Ⅰ tataḥ paraṁ yihūdīyalokāstaṁ hantuṁ samaihanta tasmād yīśu ryihūdāpradeśe paryyaṭituṁ necchan gālīl pradeśe paryyaṭituṁ prārabhata|
Ⅱ kintu tasmin samaye yihūdīyānāṁ dūṣyavāsanāmotsava upasthite
Ⅲ tasya bhrātarastam avadan yāni karmmāṇi tvayā kriyante tāni yathā tava śiṣyāḥ paśyanti tadarthaṁ tvamitaḥ sthānād yihūdīyadeśaṁ vraja|
Ⅳ yaḥ kaścit svayaṁ pracikāśiṣati sa kadāpi guptaṁ karmma na karoti yadīdṛśaṁ karmma karoṣi tarhi jagati nijaṁ paricāyaya|
Ⅴ yatastasya bhrātaropi taṁ na viśvasanti|
Ⅵ tadā yīśustān avocat mama samaya idānīṁ nopatiṣṭhati kintu yuṣmākaṁ samayaḥ satatam upatiṣṭhati|
Ⅶ jagato lokā yuṣmān ṛtīyituṁ na śakruvanti kintu māmeva ṛtīyante yatasteṣāṁ karmāṇi duṣṭāni tatra sākṣyamidam ahaṁ dadāmi|
Ⅷ ataeva yūyam utsave'smin yāta nāham idānīm asminnutsave yāmi yato mama samaya idānīṁ na sampūrṇaḥ|
Ⅸ iti vākyam ukttvā sa gālīli sthitavān
Ⅹ kintu tasya bhrātṛṣu tatra prasthiteṣu satsu so'prakaṭa utsavam agacchat|
Ⅺ anantaram utsavam upasthitā yihūdīyāstaṁ mṛgayitvāpṛcchan sa kutra?
Ⅻ tato lokānāṁ madhye tasmin nānāvidhā vivādā bhavitum ārabdhavantaḥ| kecid avocan sa uttamaḥ puruṣaḥ kecid avocan na tathā varaṁ lokānāṁ bhramaṁ janayati|
ⅩⅢ kintu yihūdīyānāṁ bhayāt kopi tasya pakṣe spaṣṭaṁ nākathayat|
ⅩⅣ tataḥ param utsavasya madhyasamaye yīśu rmandiraṁ gatvā samupadiśati sma|
ⅩⅤ tato yihūdīyā lokā āścaryyaṁ jñātvākathayan eṣā mānuṣo nādhītyā katham etādṛśo vidvānabhūt?
ⅩⅥ tadā yīśuḥ pratyavocad upadeśoyaṁ na mama kintu yo māṁ preṣitavān tasya|
ⅩⅦ yo jano nideśaṁ tasya grahīṣyati mamopadeśo matto bhavati kim īśvarād bhavati sa ganastajjñātuṁ śakṣyati|
ⅩⅧ yo janaḥ svataḥ kathayati sa svīyaṁ gauravam īhate kintu yaḥ prerayitu rgauravam īhate sa satyavādī tasmin kopyadharmmo nāsti|
ⅩⅨ mūsā yuṣmabhyaṁ vyavasthāgranthaṁ kiṁ nādadāt? kintu yuṣmākaṁ kopi tāṁ vyavasthāṁ na samācarati| māṁ hantuṁ kuto yatadhve?
ⅩⅩ tadā lokā avadan tvaṁ bhūtagrastastvāṁ hantuṁ ko yatate?
ⅩⅪ tato yīśuravocad ekaṁ karmma mayākāri tasmād yūyaṁ sarvva mahāścaryyaṁ manyadhve|
ⅩⅫ mūsā yuṣmabhyaṁ tvakchedavidhiṁ pradadau sa mūsāto na jātaḥ kintu pitṛpuruṣebhyo jātaḥ tena viśrāmavāre'pi mānuṣāṇāṁ tvakchedaṁ kurutha|
ⅩⅩⅢ ataeva viśrāmavāre manuṣyāṇāṁ tvakchede kṛte yadi mūsāvyavasthāmaṅganaṁ na bhavati tarhi mayā viśrāmavāre mānuṣaḥ sampūrṇarūpeṇa svastho'kāri tatkāraṇād yūyaṁ kiṁ mahyaṁ kupyatha?
ⅩⅩⅣ sapakṣapātaṁ vicāramakṛtvā nyāyyaṁ vicāraṁ kuruta|
ⅩⅩⅤ tadā yirūśālam nivāsinaḥ katipayajanā akathayan ime yaṁ hantuṁ ceṣṭante sa evāyaṁ kiṁ na?
ⅩⅩⅥ kintu paśyata nirbhayaḥ san kathāṁ kathayati tathāpi kimapi a vadantyete ayamevābhiṣiktto bhavatīti niścitaṁ kimadhipatayo jānanti?
