Ⅰ tasmin samaye herod‌rājo maṇḍalyāḥ kiyajjanebhyo duḥkhaṁ dātuṁ prārabhat|
Ⅱ viśeṣato yohanaḥ sodaraṁ yākūbaṁ karavālāghāten hatavān|
Ⅲ tasmād yihūdīyāḥ santuṣṭā abhavan iti vijñāya sa pitaramapi dharttuṁ gatavān|
Ⅳ tadā kiṇvaśūnyapūpotsavasamaya upātiṣṭat; ata utsave gate sati lokānāṁ samakṣaṁ taṁ bahirāneyyāmīti manasi sthirīkṛtya sa taṁ dhārayitvā rakṣṇārtham yeṣām ekaikasaṁghe catvāro janāḥ santi teṣāṁ caturṇāṁ rakṣakasaṁghānāṁ samīpe taṁ samarpya kārāyāṁ sthāpitavān|
Ⅴ kintuṁ pitarasya kārāsthitikāraṇāt maṇḍalyā lokā aviśrāmam īśvarasya samīpe prārthayanta|
Ⅵ anantaraṁ herodi taṁ bahirānāyituṁ udyate sati tasyāṁ rātrau pitaro rakṣakadvayamadhyasthāne śṛṅkhaladvayena baddhvaḥ san nidrita āsīt, dauvārikāśca kārāyāḥ sammukhe tiṣṭhanato dvāram arakṣiṣuḥ|
Ⅶ etasmin samaye parameśvarasya dūte samupasthite kārā dīptimatī jātā; tataḥ sa dūtaḥ pitarasya kukṣāvāvātaṁ kṛtvā taṁ jāgarayitvā bhāṣitavān tūrṇamuttiṣṭha; tatastasya hastasthaśṛṅkhaladvayaṁ galat patitaṁ|
Ⅷ sa dūtastamavadat, baddhakaṭiḥ san pādayoḥ pāduke arpaya; tena tathā kṛte sati dūtastam uktavān gātrīyavastraṁ gātre nidhāya mama paścād ehi|
Ⅸ tataḥ pitarastasya paścād vrajana bahiragacchat, kintu dūtena karmmaitat kṛtamiti satyamajñātvā svapnadarśanaṁ jñātavān|
Ⅹ itthaṁ tau prathamāṁ dvitīyāñca kārāṁ laṅghitvā yena lauhanirmmitadvāreṇa nagaraṁ gamyate tatsamīpaṁ prāpnutāṁ; tatastasya kavāṭaṁ svayaṁ muktamabhavat tatastau tatsthānād bahi rbhūtvā mārgaikasya sīmāṁ yāvad gatau; tato'kasmāt sa dūtaḥ pitaraṁ tyaktavān|
Ⅺ tadā sa cetanāṁ prāpya kathitavān nijadūtaṁ prahitya parameśvaro herodo hastād yihūdīyalokānāṁ sarvvāśāyāśca māṁ samuddhṛtavān ityahaṁ niścayaṁ jñātavān|
Ⅻ sa vivicya mārkanāmrā vikhyātasya yohano mātu rmariyamo yasmin gṛhe bahavaḥ sambhūya prārthayanta tanniveśanaṁ gataḥ|
ⅩⅢ pitareṇa bahirdvāra āhate sati rodānāmā bālikā draṣṭuṁ gatā|
ⅩⅣ tataḥ pitarasya svaraṁ śruvā sā harṣayuktā satī dvāraṁ na mocayitvā pitaro dvāre tiṣṭhatīti vārttāṁ vaktum abhyantaraṁ dhāvitvā gatavatī|
ⅩⅤ te prāvocan tvamunmattā jātāsi kintu sā muhurmuhuruktavatī satyamevaitat|
ⅩⅥ tadā te kathitavantastarhi tasya dūto bhavet|
ⅩⅦ pitaro dvāramāhatavān etasminnantare dvāraṁ mocayitvā pitaraṁ dṛṣṭvā vismayaṁ prāptāḥ|
ⅩⅧ tataḥ pitaro niḥśabdaṁ sthātuṁ tān prati hastena saṅketaṁ kṛtvā parameśvaro yena prakāreṇa taṁ kārāyā uddhṛtyānītavān tasya vṛttāntaṁ tānajñāpayat, yūyaṁ gatvā yākubaṁ bhrātṛgaṇañca vārttāmetāṁ vadatetyuktā sthānāntaraṁ prasthitavān|
ⅩⅨ prabhāte sati pitaraḥ kva gata ityatra rakṣakāṇāṁ madhye mahān kalaho jātaḥ|
ⅩⅩ herod bahu mṛgayitvā tasyoddeśe na prāpte sati rakṣakān saṁpṛcchya teṣāṁ prāṇān hantum ādiṣṭavān|
ⅩⅪ paścāt sa yihūdīyapradeśāt kaisariyānagaraṁ gatvā tatrāvātiṣṭhat|
ⅩⅫ sorasīdonadeśayo rlokebhyo herodi yuyutsau sati te sarvva ekamantraṇāḥ santastasya samīpa upasthāya lvāstanāmānaṁ tasya vastragṛhādhīśaṁ sahāyaṁ kṛtvā herodā sārddhaṁ sandhiṁ prārthayanta yatastasya rājño deśena teṣāṁ deśīyānāṁ bharaṇam abhavatṁ
ⅩⅩⅢ ataḥ kutracin nirupitadine herod rājakīyaṁ paricchadaṁ paridhāya siṁhāsane samupaviśya tān prati kathām uktavān|
ⅩⅩⅣ tato lokā uccaiḥkāraṁ pratyavadan, eṣa manujaravo na hi, īśvarīyaravaḥ|
ⅩⅩⅤ tadā herod īśvarasya sammānaṁ nākarot; tasmāddhetoḥ parameśvarasya dūto haṭhāt taṁ prāharat tenaiva sa kīṭaiḥ kṣīṇaḥ san prāṇān ajahāt| kintvīśvarasya kathā deśaṁ vyāpya prabalābhavat| tataḥ paraṁ barṇabbāśaulau yasya karmmaṇo bhāraṁ prāpnutāṁ tābhyāṁ tasmin sampādite sati mārkanāmnā vikhyāto yo yohan taṁ saṅginaṁ kṛtvā yirūśālamnagarāt pratyāgatau|