Ⅰ iphiSasthasamitE rdUtaM prati tvam idaM likha; yO dakSiNakarENa sapta tArA dhArayati saptAnAM suvarNadIpavRkSANAM madhyE gamanAgamanE karOti ca tEnEdam ucyatE|
Ⅱ tava kriyAH zramaH sahiSNutA ca mama gOcarAH, tvaM duSTAn sOPhuM na zaknOSi yE ca prEritA na santaH svAn prEritAn vadanti tvaM tAn parIkSya mRSAbhASiNO vijnjAtavAn,
Ⅲ aparaM tvaM titikSAM vidadhAsi mama nAmArthaM bahu sOPhavAnasi tathApi na paryyaklAmyastadapi jAnAmi|
Ⅳ kinjca tava viruddhaM mayaitat vaktavyaM yat tava prathamaM prEma tvayA vyahIyata|
Ⅴ ataH kutaH patitO 'si tat smRtvA manaH parAvarttya pUrvvIyakriyAH kuru na cEt tvayA manasi na parivarttitE 'haM tUrNam Agatya tava dIpavRkSaM svasthAnAd apasArayiSyAmi|
Ⅵ tathApi tavESa guNO vidyatE yat nIkalAyatIyalOkAnAM yAH kriyA aham RtIyE tAstvamapi RtIyamE|
Ⅶ yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA aham IzvarasyArAmasthajIvanatarOH phalaM bhOktuM dAsyAmi|
Ⅷ aparaM smurNAsthasamitE rdUtaM pratIdaM likha; ya Adirantazca yO mRtavAn punarjIvitavAMzca tEnEdam ucyatE,
Ⅸ tava kriyAH klEzO dainyanjca mama gOcarAH kintu tvaM dhanavAnasi yE ca yihUdIyA na santaH zayatAnasya samAjAH santi tathApi svAn yihUdIyAn vadanti tESAM nindAmapyahaM jAnAmi|
Ⅹ tvayA yO yaH klEzaH sOPhavyastasmAt mA bhaiSIH pazya zayatAnO yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSEpsyati daza dinAni yAvat klEzO yuSmAsu varttiSyatE ca| tvaM mRtyuparyyantaM vizvAsyO bhava tEnAhaM jIvanakirITaM tubhyaM dAsyAmi|
Ⅺ yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO jayati sa dvitIyamRtyunA na hiMsiSyatE|
Ⅻ aparaM pargAmasthasamitE rdUtaM pratIdaM likha, yastIkSNaM dvidhAraM khaggaM dhArayati sa Eva bhASatE|
ⅩⅢ tava kriyA mama gOcarAH, yatra zayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhaktErasvIkArastvayA na kRtO mama vizvAsyasAkSiNa AntipAH samayE 'pi na kRtaH| sa tu yuSmanmadhyE 'ghAni yataH zayatAnastatraiva nivasati|
ⅩⅣ tathApi tava viruddhaM mama kinjcid vaktavyaM yatO dEvaprasAdAdanAya paradAragamanAya cEsrAyElaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yEnAzikSyata tasya biliyamaH zikSAvalambinastava kEcit janAstatra santi|
ⅩⅤ tathA nIkalAyatIyAnAM zikSAvalambinastava kEcit janA api santi tadEvAham RtIyE|
ⅩⅥ atO hEtOstvaM manaH parivarttaya na cEdahaM tvarayA tava samIpamupasthAya madvaktasthakhaggEna taiH saha yOtsyAmi|
ⅩⅦ yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA ahaM guptamAnnAM bhOktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatra prastarE nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyEna kEnApyavagamyatE|
ⅩⅧ aparaM thuyAtIrAsthasamitE rdUtaM pratIdaM likha| yasya lOcanE vahnizikhAsadRzE caraNau ca supittalasagkAzau sa IzvaraputrO bhASatE,
ⅩⅨ tava kriyAH prEma vizvAsaH paricaryyA sahiSNutA ca mama gOcarAH, tava prathamakriyAbhyaH zESakriyAH zrESThAstadapi jAnAmi|
ⅩⅩ tathApi tava viruddhaM mayA kinjcid vaktavyaM yatO yA ISEbalnAmikA yOSit svAM bhaviSyadvAdinIM manyatE vEzyAgamanAya dEvaprasAdAzanAya ca mama dAsAn zikSayati bhrAmayati ca sA tvayA na nivAryyatE|
ⅩⅪ ahaM manaHparivarttanAya tasyai samayaM dattavAn kintu sA svIyavEzyAkriyAtO manaHparivarttayituM nAbhilaSati|
ⅩⅫ pazyAhaM tAM zayyAyAM nikSEpsyAmi, yE tayA sArddhaM vyabhicAraM kurvvanti tE yadi svakriyAbhyO manAMsi na parAvarttayanti tarhi tAnapi mahAklEzE nikSEpsyAmi
ⅩⅩⅢ tasyAH santAnAMzca mRtyunA haniSyAmi| tEnAham antaHkaraNAnAM manasAnjcAnusandhAnakArI yuSmAkamEkaikasmai ca svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayO jnjAsyanti|
ⅩⅩⅣ aparam avaziSTAn thuyAtIrasthalOkAn arthatO yAvantastAM zikSAM na dhArayanti yE ca kaizcit zayatAnasya gambhIrArthA ucyantE tAn yE nAvagatavantastAnahaM vadAmi yuSmAsu kamapyaparaM bhAraM nArOpayiSyAmi;
ⅩⅩⅤ kintu yad yuSmAkaM vidyatE tat mamAgamanaM yAvad dhArayata|
ⅩⅩⅥ yO janO jayati zESaparyyantaM mama kriyAH pAlayati ca tasmA aham anyajAtIyAnAm AdhipatyaM dAsyAmi;
ⅩⅩⅦ pitRtO mayA yadvat kartRtvaM labdhaM tadvat sO 'pi lauhadaNPEna tAn cArayiSyati tEna mRdbhAjanAnIva tE cUrNA bhaviSyanti|
ⅩⅩⅧ aparam ahaM tasmai prabhAtIyatArAm api dAsyAmi|
ⅩⅩⅨ yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu|