Ⅰ pratyūṣe yīśuḥ panarmandiram āgacchat
Ⅱ tataḥ sarvveṣu lokeṣu tasya samīpa āgateṣu sa upaviśya tān upadeṣṭum ārabhata|
Ⅲ tadā adhyāpakāḥ phirūśinañca vyabhicārakarmmaṇi dhṛtaṁ striyamekām āniya sarvveṣāṁ madhye sthāpayitvā vyāharan
Ⅳ he guro yoṣitam imāṁ vyabhicārakarmma kurvvāṇāṁ lokā dhṛtavantaḥ|
Ⅴ etādṛśalokāḥ pāṣāṇāghātena hantavyā iti vidhirmūsāvyavasthāgranthe likhitosti kintu bhavān kimādiśati?
Ⅵ te tamapavadituṁ parīkṣābhiprāyeṇa vākyamidam apṛcchan kintu sa prahvībhūya bhūmāvaṅgalyā lekhitum ārabhata|
Ⅶ tatastaiḥ punaḥ punaḥ pṛṣṭa utthāya kathitavān yuṣmākaṁ madhye yo jano niraparādhī saeva prathamam enāṁ pāṣāṇenāhantu|
Ⅷ paścāt sa punaśca prahvībhūya bhūmau lekhitum ārabhata|
Ⅸ tāṁ kathaṁ śrutvā te svasvamanasi prabodhaṁ prāpya jyeṣṭhānukramaṁ ekaikaśaḥ sarvve bahiragacchan tato yīśurekākī tayakttobhavat madhyasthāne daṇḍāyamānā sā yoṣā ca sthitā|
Ⅹ tatpaścād yīśurutthāya tāṁ vanitāṁ vinā kamapyaparaṁ na vilokya pṛṣṭavān he vāme tavāpavādakāḥ kutra? kopi tvāṁ kiṁ na daṇḍayati?
Ⅺ sāvadat he maheccha kopi na tadā yīśuravocat nāhamapi daṇḍayāmi yāhi punaḥ pāpaṁ mākārṣīḥ|
Ⅻ tato yīśuḥ punarapi lokebhya itthaṁ kathayitum ārabhata jagatohaṁ jyotiḥsvarūpo yaḥ kaścin matpaścāda gacchati sa timire na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|
ⅩⅢ tataḥ phirūśino'vādiṣustvaṁ svārthe svayaṁ sākṣyaṁ dadāsi tasmāt tava sākṣyaṁ grāhyaṁ na bhavati|
ⅩⅣ tadā yīśuḥ pratyuditavān yadyapi svārthe'haṁ svayaṁ sākṣyaṁ dadāmi tathāpi mat sākṣyaṁ grāhyaṁ yasmād ahaṁ kuta āgatosmi kva yāmi ca tadahaṁ jānāmi kintu kuta āgatosmi kutra gacchāmi ca tad yūyaṁ na jānītha|
ⅩⅤ yūyaṁ laukikaṁ vicārayatha nāhaṁ kimapi vicārayāmi|
ⅩⅥ kintu yadi vicārayāmi tarhi mama vicāro grahītavyo yatoham ekākī nāsmi prerayitā pitā mayā saha vidyate|
ⅩⅦ dvayo rjanayoḥ sākṣyaṁ grahaṇīyaṁ bhavatīti yuṣmākaṁ vyavasthāgranthe likhitamasti|
ⅩⅧ ahaṁ svārthe svayaṁ sākṣitvaṁ dadāmi yaśca mama tāto māṁ preritavān sopi madarthe sākṣyaṁ dadāti|
ⅩⅨ tadā te'pṛcchan tava tātaḥ kutra? tato yīśuḥ pratyavādīd yūyaṁ māṁ na jānītha matpitarañca na jānītha yadi mām akṣāsyata tarhi mama tātamapyakṣāsyata|
ⅩⅩ yīśu rmandira upadiśya bhaṇḍāgāre kathā etā akathayat tathāpi taṁ prati kopi karaṁ nodatolayat|
ⅩⅪ tataḥ paraṁ yīśuḥ punaruditavān adhunāhaṁ gacchāmi yūyaṁ māṁ gaveṣayiṣyatha kintu nijaiḥ pāpai rmariṣyatha yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha|
ⅩⅫ tadā yihūdīyāḥ prāvocan kimayam ātmaghātaṁ kariṣyati? yato yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha iti vākyaṁ bravīti|
ⅩⅩⅢ tato yīśustebhyaḥ kathitavān yūyam adhaḥsthānīyā lokā aham ūrdvvasthānīyaḥ yūyam etajjagatsambandhīyā aham etajjagatsambandhīyo na|
