ⅩⅢ
Ⅰ aparañca barṇabbāḥ, śimon yaṁ nigraṁ vadanti, kurīnīyalūkiyo herodā rājñā saha kṛtavidyāाbhyāso minahem, śaulaścaite ye kiyanto janā bhaviṣyadvādina upadeṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan,
Ⅱ te yadopavāsaṁ kṛtveśvaram asevanta tasmin samaye pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pṛthak kuruta|
Ⅲ tatastairupavāsaprārthanayoḥ kṛtayoḥ satoste tayo rgātrayo rhastārpaṇaṁ kṛtvā tau vyasṛjan|
Ⅳ tataḥ paraṁ tau pavitreṇātmanā preritau santau silūkiyānagaram upasthāya samudrapathena kupropadvīpam agacchatāṁ|
Ⅴ tataḥ sālāmīnagaram upasthāya tatra yihūdīyānāṁ bhajanabhavanāni gatveśvarasya kathāṁ prācārayatāṁ; yohanapi tatsahacaro'bhavat|
Ⅵ itthaṁ te tasyopadvīpasya sarvvatra bhramantaḥ pāphanagaram upasthitāḥ; tatra suvivecakena sarjiyapaulanāmnā taddeśādhipatinā saha bhaviṣyadvādino veśadhārī baryīśunāmā yo māyāvī yihūdī āsīt taṁ sākṣāt prāptavataḥ|
Ⅶ taddeśādhipa īśvarasya kathāṁ śrotuṁ vāñchan paulabarṇabbau nyamantrayat|
Ⅷ kintvilumā yaṁ māyāvinaṁ vadanti sa deśādhipatiṁ dharmmamārgād bahirbhūtaṁ karttum ayatata|
Ⅸ tasmāt śolo'rthāt paulaḥ pavitreṇātmanā paripūrṇaḥ san taṁ māyāvinaṁ pratyananyadṛṣṭiṁ kṛtvākathayat,
Ⅹ he narakin dharmmadveṣin kauṭilyaduṣkarmmaparipūrṇa, tvaṁ kiṁ prabhoḥ satyapathasya viparyyayakaraṇāt kadāpi na nivarttiṣyase?
Ⅺ adhunā parameśvarastava samucitaṁ kariṣyati tena katipayadināni tvam andhaḥ san sūryyamapi na drakṣyasi| tatkṣaṇād rātrivad andhakārastasya dṛṣṭim ācchāditavān; tasmāt tasya hastaṁ dharttuṁ sa lokamanvicchan itastato bhramaṇaṁ kṛtavān|
Ⅻ enāṁ ghaṭanāṁ dṛṣṭvā sa deśādhipatiḥ prabhūpadeśād vismitya viśvāsaṁ kṛtavān|
ⅩⅢ tadanantaraṁ paulastatsaṅginau ca pāphanagarāt protaṁ cālayitvā pamphuliyādeśasya pargīnagaram agacchan kintu yohan tayoḥ samīpād etya yirūśālamaṁ pratyāgacchat|
ⅩⅣ paścāt tau pargīto yātrāṁ kṛtvā pisidiyādeśasya āntiyakhiyānagaram upasthāya viśrāmavāre bhajanabhavanaṁ praviśya samupāviśatāṁ|
ⅩⅤ vyavasthābhaviṣyadvākyayoḥ paṭhitayoḥ sato rhe bhrātarau lokān prati yuvayoḥ kācid upadeśakathā yadyasti tarhi tāṁ vadataṁ tau prati tasya bhajanabhavanasyādhipatayaḥ kathām etāṁ kathayitvā praiṣayan|
ⅩⅥ ataḥ paula uttiṣṭhan hastena saṅketaṁ kurvvan kathitavān he isrāyelīyamanuṣyā īśvaraparāyaṇāḥ sarvve lokā yūyam avadhaddhaṁ|
ⅩⅦ eteṣāmisrāyellokānām īśvaro'smākaṁ pūrvvaparuṣān manonītān katvā gṛhītavān tato misari deśe pravasanakāle teṣāmunnatiṁ kṛtvā tasmāt svīyabāhubalena tān bahiḥ kṛtvā samānayat|
