Ⅰ anantaraM sa samudrataTE punarupadESTuM prArEbhE, tatastatra bahujanAnAM samAgamAt sa sAgarOpari naukAmAruhya samupaviSTaH; sarvvE lOkAH samudrakUlE tasthuH|
Ⅱ tadA sa dRSTAntakathAbhi rbahUpadiSTavAn upadizaMzca kathitavAn,
Ⅲ avadhAnaM kuruta, EkO bIjavaptA bIjAni vaptuM gataH;
Ⅳ vapanakAlE kiyanti bIjAni mArgapAzvE patitAni, tata AkAzIyapakSiNa Etya tAni cakhAduH|
Ⅴ kiyanti bIjAni svalpamRttikAvatpASANabhUmau patitAni tAni mRdOlpatvAt zIghramagkuritAni;
Ⅵ kintUditE sUryyE dagdhAni tathA mUlAnO nAdhOgatatvAt zuSkANi ca|
Ⅶ kiyanti bIjAni kaNTakivanamadhyE patitAni tataH kaNTakAni saMvRdvya tAni jagrasustAni na ca phalitAni|
Ⅷ tathA kiyanti bIjAnyuttamabhUmau patitAni tAni saMvRdvya phalAnyutpAditAni kiyanti bIjAni triMzadguNAni kiyanti SaSTiguNAni kiyanti zataguNAni phalAni phalitavanti|
Ⅸ atha sa tAnavadat yasya zrOtuM karNau staH sa zRNOtu|
Ⅹ tadanantaraM nirjanasamayE tatsagginO dvAdazaziSyAzca taM taddRSTAntavAkyasyArthaM papracchuH|
Ⅺ tadA sa tAnuditavAn IzvararAjyasya nigUPhavAkyaM bOddhuM yuSmAkamadhikArO'sti;
Ⅻ kintu yE vahirbhUtAH "tE pazyantaH pazyanti kintu na jAnanti, zRNvantaH zRNvanti kintu na budhyantE, cEttai rmanaHsu kadApi parivarttitESu tESAM pApAnyamOcayiSyanta," atOhEtOstAn prati dRSTAntairEva tAni mayA kathitAni|
ⅩⅢ atha sa kathitavAn yUyaM kimEtad dRSTAntavAkyaM na budhyadhvE? tarhi kathaM sarvvAn dRSTAntAna bhOtsyadhvE?
ⅩⅣ bIjavaptA vAkyarUpANi bIjAni vapati;
ⅩⅤ tatra yE yE lOkA vAkyaM zRNvanti, kintu zrutamAtrAt zaitAn zIghramAgatya tESAM manaHsUptAni tAni vAkyarUpANi bIjAnyapanayati taEva uptabIjamArgapArzvEsvarUpAH|
ⅩⅥ yE janA vAkyaM zrutvA sahasA paramAnandEna gRhlanti, kintu hRdi sthairyyAbhAvAt kinjcit kAlamAtraM tiSThanti tatpazcAt tadvAkyahEtOH
ⅩⅦ kutracit klEzE upadravE vA samupasthitE tadaiva vighnaM prApnuvanti taEva uptabIjapASANabhUmisvarUpAH|
ⅩⅧ yE janAH kathAM zRNvanti kintu sAMsArikI cintA dhanabhrAnti rviSayalObhazca EtE sarvvE upasthAya tAM kathAM grasanti tataH mA viphalA bhavati
ⅩⅨ taEva uptabIjasakaNTakabhUmisvarUpAH|
ⅩⅩ yE janA vAkyaM zrutvA gRhlanti tESAM kasya vA triMzadguNAni kasya vA SaSTiguNAni kasya vA zataguNAni phalAni bhavanti taEva uptabIjOrvvarabhUmisvarUpAH|
ⅩⅪ tadA sO'paramapi kathitavAn kOpi janO dIpAdhAraM parityajya drONasyAdhaH khaTvAyA adhE vA sthApayituM dIpamAnayati kiM?
