ⅩⅢ
Ⅰ yuSmAkam EkaikajanaH zAsanapadasya nighnO bhavatu yatO yAni zAsanapadAni santi tAni sarvvANIzvarENa sthApitAni; IzvaraM vinA padasthApanaM na bhavati|
Ⅱ iti hEtOH zAsanapadasya yat prAtikUlyaM tad IzvarIyanirUpaNasya prAtikUlyamEva; aparaM yE prAtikUlyam Acaranti tE svESAM samucitaM daNPaM svayamEva ghaTayantE|
Ⅲ zAstA sadAcAriNAM bhayapradO nahi durAcAriNAmEva bhayapradO bhavati; tvaM kiM tasmAn nirbhayO bhavitum icchasi? tarhi satkarmmAcara, tasmAd yazO lapsyasE,
Ⅳ yatastava sadAcaraNAya sa Izvarasya bhRtyO'sti| kintu yadi kukarmmAcarasi tarhi tvaM zagkasva yataH sa nirarthakaM khaggaM na dhArayati; kukarmmAcAriNaM samucitaM daNPayitum sa Izvarasya daNPadabhRtya Eva|
Ⅴ ataEva kEvaladaNPabhayAnnahi kintu sadasadbOdhAdapi tasya vazyEna bhavitavyaM|
Ⅵ EtasmAd yuSmAkaM rAjakaradAnamapyucitaM yasmAd yE karaM gRhlanti ta Izvarasya kigkarA bhUtvA satatam Etasmin karmmaNi niviSTAstiSThanti|
Ⅶ asmAt karagrAhiNE karaM datta, tathA zulkagrAhiNE zulkaM datta, aparaM yasmAd bhEtavyaM tasmAd bibhIta, yazca samAdaraNIyastaM samAdriyadhvam; itthaM yasya yat prApyaM tat tasmai datta|
Ⅷ yuSmAkaM parasparaM prEma vinA 'nyat kimapi dEyam RNaM na bhavatu, yatO yaH parasmin prEma karOti tEna vyavasthA sidhyati|
Ⅸ vastutaH paradArAn mA gaccha, narahatyAM mA kArSIH, cairyyaM mA kArSIH, mithyAsAkSyaM mA dEhi, lObhaM mA kArSIH, EtAH sarvvA AjnjA EtAbhyO bhinnA yA kAcid AjnjAsti sApi svasamIpavAsini svavat prEma kurvvityanEna vacanEna vEditA|
Ⅹ yataH prEma samIpavAsinO'zubhaM na janayati tasmAt prEmnA sarvvA vyavasthA pAlyatE|
Ⅺ pratyayIbhavanakAlE'smAkaM paritrANasya sAmIpyAd idAnIM tasya sAmIpyam avyavahitaM; ataH samayaM vivicyAsmAbhiH sAmpratam avazyamEva nidrAtO jAgarttavyaM|
Ⅻ bahutarA yAminI gatA prabhAtaM sannidhiM prAptaM tasmAt tAmasIyAH kriyAH parityajyAsmAbhi rvAsarIyA sajjA paridhAtavyA|
ⅩⅢ atO hEtO rvayaM divA vihitaM sadAcaraNam AcariSyAmaH| raggarasO mattatvaM lampaTatvaM kAmukatvaM vivAda IrSyA caitAni parityakSyAmaH|
ⅩⅣ yUyaM prabhuyIzukhrISTarUpaM paricchadaM paridhaddhvaM sukhAbhilASapUraNAya zArIrikAcaraNaM mAcarata|