ⅩⅧ catvāriṁśadvatsarān yāvacca mahāprāntare teṣāṁ bharaṇaṁ kṛtvā
ⅩⅨ kināndeśāntarvvarttīṇi saptarājyāni nāśayitvā guṭikāpātena teṣu sarvvadeśeṣu tebhyo'dhikāraṁ dattavān|
ⅩⅩ pañcāśadadhikacatuḥśateṣu vatsareṣu gateṣu ca śimūyelbhaviṣyadvādiparyyantaṁ teṣāmupari vicārayitṛn niyuktavān|
ⅩⅪ taiśca rājñi prārthite, īśvaro binyāmīno vaṁśajātasya kīśaḥ putraṁ śaulaṁ catvāriṁśadvarṣaparyyantaṁ teṣāmupari rājānaṁ kṛtavān|
ⅩⅫ paścāt taṁ padacyutaṁ kṛtvā yo madiṣṭakriyāḥ sarvvāḥ kariṣyati tādṛśaṁ mama manobhimatam ekaṁ janaṁ yiśayaḥ putraṁ dāyūdaṁ prāptavān idaṁ pramāṇaṁ yasmin dāyūdi sa dattavān taṁ dāyūdaṁ teṣāmupari rājatvaṁ karttum utpāditavāna|
ⅩⅩⅢ tasya svapratiśrutasya vākyasyānusāreṇa isrāyellokānāṁ nimittaṁ teṣāṁ manuṣyāṇāṁ vaṁśād īśvara ekaṁ yīśuṁ (trātāram) udapādayat|
ⅩⅩⅣ tasya prakāśanāt pūrvvaṁ yohan isrāyellokānāṁ sannidhau manaḥparāvarttanarūpaṁ majjanaṁ prācārayat|
ⅩⅩⅤ yasya ca karmmaṇoे bhāraṁ praptavān yohan tan niṣpādayan etāṁ kathāṁ kathitavān, yūyaṁ māṁ kaṁ janaṁ jānītha? aham abhiṣiktatrātā nahi, kintu paśyata yasya pādayoḥ pādukayo rbandhane mocayitumapi yogyo na bhavāmi tādṛśa eko jano mama paścād upatiṣṭhati|
ⅩⅩⅥ he ibrāhīmo vaṁśajātā bhrātaro he īśvarabhītāḥ sarvvalokā yuṣmān prati paritrāṇasya kathaiṣā preritā|
ⅩⅩⅦ yirūśālamnivāsinasteṣām adhipatayaśca tasya yīśoḥ paricayaṁ na prāpya prativiśrāmavāraṁ paṭhyamānānāṁ bhaviṣyadvādikathānām abhiprāyam abuddhvā ca tasya vadhena tāḥ kathāḥ saphalā akurvvan|
ⅩⅩⅧ prāṇahananasya kamapi hetum aprāpyāpi pīlātasya nikaṭe tasya vadhaṁ prārthayanta|
ⅩⅩⅨ tasmin yāḥ kathā likhitāḥ santi tadanusāreṇa karmma sampādya taṁ kruśād avatāryya śmaśāne śāyitavantaḥ|
ⅩⅩⅩ kintvīśvaraḥ śmaśānāt tamudasthāpayat,
ⅩⅩⅪ punaśca gālīlapradeśād yirūśālamanagaraṁ tena sārddhaṁ ye lokā āgacchan sa bahudināni tebhyo darśanaṁ dattavān, atasta idānīṁ lokān prati tasya sākṣiṇaḥ santi|
ⅩⅩⅫ asmākaṁ pūrvvapuruṣāṇāṁ samakṣam īśvaro yasmin pratijñātavān yathā, tvaṁ me putrosi cādya tvāṁ samutthāpitavānaham|
ⅩⅩⅩⅢ idaṁ yadvacanaṁ dvitīyagīte likhitamāste tad yīśorutthānena teṣāṁ santānā ye vayam asmākaṁ sannidhau tena pratyakṣī kṛtaṁ, yuṣmān imaṁ susaṁvādaṁ jñāpayāmi|
ⅩⅩⅩⅣ parameśvareṇa śmaśānād utthāpitaṁ tadīyaṁ śarīraṁ kadāpi na kṣeṣyate, etasmin sa svayaṁ kathitavān yathā dāyūdaṁ prati pratijñāto yo varastamahaṁ tubhyaṁ dāsyāmi|
