ⅩⅣ
Ⅰ yO janO'dRPhavizvAsastaM yuSmAkaM sagginaM kuruta kintu sandEhavicArArthaM nahi|
Ⅱ yatO niSiddhaM kimapi khAdyadravyaM nAsti, kasyacijjanasya pratyaya EtAdRzO vidyatE kintvadRPhavizvAsaH kazcidaparO janaH kEvalaM zAkaM bhugktaM|
Ⅲ tarhi yO janaH sAdhAraNaM dravyaM bhugktE sa vizESadravyabhOktAraM nAvajAnIyAt tathA vizESadravyabhOktApi sAdhAraNadravyabhOktAraM dOSiNaM na kuryyAt, yasmAd Izvarastam agRhlAt|
Ⅳ hE paradAsasya dUSayitastvaM kaH? nijaprabhOH samIpE tEna padasthEna padacyutEna vA bhavitavyaM sa ca padastha Eva bhaviSyati yata IzvarastaM padasthaM karttuM zaknOti|
Ⅴ aparanjca kazcijjanO dinAd dinaM vizESaM manyatE kazcittuु sarvvANi dinAni samAnAni manyatE, EkaikO janaH svIyamanasi vivicya nizcinOtu|
Ⅵ yO janaH kinjcana dinaM vizESaM manyatE sa prabhubhaktyA tan manyatE, yazca janaH kimapi dinaM vizESaM na manyatE sO'pi prabhubhaktyA tanna manyatE; aparanjca yaH sarvvANi bhakSyadravyANi bhugktE sa prabhubhaktayA tAni bhugktE yataH sa IzvaraM dhanyaM vakti, yazca na bhugktE sO'pi prabhubhaktyaiva na bhunjjAna IzvaraM dhanyaM brUtE|
Ⅶ aparam asmAkaM kazcit nijanimittaM prANAn dhArayati nijanimittaM mriyatE vA tanna;
Ⅷ kintu yadi vayaM prANAn dhArayAmastarhi prabhunimittaM dhArayAmaH, yadi ca prANAn tyajAmastarhyapi prabhunimittaM tyajAmaH, ataEva jIvanE maraNE vA vayaM prabhOrEvAsmahE|
Ⅸ yatO jIvantO mRtAzcEtyubhayESAM lOkAnAM prabhutvaprAptyarthaM khrISTO mRta utthitaH punarjIvitazca|
Ⅹ kintu tvaM nijaM bhrAtaraM kutO dUSayasi? tathA tvaM nijaM bhrAtaraM kutastucchaM jAnAsi? khrISTasya vicArasiMhAsanasya sammukhE sarvvairasmAbhirupasthAtavyaM;
Ⅺ yAdRzaM likhitam AstE, parEzaH zapathaM kurvvan vAkyamEtat purAvadat| sarvvO janaH samIpE mE jAnupAtaM kariSyati| jihvaikaikA tathEzasya nighnatvaM svIkariSyati|
Ⅻ ataEva IzvarasamIpE'smAkam EkaikajanEna nijA kathA kathayitavyA|
ⅩⅢ itthaM sati vayam adyArabhya parasparaM na dUSayantaH svabhrAtu rvighnO vyAghAtO vA yanna jAyEta tAdRzImIhAM kurmmahE|
ⅩⅣ kimapi vastu svabhAvatO nAzuci bhavatItyahaM jAnE tathA prabhunA yIzukhrISTEnApi nizcitaM jAnE, kintu yO janO yad dravyam apavitraM jAnItE tasya kRtE tad apavitram AstE|
ⅩⅤ ataEva tava bhakSyadravyENa tava bhrAtA zOkAnvitO bhavati tarhi tvaM bhrAtaraM prati prEmnA nAcarasi| khrISTO yasya kRtE svaprANAn vyayitavAn tvaM nijEna bhakSyadravyENa taM na nAzaya|
ⅩⅥ aparaM yuSmAkam uttamaM karmma ninditaM na bhavatu|
ⅩⅦ bhakSyaM pEyanjcEzvararAjyasya sArO nahi, kintu puNyaM zAntizca pavitrENAtmanA jAta Anandazca|
ⅩⅧ Etai ryO janaH khrISTaM sEvatE, sa EvEzvarasya tuSTikarO manuSyaizca sukhyAtaH|
ⅩⅨ ataEva yEnAsmAkaM sarvvESAM parasparam aikyaM niSThA ca jAyatE tadEvAsmAbhi ryatitavyaM|
ⅩⅩ bhakSyArtham Izvarasya karmmaNO hAniM mA janayata; sarvvaM vastu pavitramiti satyaM tathApi yO janO yad bhuktvA vighnaM labhatE tadarthaM tad bhadraM nahi|
ⅩⅪ tava mAMsabhakSaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighnO vA cAnjcalyaM vA jAyatE tarhi tadbhOjanapAnayOstyAgO bhadraH|
ⅩⅫ yadi tava pratyayastiSThati tarhIzvarasya gOcarE svAntarE taM gOpaya; yO janaH svamatEna svaM dOSiNaM na karOti sa Eva dhanyaH|
ⅩⅩⅢ kintu yaH kazcit saMzayya bhugktE'rthAt na pratItya bhugktE, sa EvAvazyaM daNPArhO bhaviSyati, yatO yat pratyayajaM nahi tadEva pApamayaM bhavati|