Ⅰ itthaM yIzuH svadvAdazaziSyANAmAjnjApanaM samApya purE pura upadESTuM susaMvAdaM pracArayituM tatsthAnAt pratasthE|
Ⅱ anantaraM yOhan kArAyAM tiSThan khriSTasya karmmaNAM vArttaM prApya yasyAgamanavArttAsIt saEva kiM tvaM? vA vayamanyam apEkSiSyAmahE?
Ⅲ Etat praSTuM nijau dvau ziSyau prAhiNOt|
Ⅳ yIzuH pratyavOcat, andhA nEtrANi labhantE, khanjcA gacchanti, kuSThinaH svasthA bhavanti, badhirAH zRNvanti, mRtA jIvanta uttiSThanti, daridrANAM samIpE susaMvAdaH pracAryyata,
Ⅴ EtAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yOhanaM gadataM|
Ⅵ yasyAhaM na vighnIbhavAmi, saEva dhanyaH|
Ⅶ anantaraM tayOH prasthitayO ryIzu ryOhanam uddizya janAn jagAda, yUyaM kiM draSTuM vahirmadhyEprAntaram agacchata? kiM vAtEna kampitaM nalaM?
Ⅷ vA kiM vIkSituM vahirgatavantaH? kiM parihitasUkSmavasanaM manujamEkaM? pazyata, yE sUkSmavasanAni paridadhati, tE rAjadhAnyAM tiSThanti|
Ⅸ tarhi yUyaM kiM draSTuM bahiragamata, kimEkaM bhaviSyadvAdinaM? tadEva satyaM| yuSmAnahaM vadAmi, sa bhaviSyadvAdinOpi mahAn;
Ⅹ yataH, pazya svakIyadUtOyaM tvadagrE prESyatE mayA| sa gatvA tava panthAnaM smayak pariSkariSyati|| EtadvacanaM yamadhi likhitamAstE sO'yaM yOhan|
Ⅺ aparaM yuSmAnahaM tathyaM bravImi, majjayitu ryOhanaH zrESThaH kOpi nArItO nAjAyata; tathApi svargarAjyamadhyE sarvvEbhyO yaH kSudraH sa yOhanaH zrESThaH|
Ⅻ aparanjca A yOhanO'dya yAvat svargarAjyaM balAdAkrAntaM bhavati Akraminazca janA balEna tadadhikurvvanti|
ⅩⅢ yatO yOhanaM yAvat sarvvabhaviSyadvAdibhi rvyavasthayA ca upadEzaH prAkAzyata|
ⅩⅣ yadi yUyamidaM vAkyaM grahItuM zaknutha, tarhi zrEyaH, yasyAgamanasya vacanamAstE sO'yam EliyaH|
ⅩⅤ yasya zrOtuM karNau staH sa zRNOtu|
ⅩⅥ EtE vidyamAnajanAH kai rmayOpamIyantE? yE bAlakA haTTa upavizya svaM svaM bandhumAhUya vadanti,
ⅩⅦ vayaM yuSmAkaM samIpE vaMzIravAdayAma, kintu yUyaM nAnRtyata; yuSmAkaM samIpE ca vayamarOdima, kintu yUyaM na vyalapata, tAdRzai rbAlakaista upamAyiSyantE|
ⅩⅧ yatO yOhan Agatya na bhuktavAn na pItavAMzca, tEna lOkA vadanti, sa bhUtagrasta iti|
ⅩⅨ manujasuta Agatya bhuktavAn pItavAMzca, tEna lOkA vadanti, pazyata ESa bhOktA madyapAtA caNPAlapApinAM bandhazca, kintu jnjAninO jnjAnavyavahAraM nirdOSaM jAnanti|
ⅩⅩ sa yatra yatra purE bahvAzcaryyaM karmma kRtavAn, tannivAsinAM manaHparAvRttyabhAvAt tAni nagarANi prati hantEtyuktA kathitavAn,
ⅩⅪ hA kOrAsIn, hA baitsaidE, yuSmanmadhyE yadyadAzcaryyaM karmma kRtaM yadi tat sOrasIdOnnagara akAriSyata, tarhi pUrvvamEva tannivAsinaH zANavasanE bhasmani cOpavizantO manAMsi parAvarttiSyanta|
ⅩⅫ tasmAdahaM yuSmAn vadAmi, vicAradinE yuSmAkaM dazAtaH sOrasIdOnO rdazA sahyatarA bhaviSyati|
ⅩⅩⅢ aparanjca bata kapharnAhUm, tvaM svargaM yAvadunnatOsi, kintu narakE nikSEpsyasE, yasmAt tvayi yAnyAzcaryyANi karmmaNyakAriSata, yadi tAni sidOmnagara akAriSyanta, tarhi tadadya yAvadasthAsyat|
ⅩⅩⅣ kintvahaM yuSmAn vadAmi, vicAradinE tava daNPataH sidOmO daNPO sahyatarO bhaviSyati|
ⅩⅩⅤ EtasminnEva samayE yIzuH punaruvAca, hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatO viduSazca lOkAn pratyEtAni na prakAzya bAlakAn prati prakAzitavAn, iti hEtOstvAM dhanyaM vadAmi|
ⅩⅩⅥ hE pitaH, itthaM bhavEt yata idaM tvadRSTAvuttamaM|
ⅩⅩⅦ pitrA mayi sarvvANi samarpitAni, pitaraM vinA kOpi putraM na jAnAti, yAn prati putrENa pitA prakAzyatE tAn vinA putrAd anyaH kOpi pitaraM na jAnAti|
ⅩⅩⅧ hE parizrAntA bhArAkrAntAzca lOkA yUyaM matsannidhim Agacchata, ahaM yuSmAn vizramayiSyAmi|
ⅩⅩⅨ ahaM kSamaNazIlO namramanAzca, tasmAt mama yugaM svESAmupari dhArayata mattaH zikSadhvanjca, tEna yUyaM svE svE manasi vizrAmaM lapsyadhbE|
ⅩⅩⅩ yatO mama yugam anAyAsaM mama bhArazca laghuH|