ⅩⅫ atOhEtO ryanna prakAzayiSyatE tAdRg lukkAyitaM kimapi vastu nAsti; yad vyaktaM na bhaviSyati tAdRzaM guptaM kimapi vastu nAsti|
ⅩⅩⅢ yasya zrOtuM karNau staH sa zRNOtu|
ⅩⅩⅣ aparamapi kathitavAn yUyaM yad yad vAkyaM zRNutha tatra sAvadhAnA bhavata, yatO yUyaM yEna parimANEna parimAtha tEnaiva parimANEna yuSmadarthamapi parimAsyatE; zrOtArO yUyaM yuSmabhyamadhikaM dAsyatE|
ⅩⅩⅤ yasyAzrayE varddhatE tasmai aparamapi dAsyatE, kintu yasyAzrayE na varddhatE tasya yat kinjcidasti tadapi tasmAn nESyatE|
ⅩⅩⅥ anantaraM sa kathitavAn EkO lOkaH kSEtrE bIjAnyuptvA
ⅩⅩⅦ jAgaraNanidrAbhyAM divAnizaM gamayati, parantu tadvIjaM tasyAjnjAtarUpENAgkurayati varddhatE ca;
ⅩⅩⅧ yatOhEtOH prathamataH patrANi tataH paraM kaNizAni tatpazcAt kaNizapUrNAni zasyAni bhUmiH svayamutpAdayati;
ⅩⅩⅨ kintu phalESu pakkESu zasyacchEdanakAlaM jnjAtvA sa tatkSaNaM zasyAni chinatti, anEna tulyamIzvararAjyaM|
ⅩⅩⅩ punaH sO'kathayad IzvararAjyaM kEna samaM? kEna vastunA saha vA tadupamAsyAmi?
ⅩⅩⅪ tat sarSapaikEna tulyaM yatO mRdi vapanakAlE sarSapabIjaM sarvvapRthivIsthabIjAt kSudraM
ⅩⅩⅫ kintu vapanAt param agkurayitvA sarvvazAkAd bRhad bhavati, tasya bRhatyaH zAkhAzca jAyantE tatastacchAyAM pakSiNa AzrayantE|
ⅩⅩⅩⅢ itthaM tESAM bOdhAnurUpaM sO'nEkadRSTAntaistAnupadiSTavAn,
ⅩⅩⅩⅣ dRSTAntaM vinA kAmapi kathAM tEbhyO na kathitavAn pazcAn nirjanE sa ziSyAn sarvvadRSTAntArthaM bOdhitavAn|
ⅩⅩⅩⅤ taddinasya sandhyAyAM sa tEbhyO'kathayad Agacchata vayaM pAraM yAma|
ⅩⅩⅩⅥ tadA tE lOkAn visRjya tamavilambaM gRhItvA naukayA pratasthirE; aparA api nAvastayA saha sthitAH|
ⅩⅩⅩⅦ tataH paraM mahAjhanjbhzagamAt nau rdOlAyamAnA taraggENa jalaiH pUrNAbhavacca|
ⅩⅩⅩⅧ tadA sa naukAcazcAdbhAgE upadhAnE zirO nidhAya nidrita AsIt tatastE taM jAgarayitvA jagaduH, hE prabhO, asmAkaM prANA yAnti kimatra bhavatazcintA nAsti?
ⅩⅩⅩⅨ tadA sa utthAya vAyuM tarjitavAn samudranjcOktavAn zAntaH susthirazca bhava; tatO vAyau nivRttE'bdhirnistaraggObhUt|
ⅩⅬ tadA sa tAnuvAca yUyaM kuta EtAdRkzagkAkulA bhavata? kiM vO vizvAsO nAsti?
ⅩⅬⅠ tasmAttE'tIvabhItAH parasparaM vaktumArEbhirE, ahO vAyuH sindhuzcAsya nidEzagrAhiNau kIdRgayaM manujaH|