ⅩⅩⅦ manujoyaṁ kasmādāgamad iti vayaṁ jānomaḥ kintvabhiṣiktta āgate sa kasmādāgatavān iti kopi jñātuṁ na śakṣyati|
ⅩⅩⅧ tadā yīśu rmadhyemandiram upadiśan uccaiḥkāram ukttavān yūyaṁ kiṁ māṁ jānītha? kasmāccāgatosmi tadapi kiṁ jānītha? nāhaṁ svata āgatosmi kintu yaḥ satyavādī saeva māṁ preṣitavān yūyaṁ taṁ na jānītha|
ⅩⅩⅨ tamahaṁ jāne tenāhaṁ prerita agatosmi|
ⅩⅩⅩ tasmād yihūdīyāstaṁ dharttum udyatāstathāpi kopi tasya gātre hastaṁ nārpayad yato hetostadā tasya samayo nopatiṣṭhati|
ⅩⅩⅪ kintu bahavo lokāstasmin viśvasya kathitavānto'bhiṣikttapuruṣa āgatya mānuṣasyāsya kriyābhyaḥ kim adhikā āścaryyāḥ kriyāḥ kariṣyati?
ⅩⅩⅫ tataḥ paraṁ lokāstasmin itthaṁ vivadante phirūśinaḥ pradhānayājakāñceti śrutavantastaṁ dhṛtvā netuṁ padātigaṇaṁ preṣayāmāsuḥ|
ⅩⅩⅩⅢ tato yīśuravadad aham alpadināni yuṣmābhiḥ sārddhaṁ sthitvā matprerayituḥ samīpaṁ yāsyāmi|
ⅩⅩⅩⅣ māṁ mṛgayiṣyadhve kintūddeśaṁ na lapsyadhve ratra sthāsyāmi tatra yūyaṁ gantuṁ na śakṣyatha|
ⅩⅩⅩⅤ tadā yihūdīyāḥ parasparaṁ vakttumārebhire asyoddeśaṁ na prāpsyāma etādṛśaṁ kiṁ sthānaṁ yāsyati? bhinnadeśe vikīrṇānāṁ yihūdīyānāṁ sannidhim eṣa gatvā tān upadekṣyati kiṁ?
ⅩⅩⅩⅥ no cet māṁ gaveṣayiṣyatha kintūddeśaṁ na prāpsyatha eṣa kodṛśaṁ vākyamidaṁ vadati?
ⅩⅩⅩⅦ anantaram utsavasya carame'hani arthāt pradhānadine yīśuruttiṣṭhan uccaiḥkāram āhvayan uditavān yadi kaścit tṛṣārtto bhavati tarhi mamāntikam āgatya pivatu|
ⅩⅩⅩⅧ yaḥ kaścinmayi viśvasiti dharmmagranthasya vacanānusāreṇa tasyābhyantarato'mṛtatoyasya srotāṁsi nirgamiṣyanti|
ⅩⅩⅩⅨ ye tasmin viśvasanti ta ātmānaṁ prāpsyantītyarthe sa idaṁ vākyaṁ vyāhṛtavān etatkālaṁ yāvad yīśu rvibhavaṁ na prāptastasmāt pavitra ātmā nādīyata|
ⅩⅬ etāṁ vāṇīṁ śrutvā bahavo lokā avadan ayameva niścitaṁ sa bhaviṣyadvādī|
ⅩⅬⅠ kecid akathayan eṣaeva sobhiṣikttaḥ kintu kecid avadan sobhiṣikttaḥ kiṁ gālīl pradeśe janiṣyate?
ⅩⅬⅡ sobhiṣiktto dāyūdo vaṁśe dāyūdo janmasthāne baitlehami pattane janiṣyate dharmmagranthe kimitthaṁ likhitaṁ nāsti?
ⅩⅬⅢ itthaṁ tasmin lokānāṁ bhinnavākyatā jātā|
ⅩⅬⅣ katipayalokāstaṁ dharttum aicchan tathāpi tadvapuṣi kopi hastaṁ nārpayat|
ⅩⅬⅤ anantaraṁ pādātigaṇe pradhānayājakānāṁ phirūśināñca samīpamāgatavati te tān apṛcchan kuto hetostaṁ nānayata?
ⅩⅬⅥ tadā padātayaḥ pratyavadan sa mānava iva kopi kadāpi nopādiśat|
ⅩⅬⅦ tataḥ phirūśinaḥ prāvocan yūyamapi kimabhrāmiṣṭa?
ⅩⅬⅧ adhipatīnāṁ phirūśināñca kopi kiṁ tasmin vyaśvasīt?
ⅩⅬⅨ ye śāstraṁ na jānanti ta ime'dhamalokāeva śāpagrastāḥ|
Ⅼ tadā nikadīmanāmā teṣāmeko yaḥ kṣaṇadāyāṁ yīśoḥ sannidhim agāt sa ukttavān
ⅬⅠ tasya vākye na śrute karmmaṇi ca na vidite 'smākaṁ vyavasthā kiṁ kañcana manujaṁ doṣīkaroti?
ⅬⅡ tataste vyāharan tvamapi kiṁ gālīlīyalokaḥ? vivicya paśya galīli kopi bhaviṣyadvādī notpadyate|
ⅬⅢ tataḥ paraṁ sarvve svaṁ svaṁ gṛhaṁ gatāḥ kintu yīśu rjaitunanāmānaṁ śiloccayaṁ gatavān|