Ⅰ anantaraM yIzu rvizrAmavArE zsyamadhyEna gacchati, tadA tacchiSyA bubhukSitAH santaH zsyamanjjarIzchatvA chitvA khAditumArabhanta|
Ⅱ tad vilOkya phirUzinO yIzuM jagaduH, pazya vizrAmavArE yat karmmAkarttavyaM tadEva tava ziSyAH kurvvanti|
Ⅲ sa tAn pratyAvadata, dAyUd tatsagginazca bubhukSitAH santO yat karmmAkurvvan tat kiM yuSmAbhi rnApAThi?
Ⅳ yE darzanIyAH pUpAH yAjakAn vinA tasya tatsaggimanujAnAnjcAbhOjanIyAsta IzvarAvAsaM praviSTEna tEna bhuktAH|
Ⅴ anyacca vizrAmavArE madhyEmandiraM vizrAmavArIyaM niyamaM lagvantOpi yAjakA nirdOSA bhavanti, zAstramadhyE kimidamapi yuSmAbhi rna paThitaM?
Ⅵ yuSmAnahaM vadAmi, atra sthAnE mandirAdapi garIyAn Eka AstE|
Ⅶ kintu dayAyAM mE yathA prIti rna tathA yajnjakarmmaNi| EtadvacanasyArthaM yadi yuyam ajnjAsiSTa tarhi nirdOSAn dOSiNO nAkArSTa|
Ⅷ anyacca manujasutO vizrAmavArasyApi patirAstE|
Ⅸ anantaraM sa tatsthAnAt prasthAya tESAM bhajanabhavanaM praviSTavAn, tadAnIm EkaH zuSkakarAmayavAn upasthitavAn|
Ⅹ tatO yIzum apavadituM mAnuSAH papracchuH, vizrAmavArE nirAmayatvaM karaNIyaM na vA?
Ⅺ tEna sa pratyuvAca, vizrAmavArE yadi kasyacid avi rgarttE patati, tarhi yastaM ghRtvA na tOlayati, EtAdRzO manujO yuSmAkaM madhyE ka AstE?
Ⅻ avE rmAnavaH kiM nahi zrEyAn? atO vizrAmavArE hitakarmma karttavyaM|
ⅩⅢ anantaraM sa taM mAnavaM gaditavAn, karaM prasAraya; tEna karE prasAritE sOnyakaravat svasthO'bhavat|
ⅩⅣ tadA phirUzinO bahirbhUya kathaM taM haniSyAma iti kumantraNAM tatprAtikUlyEna cakruH|
ⅩⅤ tatO yIzustad viditvA sthanAntaraM gatavAn; anyESu bahunarESu tatpazcAd gatESu tAn sa nirAmayAn kRtvA ityAjnjApayat,
ⅩⅥ yUyaM mAM na paricAyayata|
ⅩⅦ tasmAt mama prIyO manOnItO manasastuSTikArakaH| madIyaH sEvakO yastu vidyatE taM samIkSatAM| tasyOpari svakIyAtmA mayA saMsthApayiSyatE| tEnAnyadEzajAtESu vyavasthA saMprakAzyatE|
ⅩⅧ kEnApi na virOdhaM sa vivAdanjca kariSyati| na ca rAjapathE tEna vacanaM zrAvayiSyatE|
ⅩⅨ vyavasthA calitA yAvat nahi tEna kariSyatE| tAvat nalO vidIrNO'pi bhaMkSyatE nahi tEna ca| tathA sadhUmavarttinjca na sa nirvvApayiSyatE|
ⅩⅩ pratyAzAnjca kariSyanti tannAmni bhinnadEzajAH|
ⅩⅪ yAnyEtAni vacanAni yizayiyabhaviSyadvAdinA prOktAnyAsan, tAni saphalAnyabhavan|
ⅩⅫ anantaraM lOkai statsamIpam AnItO bhUtagrastAndhamUkaikamanujastEna svasthIkRtaH, tataH sO'ndhO mUkO draSTuM vaktunjcArabdhavAn|
ⅩⅩⅢ anEna sarvvE vismitAH kathayAnjcakruH, ESaH kiM dAyUdaH santAnO nahi?
ⅩⅩⅣ kintu phirUzinastat zrutvA gaditavantaH, bAlsibUbnAmnO bhUtarAjasya sAhAyyaM vinA nAyaM bhUtAn tyAjayati|
ⅩⅩⅤ tadAnIM yIzustESAm iti mAnasaM vijnjAya tAn avadat kinjcana rAjyaM yadi svavipakSAd bhidyatE, tarhi tat ucchidyatE; yacca kinjcana nagaraM vA gRhaM svavipakSAd vibhidyatE, tat sthAtuM na zaknOti|
ⅩⅩⅥ tadvat zayatAnO yadi zayatAnaM bahiH kRtvA svavipakSAt pRthak pRthak bhavati, tarhi tasya rAjyaM kEna prakArENa sthAsyati?