ⅩⅩⅩⅤ etadanyasmin gīte'pi kathitavān| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ na ca dāsyasi|
ⅩⅩⅩⅥ dāyūdā īśvarābhimatasevāyai nijāyuṣi vyayite sati sa mahānidrāṁ prāpya nijaiḥ pūrvvapuruṣaiḥ saha militaḥ san akṣīyata;
ⅩⅩⅩⅦ kintu yamīśvaraḥ śmaśānād udasthāpayat sa nākṣīyata|
ⅩⅩⅩⅧ ato he bhrātaraḥ, anena janena pāpamocanaṁ bhavatīti yuṣmān prati pracāritam āste|
ⅩⅩⅩⅨ phalato mūsāvyavasthayā yūyaṁ yebhyo doṣebhyo muktā bhavituṁ na śakṣyatha tebhyaḥ sarvvadoṣebhya etasmin jane viśvāsinaḥ sarvve muktā bhaviṣyantīti yuṣmābhi rjñāyatāṁ|
ⅩⅬ aparañca| avajñākāriṇo lokāścakṣurunmīlya paśyata| tathaivāsambhavaṁ jñātvā syāta yūyaṁ vilajjitāḥ| yato yuṣmāsu tiṣṭhatsu kariṣye karmma tādṛśaṁ| yenaiva tasya vṛttānte yuṣmabhyaṁ kathite'pi hi| yūyaṁ na tantu vṛttāntaṁ pratyeṣyatha kadācana||
ⅩⅬⅠ yeyaṁ kathā bhaviṣyadvādināṁ grantheṣu likhitāste sāvadhānā bhavata sa kathā yathā yuṣmān prati na ghaṭate|
ⅩⅬⅡ yihūdīyabhajanabhavanān nirgatayostayo rbhinnadeśīyai rvakṣyamāṇā prārthanā kṛtā, āgāmini viśrāmavāre'pi katheyam asmān prati pracāritā bhavatviti|
ⅩⅬⅢ sabhāyā bhaṅge sati bahavo yihūdīyalokā yihūdīyamatagrāhiṇo bhaktalokāśca barṇabbāpaulayoḥ paścād āgacchan, tena tau taiḥ saha nānākathāḥ kathayitveśvarānugrahāśraye sthātuṁ tān prāvarttayatāṁ|
ⅩⅬⅣ paraviśrāmavāre nagarasya prāyeṇa sarvve lākā īśvarīyāṁ kathāṁ śrotuṁ militāḥ,
ⅩⅬⅤ kintu yihūdīyalokā jananivahaṁ vilokya īrṣyayā paripūrṇāḥ santo viparītakathākathaneneśvaranindayā ca paulenoktāṁ kathāṁ khaṇḍayituṁ ceṣṭitavantaḥ|
ⅩⅬⅥ tataḥ pauैlabarṇabbāvakṣobhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇena yūyaṁ svān anantāyuṣo'yogyān darśayatha, etatkāraṇād vayam anyadeśīyalokānāṁ samīpaṁ gacchāmaḥ|
ⅩⅬⅦ prabhurasmān ittham ādiṣṭavān yathā, yāvacca jagataḥ sīmāṁ lokānāṁ trāṇakāraṇāt| mayānyadeśamadhye tvaṁ sthāpito bhūḥ pradīpavat||
ⅩⅬⅧ tadā kathāmīdṛśīṁ śrutvā bhinnadeśīyā āhlāditāḥ santaḥ prabhoḥ kathāṁ dhanyāṁ dhanyām avadan, yāvanto lokāśca paramāyuḥ prāptinimittaṁ nirūpitā āsan teे vyaśvasan|
ⅩⅬⅨ itthaṁ prabhoḥ kathā sarvvedeśaṁ vyāpnot|
Ⅼ kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yoṣitaśca kupravṛttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradeśād dūrīkṛtavantaḥ|
ⅬⅠ ataḥ kāraṇāt tau nijapadadhūlīsteṣāṁ prātikūlyena pātayitveेkaniyaṁ nagaraṁ gatau|
ⅬⅡ tataḥ śiṣyagaṇa ānandena pavitreṇātmanā ca paripūrṇobhavat|