ⅩⅤ
Ⅰ aparaM yirUzAlamnagarIyAH katipayA adhyApakAH phirUzinazca yIzOH samIpamAgatya kathayAmAsuH,   
Ⅱ tava ziSyAH kimartham aprakSAlitakarai rbhakSitvA paramparAgataM prAcInAnAM vyavahAraM lagvantE?   
Ⅲ tatO yIzuH pratyuvAca, yUyaM paramparAgatAcArENa kuta IzvarAjnjAM lagvadhvE|   
Ⅳ Izvara ityAjnjApayat, tvaM nijapitarau saMmanyEthAH, yEna ca nijapitarau nindyEtE, sa nizcitaM mriyEta;   
Ⅴ kintu yUyaM vadatha, yaH svajanakaM svajananIM vA vAkyamidaM vadati, yuvAM mattO yallabhEthE, tat nyavidyata,   
Ⅵ sa nijapitarau puna rna saMmaMsyatE| itthaM yUyaM paramparAgatEna svESAmAcArENEzvarIyAjnjAM lumpatha|   
Ⅶ rE kapaTinaH sarvvE yizayiyO yuSmAnadhi bhaviSyadvacanAnyEtAni samyag uktavAn|   
Ⅷ vadanai rmanujA EtE samAyAnti madantikaM| tathAdharai rmadIyanjca mAnaM kurvvanti tE narAH|   
Ⅸ kintu tESAM manO mattO vidUraEva tiSThati| zikSayantO vidhIn nrAjnjA bhajantE mAM mudhaiva tE|   
Ⅹ tatO yIzu rlOkAn AhUya prOktavAn, yUyaM zrutvA budhyadhbaM|   
Ⅺ yanmukhaM pravizati, tat manujam amEdhyaM na karOti, kintu yadAsyAt nirgacchati, tadEva mAnuSamamEdhyI karOtI|   
Ⅻ tadAnIM ziSyA Agatya tasmai kathayAnjcakruH, EtAM kathAM zrutvA phirUzinO vyarajyanta, tat kiM bhavatA jnjAyatE?   
ⅩⅢ sa pratyavadat, mama svargasthaH pitA yaM kanjcidagkuraM nArOpayat, sa utpAvdyatE|   
ⅩⅣ tE tiSThantu, tE andhamanujAnAm andhamArgadarzakA Eva; yadyandhO'ndhaM panthAnaM darzayati, tarhyubhau garttE patataH|   
ⅩⅤ tadA pitarastaM pratyavadat, dRSTAntamimamasmAn bOdhayatu|   
ⅩⅥ yIzunA prOktaM, yUyamadya yAvat kimabOdhAH stha?   
ⅩⅦ kathAmimAM kiM na budhyadhbE ? yadAsyaM prEvizati, tad udarE patan bahirniryAti,   
ⅩⅧ kintvAsyAd yanniryAti, tad antaHkaraNAt niryAtatvAt manujamamEdhyaM karOti|   
ⅩⅨ yatO'ntaHkaraNAt kucintA badhaH pAradArikatA vEzyAgamanaM cairyyaM mithyAsAkSyam IzvaranindA caitAni sarvvANi niryyAnti|   
ⅩⅩ EtAni manuSyamapavitrI kurvvanti kintvaprakSAlitakarENa bhOjanaM manujamamEdhyaM na karOti|   
ⅩⅪ anantaraM yIzustasmAt sthAnAt prasthAya sOrasIdOnnagarayOH sImAmupatasyau|   
ⅩⅫ tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|   
ⅩⅩⅢ kintu yIzustAM kimapi nOktavAn, tataH ziSyA Agatya taM nivEdayAmAsuH, ESA yOSid asmAkaM pazcAd uccairAhUyAgacchati, EnAM visRjatu|   
ⅩⅩⅣ tadA sa pratyavadat, isrAyElgOtrasya hAritamESAn vinA kasyApyanyasya samIpaM nAhaM prESitOsmi|   
ⅩⅩⅤ tataH sA nArIsamAgatya taM praNamya jagAda, hE prabhO mAmupakuru|   
ⅩⅩⅥ sa uktavAn, bAlakAnAM bhakSyamAdAya sAramEyEbhyO dAnaM nOcitaM|   
ⅩⅩⅦ tadA sA babhASE, hE prabhO, tat satyaM, tathApi prabhO rbhanjcAd yaducchiSTaM patati, tat sAramEyAH khAdanti|   
ⅩⅩⅧ tatO yIzuH pratyavadat, hE yOSit, tava vizvAsO mahAn tasmAt tava manObhilaSitaM sidyyatu, tEna tasyAH kanyA tasminnEva daNPE nirAmayAbhavat|   
ⅩⅩⅨ anantaraM yIzastasmAt sthAnAt prasthAya gAlIlsAgarasya sannidhimAgatya dharAdharamAruhya tatrOpavivEza|   
ⅩⅩⅩ pazcAt jananivahO bahUn khanjcAndhamUkazuSkakaramAnuSAn AdAya yIzOH samIpamAgatya taccaraNAntikE sthApayAmAsuH, tataH sA tAn nirAmayAn akarOt|   
ⅩⅩⅪ itthaM mUkA vAkyaM vadanti, zuSkakarAH svAsthyamAyAnti, paggavO gacchanti, andhA vIkSantE, iti vilOkya lOkA vismayaM manyamAnA isrAyEla IzvaraM dhanyaM babhASirE|   
ⅩⅩⅫ tadAnIM yIzuH svaziSyAn AhUya gaditavAn, EtajjananivahESu mama dayA jAyatE, EtE dinatrayaM mayA sAkaM santi, ESAM bhakSyavastu ca kanjcidapi nAsti, tasmAdahamEtAnakRtAhArAn na visrakSyAmi, tathAtvE vartmamadhyE klAmyESuH|   
ⅩⅩⅩⅢ tadA ziSyA UcuH, Etasmin prAntaramadhya EtAvatO martyAn tarpayituM vayaM kutra pUpAn prApsyAmaH?   
ⅩⅩⅩⅣ yIzurapRcchat, yuSmAkaM nikaTE kati pUpA AsatE? ta UcuH, saptapUpA alpAH kSudramInAzca santi|   
ⅩⅩⅩⅤ tadAnIM sa lOkanivahaM bhUmAvupavESTum Adizya   
ⅩⅩⅩⅥ tAn saptapUpAn mInAMzca gRhlan IzvarIyaguNAn anUdya bhaMktvA ziSyEbhyO dadau, ziSyA lOkEbhyO daduH|   
ⅩⅩⅩⅦ tataH sarvvE bhuktvA tRptavantaH; tadavaziSTabhakSyENa saptaPalakAn paripUryya saMjagRhuH|   
ⅩⅩⅩⅧ tE bhOktArO yOSitO bAlakAMzca vihAya prAyENa catuHsahasrANi puruSA Asan|   
ⅩⅩⅩⅨ tataH paraM sa jananivahaM visRjya tarimAruhya magdalApradEzaM gatavAn|