ⅩⅩⅦ ahanjca yadi bAlsibUbA bhUtAn tyAjayAmi, tarhi yuSmAkaM santAnAH kEna bhUtAn tyAjayanti? tasmAd yuSmAkam EtadvicArayitArasta Eva bhaviSyanti|
ⅩⅩⅧ kintavahaM yadIzvarAtmanA bhUtAn tyAjayAmi, tarhIzvarasya rAjyaM yuSmAkaM sannidhimAgatavat|
ⅩⅩⅨ anyanjca kOpi balavanta janaM prathamatO na badvvA kEna prakArENa tasya gRhaM pravizya taddravyAdi lOThayituM zaknOti? kintu tat kRtvA tadIyagRsya dravyAdi lOThayituM zaknOti|
ⅩⅩⅩ yaH kazcit mama svapakSIyO nahi sa vipakSIya AstE, yazca mayA sAkaM na saMgRhlAti, sa vikirati|
ⅩⅩⅪ ataEva yuSmAnahaM vadAmi, manujAnAM sarvvaprakArapApAnAM nindAyAzca marSaNaM bhavituM zaknOti, kintu pavitrasyAtmanO viruddhanindAyA marSaNaM bhavituM na zaknOti|
ⅩⅩⅫ yO manujasutasya viruddhAM kathAM kathayati, tasyAparAdhasya kSamA bhavituM zaknOti, kintu yaH kazcit pavitrasyAtmanO viruddhAM kathAM kathayati nEhalOkE na prEtya tasyAparAdhasya kSamA bhavituM zaknOti|
ⅩⅩⅩⅢ pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaH paricIyatE|
ⅩⅩⅩⅣ rE bhujagavaMzA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM zakSyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vacO nirgacchati|
ⅩⅩⅩⅤ tEna sAdhurmAnavO'ntaHkaraNarUpAt sAdhubhANPAgArAt sAdhu dravyaM nirgamayati, asAdhurmAnuSastvasAdhubhANPAgArAd asAdhuvastUni nirgamayati|
ⅩⅩⅩⅥ kintvahaM yuSmAn vadAmi, manujA yAvantyAlasyavacAMsi vadanti, vicAradinE taduttaramavazyaM dAtavyaM,
ⅩⅩⅩⅦ yatastvaM svIyavacObhi rniraparAdhaH svIyavacObhizca sAparAdhO gaNiSyasE|
ⅩⅩⅩⅧ tadAnIM katipayA upAdhyAyAH phirUzinazca jagaduH, hE gurO vayaM bhavattaH kinjcana lakSma didRkSAmaH|
ⅩⅩⅩⅨ tadA sa pratyuktavAn, duSTO vyabhicArI ca vaMzO lakSma mRgayatE, kintu bhaviSyadvAdinO yUnasO lakSma vihAyAnyat kimapi lakSma tE na pradarzayiSyantE|
ⅩⅬ yatO yUnam yathA tryahOrAtraM bRhanmInasya kukSAvAsIt, tathA manujaputrOpi tryahOrAtraM mEdinyA madhyE sthAsyati|
ⅩⅬⅠ aparaM nInivIyA mAnavA vicAradina EtadvaMzIyAnAM pratikUlam utthAya tAn dOSiNaH kariSyanti, yasmAttE yUnasa upadEzAt manAMsi parAvarttayAnjcakrirE, kintvatra yUnasOpi gurutara Eka AstE|
ⅩⅬⅡ punazca dakSiNadEzIyA rAjnjI vicAradina EtadvaMzIyAnAM pratikUlamutthAya tAn dOSiNaH kariSyati yataH sA rAjnjI sulEmanO vidyAyAH kathAM zrOtuM mEdinyAH sImna Agacchat, kintu sulEmanOpi gurutara EkO janO'tra AstE|
ⅩⅬⅢ aparaM manujAd bahirgatO 'pavitrabhUtaH zuSkasthAnEna gatvA vizrAmaM gavESayati, kintu tadalabhamAnaH sa vakti, yasmA; nikEtanAd AgamaM, tadEva vEzma pakAvRtya yAmi|
ⅩⅬⅣ pazcAt sa tat sthAnam upasthAya tat zUnyaM mArjjitaM zObhitanjca vilOkya vrajan svatOpi duSTatarAn anyasaptabhUtAn sagginaH karOti|
ⅩⅬⅤ tatastE tat sthAnaM pravizya nivasanti, tEna tasya manujasya zESadazA pUrvvadazAtOtIvAzubhA bhavati, EtESAM duSTavaMzyAnAmapi tathaiva ghaTiSyatE|
ⅩⅬⅥ mAnavEbhya EtAsAM kathanAM kathanakAlE tasya mAtA sahajAzca tEna sAkaM kAnjcit kathAM kathayituM vAnjchantO bahirEva sthitavantaH|
ⅩⅬⅦ tataH kazcit tasmai kathitavAn, pazya tava jananI sahajAzca tvayA sAkaM kAnjcana kathAM kathayituM kAmayamAnA bahistiSThanti|
ⅩⅬⅧ kintu sa taM pratyavadat, mama kA jananI? kE vA mama sahajAH?
ⅩⅬⅨ pazcAt ziSyAn prati karaM prasAryya kathitavAn, pazya mama jananI mama sahajAzcaitE;
Ⅼ yaH kazcit mama svargasthasya pituriSTaM karmma kurutE, saEva mama bhrAtA bhaginI jananI ca|