vayaM yuSmAkaM nikaTE vaMzIravAdiSma, kintu yUyaM nAnarttiSTa, vayaM yuSmAkaM nikaTa arOdiSma, kintu yuyaM na vyalapiSTa, bAlakairEtAdRzaistESAm upamA bhavati|
ⅩⅩⅩⅢ yatO yOhan majjaka Agatya pUpaM nAkhAdat drAkSArasanjca nApivat tasmAd yUyaM vadatha, bhUtagrastOyam|
ⅩⅩⅩⅣ tataH paraM mAnavasuta AgatyAkhAdadapivanjca tasmAd yUyaM vadatha, khAdakaH surApazcANPAlapApinAM bandhurEkO janO dRzyatAm|
ⅩⅩⅩⅤ kintu jnjAninO jnjAnaM nirdOSaM viduH|
ⅩⅩⅩⅥ pazcAdEkaH phirUzI yIzuM bhOjanAya nyamantrayat tataH sa tasya gRhaM gatvA bhOktumupaviSTaH|
ⅩⅩⅩⅦ Etarhi tatphirUzinO gRhE yIzu rbhEktum upAvEkSIt tacchrutvA tannagaravAsinI kApi duSTA nArI pANParaprastarasya sampuTakE sugandhitailam AnIya
ⅩⅩⅩⅧ tasya pazcAt pAdayOH sannidhau tasyau rudatI ca nEtrAmbubhistasya caraNau prakSAlya nijakacairamArkSIt, tatastasya caraNau cumbitvA tEna sugandhitailEna mamarda|
ⅩⅩⅩⅨ tasmAt sa nimantrayitA phirUzI manasA cintayAmAsa, yadyayaM bhaviSyadvAdI bhavEt tarhi EnaM spRzati yA strI sA kA kIdRzI cEti jnjAtuM zaknuyAt yataH sA duSTA|
ⅩⅬ tadA yAzustaM jagAda, hE zimOn tvAM prati mama kinjcid vaktavyamasti; tasmAt sa babhASE, hE gurO tad vadatu|
ⅩⅬⅠ EkOttamarNasya dvAvadhamarNAvAstAM, tayOrEkaH panjcazatAni mudrApAdAn aparazca panjcAzat mudrApAdAn dhArayAmAsa|
ⅩⅬⅡ tadanantaraM tayOH zOdhyAbhAvAt sa uttamarNastayO rRNE cakSamE; tasmAt tayOrdvayOH kastasmin prESyatE bahu? tad brUhi|
ⅩⅬⅢ zimOn pratyuvAca, mayA budhyatE yasyAdhikam RNaM cakSamE sa iti; tatO yIzustaM vyAjahAra, tvaM yathArthaM vyacArayaH|
ⅩⅬⅣ atha tAM nArIM prati vyAghuThya zimOnamavOcat, strImimAM pazyasi? tava gRhE mayyAgatE tvaM pAdaprakSAlanArthaM jalaM nAdAH kintu yOSidESA nayanajalai rmama pAdau prakSAlya kEzairamArkSIt|
ⅩⅬⅤ tvaM mAM nAcumbIH kintu yOSidESA svIyAgamanAdArabhya madIyapAdau cumbituM na vyaraMsta|
ⅩⅬⅥ tvanjca madIyOttamAggE kinjcidapi tailaM nAmardIH kintu yOSidESA mama caraNau sugandhitailEnAmarddIt|
ⅩⅬⅦ atastvAM vyAharAmi, EtasyA bahu pApamakSamyata tatO bahu prIyatE kintu yasyAlpapApaM kSamyatE sOlpaM prIyatE|
ⅩⅬⅧ tataH paraM sa tAM babhASE, tvadIyaM pApamakSamyata|
ⅩⅬⅨ tadA tEna sArddhaM yE bhOktum upavivizustE parasparaM vaktumArEbhirE, ayaM pApaM kSamatE ka ESaH?
Ⅼ kintu sa tAM nArIM jagAda, tava vizvAsastvAM paryyatrAsta tvaM kSEmENa vraja|