ⅩⅣ
Ⅰ tadAnIM rAjA hErOd yIzO ryazaH zrutvA nijadAsEyAn jagAd,   
Ⅱ ESa majjayitA yOhan, pramitEbhayastasyOtthAnAt tEnEtthamadbhutaM karmma prakAzyatE|   
Ⅲ purA hErOd nijabhrAtu: philipO jAyAyA hErOdIyAyA anurOdhAd yOhanaM dhArayitvA baddhA kArAyAM sthApitavAn|   
Ⅳ yatO yOhan uktavAn, EtsayAH saMgrahO bhavatO nOcitaH|   
Ⅴ tasmAt nRpatistaM hantumicchannapi lOkEbhyO vibhayAnjcakAra; yataH sarvvE yOhanaM bhaviSyadvAdinaM mEnirE|   
Ⅵ kintu hErOdO janmAhIyamaha upasthitE hErOdIyAyA duhitA tESAM samakSaM nRtitvA hErOdamaprINyat|   
Ⅶ tasmAt bhUpatiH zapathaM kurvvan iti pratyajnjAsIt, tvayA yad yAcyatE, tadEvAhaM dAsyAmi|   
Ⅷ sA kumArI svIyamAtuH zikSAM labdhA babhASE, majjayituryOhana uttamAggaM bhAjanE samAnIya mahyaM vizrANaya|   
Ⅸ tatO rAjA zuzOca, kintu bhOjanAyOpavizatAM sagginAM svakRtazapathasya cAnurOdhAt tat pradAtuma AdidEza|   
Ⅹ pazcAt kArAM prati naraM prahitya yOhana uttamAggaM chittvA   
Ⅺ tat bhAjana AnAyya tasyai kumAryyai vyazrANayat, tataH sA svajananyAH samIpaM tanninAya|   
Ⅻ pazcAt yOhanaH ziSyA Agatya kAyaM nItvA zmazAnE sthApayAmAsustatO yIzOH sannidhiM vrajitvA tadvArttAM babhASirE|   
ⅩⅢ anantaraM yIzuriti nizabhya nAvA nirjanasthAnam EkAkI gatavAn, pazcAt mAnavAstat zrutvA nAnAnagarEbhya Agatya padaistatpazcAd IyuH|   
ⅩⅣ tadAnIM yIzu rbahirAgatya mahAntaM jananivahaM nirIkSya tESu kAruNikaH man tESAM pIPitajanAn nirAmayAn cakAra|   
ⅩⅤ tataH paraM sandhyAyAM ziSyAstadantikamAgatya kathayAnjcakruH, idaM nirjanasthAnaM vElApyavasannA; tasmAt manujAn svasvagrAmaM gantuM svArthaM bhakSyANi krEtunjca bhavAn tAn visRjatu|   
ⅩⅥ kintu yIzustAnavAdIt, tESAM gamanE prayOjanaM nAsti, yUyamEva tAn bhOjayata|   
ⅩⅦ tadA tE pratyavadan, asmAkamatra pUpapanjcakaM mInadvayanjcAstE|   
ⅩⅧ tadAnIM tEnOktaM tAni madantikamAnayata|   
ⅩⅨ anantaraM sa manujAn yavasOparyyupavESTum AjnjApayAmAsa; apara tat pUpapanjcakaM mInadvayanjca gRhlan svargaM prati nirIkSyEzvarIyaguNAn anUdya bhaMktvA ziSyEbhyO dattavAn, ziSyAzca lOkEbhyO daduH|   
ⅩⅩ tataH sarvvE bhuktvA paritRptavantaH, tatastadavaziSTabhakSyaiH pUrNAn dvAdazaPalakAn gRhItavantaH|   
ⅩⅪ tE bhOktAraH strIrbAlakAMzca vihAya prAyENa panjca sahasrANi pumAMsa Asan|   
ⅩⅫ tadanantaraM yIzu rlOkAnAM visarjanakAlE ziSyAn taraNimArOPhuM svAgrE pAraM yAtunjca gAPhamAdiSTavAn|   
ⅩⅩⅢ tatO lOkESu visRSTESu sa viviktE prArthayituM girimEkaM gatvA sandhyAM yAvat tatraikAkI sthitavAn|   
ⅩⅩⅣ kintu tadAnIM sammukhavAtatvAt saritpatE rmadhyE taraggaistaraNirdOlAyamAnAbhavat|   
ⅩⅩⅤ tadA sa yAminyAzcaturthapraharE padbhyAM vrajan tESAmantikaM gatavAn|   
ⅩⅩⅥ kintu ziSyAstaM sAgarOpari vrajantaM vilOkya samudvignA jagaduH, ESa bhUta iti zagkamAnA uccaiH zabdAyAnjcakrirE ca|   
ⅩⅩⅦ tadaiva yIzustAnavadat, susthirA bhavata, mA bhaiSTa, ESO'ham|   
ⅩⅩⅧ tataH pitara ityuktavAn, hE prabhO, yadi bhavAnEva, tarhi mAM bhavatsamIpaM yAtumAjnjApayatu|   
ⅩⅩⅨ tataH tEnAdiSTaH pitarastaraNitO'varuhya yIzEाrantikaM prAptuM tOyOpari vavrAja|   
ⅩⅩⅩ kintu pracaNPaM pavanaM vilOkya bhayAt tOyE maMktum ArEbhE, tasmAd uccaiH zabdAyamAnaH kathitavAn, hE prabhO, mAmavatu|   
ⅩⅩⅪ yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stOkapratyayin tvaM kutaH samazEthAH?   
ⅩⅩⅫ anantaraM tayOstaraNimArUPhayOH pavanO nivavRtE|   
ⅩⅩⅩⅢ tadAnIM yE taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamEvEzvarasutaH|   
ⅩⅩⅩⅣ anantaraM pAraM prApya tE ginESarannAmakaM nagaramupatasthuH,   
ⅩⅩⅩⅤ tadA tatratyA janA yIzuM paricIya taddEzsya caturdizO vArttAM prahitya yatra yAvantaH pIPitA Asan, tAvataEva tadantikamAnayAmAsuH|   
ⅩⅩⅩⅥ aparaM tadIyavasanasya granthimAtraM spraSTuM vinIya yAvantO janAstat sparzaM cakrirE, tE sarvvaEva nirAmayA babhUvuH|