Ⅰ aparaM sArddisthasamitE rdUtaM pratIdaM likha, yO jana Izvarasya saptAtmanaH sapta tArAzca dhArayati sa Eva bhASatE, tava kriyA mama gOcarAH, tvaM jIvadAkhyO 'si tathApi mRtO 'si tadapi jAnAmi|
Ⅱ prabuddhO bhava, avaziSTaM yadyat mRtakalpaM tadapi sabalIkuru yata Izvarasya sAkSAt tava karmmANi na siddhAnIti pramANaM mayA prAptaM|
Ⅲ ataH kIdRzIM zikSAM labdhavAn zrutavAzcAsi tat smaran tAM pAlaya svamanaH parivarttaya ca| cEt prabuddhO na bhavEstarhyahaM stEna iva tava samIpam upasthAsyAmi kinjca kasmin daNPE upasthAsyAmi tanna jnjAsyasi|
Ⅳ tathApi yaiH svavAsAMsi na kalagkitAni tAdRzAH katipayalOkAH sArddinagarE 'pi tava vidyantE tE zubhraparicchadai rmama saggE gamanAgamanE kariSyanti yatastE yOgyAH|
Ⅴ yO janO jayati sa zubhraparicchadaM paridhApayiSyantE, ahanjca jIvanagranthAt tasya nAma nAntardhApayiSyAmi kintu matpituH sAkSAt tasya dUtAnAM sAkSAcca tasya nAma svIkariSyAmi|
Ⅵ yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu|
Ⅶ aparanjca philAdilphiyAsthasamitE rdUtaM pratIdaM likha, yaH pavitraH satyamayazcAsti dAyUdaH kunjjikAM dhArayati ca yEna mOcitE 'paraH kO'pi na ruNaddhi ruddhE cAparaH kO'pi na mOcayati sa Eva bhASatE|
Ⅷ tava kriyA mama gOcarAH pazya tava samIpE 'haM muktaM dvAraM sthApitavAn tat kEnApi rOddhuM na zakyatE yatastavAlpaM balamAstE tathApi tvaM mama vAkyaM pAlitavAn mama nAmnO 'svIkAraM na kRtavAMzca|
Ⅸ pazya yihUdIyA na santO yE mRSAvAdinaH svAn yihUdIyAn vadanti tESAM zayatAnasamAjIyAnAM kAMzcid aham AnESyAmi pazya tE madAjnjAta Agatya tava caraNayOH praNaMsyanti tvanjca mama priyO 'sIti jnjAsyanti|
Ⅹ tvaM mama sahiSNutAsUcakaM vAkyaM rakSitavAnasi tatkAraNAt pRthivInivAsinAM parIkSArthaM kRtsnaM jagad yEnAgAmiparIkSAdinEnAkramiSyatE tasmAd ahamapi tvAM rakSiSyAmi|
Ⅺ pazya mayA zIghram AgantavyaM tava yadasti tat dhAraya kO 'pi tava kirITaM nApaharatu|
Ⅻ yO janO jayati tamahaM madIyEzvarasya mandirE stambhaM kRtvA sthApayisyAmi sa puna rna nirgamiSyati| aparanjca tasmin madIyEzvarasya nAma madIyEzvarasya puryyA api nAma arthatO yA navInA yirUzAnam purI svargAt madIyEzvarasya samIpAd avarOkSyati tasyA nAma mamApi nUtanaM nAma lEkhiSyAmi|
ⅩⅢ yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu|
ⅩⅣ aparanjca lAyadikEyAsthasamitE rdUtaM pratIdaM likha, ya AmEn arthatO vizvAsyaH satyamayazca sAkSI, Izvarasya sRSTErAdizcAsti sa Eva bhASatE|
ⅩⅤ tava kriyA mama gOcarAH tvaM zItO nAsi taptO 'pi nAsIti jAnAmi|
ⅩⅥ tava zItatvaM taptatvaM vA varaM bhavEt, zItO na bhUtvA taptO 'pi na bhUtvA tvamEvambhUtaH kadUSNO 'si tatkAraNAd ahaM svamukhAt tvAm udvamiSyAmi|
ⅩⅦ ahaM dhanI samRddhazcAsmi mama kasyApyabhAvO na bhavatIti tvaM vadasi kintu tvamEva duHkhArttO durgatO daridrO 'ndhO nagnazcAsi tat tvayA nAvagamyatE|
ⅩⅧ tvaM yad dhanI bhavEstadarthaM mattO vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzEta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavEt tadarthaM cakSurlEpanAyAnjjanaM mattaH krINIhIti mama mantraNA|
ⅩⅨ yESvahaM prIyE tAn sarvvAn bhartsayAmi zAsmi ca, atastvam udyamaM vidhAya manaH parivarttaya|
ⅩⅩ pazyAhaM dvAri tiSThan tad Ahanmi yadi kazcit mama ravaM zrutvA dvAraM mOcayati tarhyahaM tasya sannidhiM pravizya tEna sArddhaM bhOkSyE sO 'pi mayA sArddhaM bhOkSyatE|
ⅩⅪ aparamahaM yathA jitavAn mama pitrA ca saha tasya siMhAsana upaviSTazcAsmi, tathA yO janO jayati tamahaM mayA sArddhaM matsiMhAsana upavEzayiSyAmi|
ⅩⅫ yasya zrOtraM vidyatE sa samitIH pratyucyamAnam AtmanaH kathAM zRNOtu|