Ⅰ atha tU sindhupAraM gatvA gidErIyapradEza upatasthuH|
Ⅱ naukAtO nirgatamAtrAd apavitrabhUtagrasta EkaH zmazAnAdEtya taM sAkSAc cakAra|
Ⅲ sa zmazAnE'vAtsIt kOpi taM zRgkhalEna badvvA sthApayituM nAzaknOt|
Ⅳ janairvAraM nigaPaiH zRgkhalaizca sa baddhOpi zRgkhalAnyAkRSya mOcitavAn nigaPAni ca bhaMktvA khaNPaM khaNPaM kRtavAn kOpi taM vazIkarttuM na zazaka|
Ⅴ divAnizaM sadA parvvataM zmazAnanjca bhramitvA cItzabdaM kRtavAn grAvabhizca svayaM svaM kRtavAn|
Ⅵ sa yIzuM dUrAt pazyannEva dhAvan taM praNanAma ucairuvaMzcOvAca,
Ⅶ hE sarvvOparisthEzvaraputra yIzO bhavatA saha mE kaH sambandhaH? ahaM tvAmIzvarENa zApayE mAM mA yAtaya|
Ⅷ yatO yIzustaM kathitavAn rE apavitrabhUta, asmAnnarAd bahirnirgaccha|
Ⅸ atha sa taM pRSTavAn kintE nAma? tEna pratyuktaM vayamanEkE 'smastatO'smannAma bAhinI|
Ⅹ tatOsmAn dEzAnna prESayEti tE taM prArthayanta|
Ⅺ tadAnIM parvvataM nikaSA bRhan varAhavrajazcarannAsIt|
Ⅻ tasmAd bhUtA vinayEna jagaduH, amuM varAhavrajam Azrayitum asmAn prahiNu|
ⅩⅢ yIzunAnujnjAtAstE'pavitrabhUtA bahirniryAya varAhavrajaM prAvizan tataH sarvvE varAhA vastutastu prAyOdvisahasrasaMgkhyakAH kaTakEna mahAjavAd dhAvantaH sindhau prANAn jahuH|
ⅩⅣ tasmAd varAhapAlakAH palAyamAnAH purE grAmE ca tadvArttaM kathayAnjcakruH| tadA lOkA ghaTitaM tatkAryyaM draSTuM bahirjagmuH
ⅩⅤ yIzOH sannidhiM gatvA taM bhUtagrastam arthAd bAhinIbhUtagrastaM naraM savastraM sacEtanaM samupaviSTanjca dRृSTvA bibhyuH|
ⅩⅥ tatO dRSTatatkAryyalOkAstasya bhUtagrastanarasya varAhavrajasyApi tAM dhaTanAM varNayAmAsuH|
ⅩⅦ tatastE svasImAtO bahirgantuM yIzuM vinEtumArEbhirE|
ⅩⅧ atha tasya naukArOhaNakAlE sa bhUtamuktO nA yIzunA saha sthAtuM prArthayatE;
ⅩⅨ kintu sa tamananumatya kathitavAn tvaM nijAtmIyAnAM samIpaM gRhanjca gaccha prabhustvayi kRpAM kRtvA yAni karmmANi kRtavAn tAni tAn jnjApaya|
ⅩⅩ ataH sa prasthAya yIzunA kRtaM tatsarvvAzcaryyaM karmma dikApalidEzE pracArayituM prArabdhavAn tataH sarvvE lOkA AzcaryyaM mEnirE|
ⅩⅪ anantaraM yIzau nAvA punaranyapAra uttIrNE sindhutaTE ca tiSThati sati tatsamIpE bahulOkAnAM samAgamO'bhUt|
ⅩⅫ aparaM yAyIr nAmnA kazcid bhajanagRhasyAdhipa Agatya taM dRSTvaiva caraNayOH patitvA bahu nivEdya kathitavAn;
ⅩⅩⅢ mama kanyA mRtaprAyAbhUd atO bhavAnEtya tadArOgyAya tasyA gAtrE hastam arpayatu tEnaiva sA jIviSyati|
ⅩⅩⅣ tadA yIzustEna saha calitaH kintu tatpazcAd bahulOkAzcalitvA tAdgAtrE patitAH|
ⅩⅩⅤ atha dvAdazavarSANi pradararOgENa
ⅩⅩⅥ zIrNA cikitsakAnAM nAnAcikitsAbhizca duHkhaM bhuktavatI ca sarvvasvaM vyayitvApi nArOgyaM prAptA ca punarapi pIPitAsIcca
ⅩⅩⅦ yA strI sA yIzO rvArttAM prApya manasAkathayat yadyahaM tasya vastramAtra spraSTuM labhEyaM tadA rOgahInA bhaviSyAmi|
ⅩⅩⅧ atOhEtOH sA lOkAraNyamadhyE tatpazcAdAgatya tasya vastraM pasparza|
ⅩⅩⅨ tEnaiva tatkSaNaM tasyA raktasrOtaH zuSkaM svayaM tasmAd rOgAnmuktA ityapi dEhE'nubhUtA|
ⅩⅩⅩ atha svasmAt zakti rnirgatA yIzurEtanmanasA jnjAtvA lOkanivahaM prati mukhaM vyAvRtya pRSTavAn kEna madvastraM spRSTaM?
ⅩⅩⅪ tatastasya ziSyA UcuH bhavatO vapuSi lOkAH saMgharSanti tad dRSTvA kEna madvastraM spRSTamiti kutaH kathayati?
ⅩⅩⅫ kintu kEna tat karmma kRtaM tad draSTuM yIzuzcaturdizO dRSTavAn|
ⅩⅩⅩⅢ tataH sA strI bhItA kampitA ca satI svasyA rukpratikriyA jAtEti jnjAtvAgatya tatsammukhE patitvA sarvvavRttAntaM satyaM tasmai kathayAmAsa|
ⅩⅩⅩⅣ tadAnIM yIzustAM gaditavAn, hE kanyE tava pratItistvAm arOgAmakarOt tvaM kSEmENa vraja svarOgAnmuktA ca tiSTha|
ⅩⅩⅩⅤ itivAkyavadanakAlE bhajanagRhAdhipasya nivEzanAl lOkA EtyAdhipaM babhASirE tava kanyA mRtA tasmAd guruM punaH kutaH kliznAsi?
ⅩⅩⅩⅥ kintu yIzustad vAkyaM zrutvaiva bhajanagRhAdhipaM gaditavAn mA bhaiSIH kEvalaM vizvAsihi|
ⅩⅩⅩⅦ atha pitarO yAkUb tadbhrAtA yOhan ca EtAn vinA kamapi svapazcAd yAtuM nAnvamanyata|
ⅩⅩⅩⅧ tasya bhajanagRhAdhipasya nivEzanasamIpam Agatya kalahaM bahurOdanaM vilApanjca kurvvatO lOkAn dadarza|
ⅩⅩⅩⅨ tasmAn nivEzanaM pravizya prOktavAn yUyaM kuta itthaM kalahaM rOdananjca kurutha? kanyA na mRtA nidrAti|
ⅩⅬ tasmAttE tamupajahasuH kintu yIzuH sarvvAna bahiSkRtya kanyAyAH pitarau svasagginazca gRhItvA yatra kanyAsIt tat sthAnaM praviSTavAn|
ⅩⅬⅠ atha sa tasyAH kanyAyA hastau dhRtvA tAM babhASE TAlIthA kUmI, arthatO hE kanyE tvamuttiSTha ityAjnjApayAmi|
ⅩⅬⅡ tunaiva tatkSaNaM sA dvAdazavarSavayaskA kanyA pOtthAya calitumArEbhE, itaH sarvvE mahAvismayaM gatAH|
ⅩⅬⅢ tata Etasyai kinjcit khAdyaM dattEti kathayitvA Etatkarmma kamapi na jnjApayatEti dRPhamAdiSTavAn|