ⅩⅩⅣ tasmāt kathitavān yūyaṁ nijaiḥ pāpai rmariṣyatha yatohaṁ sa pumān iti yadi na viśvasitha tarhi nijaiḥ pāpai rmariṣyatha|
ⅩⅩⅤ tadā te 'pṛcchan kastvaṁ? tato yīśuḥ kathitavān yuṣmākaṁ sannidhau yasya prastāvam ā prathamāt karomi saeva puruṣohaṁ|
ⅩⅩⅥ yuṣmāsu mayā bahuvākyaṁ vakttavyaṁ vicārayitavyañca kintu matprerayitā satyavādī tasya samīpe yadahaṁ śrutavān tadeva jagate kathayāmi|
ⅩⅩⅦ kintu sa janake vākyamidaṁ prokttavān iti te nābudhyanta|
ⅩⅩⅧ tato yīśurakathayad yadā manuṣyaputram ūrdvva utthāpayiṣyatha tadāhaṁ sa pumān kevalaḥ svayaṁ kimapi karmma na karomi kintu tāto yathā śikṣayati tadanusāreṇa vākyamidaṁ vadāmīti ca yūyaṁ jñātuṁ śakṣyatha|
ⅩⅩⅨ matprerayitā pitā mām ekākinaṁ na tyajati sa mayā sārddhaṁ tiṣṭhati yatohaṁ tadabhimataṁ karmma sadā karomi|
ⅩⅩⅩ tadā tasyaitāni vākyāni śrutvā bahuvastāsmin vyaśvasan|
ⅩⅩⅪ ye yihūdīyā vyaśvasan yīśustebhyo'kathayat
ⅩⅩⅫ mama vākye yadi yūyam āsthāṁ kurutha tarhi mama śiṣyā bhūtvā satyatvaṁ jñāsyatha tataḥ satyatayā yuṣmākaṁ mokṣo bhaviṣyati|
ⅩⅩⅩⅢ tadā te pratyavādiṣuḥ vayam ibrāhīmo vaṁśaḥ kadāpi kasyāpi dāsā na jātāstarhi yuṣmākaṁ muktti rbhaviṣyatīti vākyaṁ kathaṁ bravīṣi?
ⅩⅩⅩⅣ tadā yīśuḥ pratyavadad yuṣmānahaṁ yathārthataraṁ vadāmi yaḥ pāpaṁ karoti sa pāpasya dāsaḥ|
ⅩⅩⅩⅤ dāsaśca nirantaraṁ niveśane na tiṣṭhati kintu putro nirantaraṁ tiṣṭhati|
ⅩⅩⅩⅥ ataḥ putro yadi yuṣmān mocayati tarhi nitāntameva mukttā bhaviṣyatha|
ⅩⅩⅩⅦ yuyam ibrāhīmo vaṁśa ityahaṁ jānāmi kintu mama kathā yuṣmākam antaḥkaraṇeṣu sthānaṁ na prāpnuvanti tasmāddheto rmāṁ hantum īhadhve|
ⅩⅩⅩⅧ ahaṁ svapituḥ samīpe yadapaśyaṁ tadeva kathayāmi tathā yūyamapi svapituḥ samīpe yadapaśyata tadeva kurudhve|
ⅩⅩⅩⅨ tadā te pratyavocan ibrāhīm asmākaṁ pitā tato yīśurakathayad yadi yūyam ibrāhīmaḥ santānā abhaviṣyata tarhi ibrāhīma ācāraṇavad ācariṣyata|
ⅩⅬ īśvarasya mukhāt satyaṁ vākyaṁ śrutvā yuṣmān jñāpayāmi yohaṁ taṁ māṁ hantuṁ ceṣṭadhve ibrāhīm etādṛśaṁ karmma na cakāra|
ⅩⅬⅠ yūyaṁ svasvapituḥ karmmāṇi kurutha tadā tairukttaṁ na vayaṁ jārajātā asmākam ekaeva pitāsti sa eveśvaraḥ
ⅩⅬⅡ tato yīśunā kathitam īśvaro yadi yuṣmākaṁ tātobhaviṣyat tarhi yūyaṁ mayi premākariṣyata yatoham īśvarānnirgatyāgatosmi svato nāgatohaṁ sa māṁ prāhiṇot|
ⅩⅬⅢ yūyaṁ mama vākyamidaṁ na budhyadhve kutaḥ? yato yūyaṁ mamopadeśaṁ soḍhuṁ na śaknutha|
ⅩⅬⅣ yūyaṁ śaitān pituḥ santānā etasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya leśopi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mṛṣā kathayati tadā nijasvabhāvānusāreṇaiva kathayati yato sa mṛṣābhāṣī mṛṣotpādakaśca|
ⅩⅬⅤ ahaṁ tathyavākyaṁ vadāmi kāraṇādasmād yūyaṁ māṁ na pratītha|
ⅩⅬⅥ mayi pāpamastīti pramāṇaṁ yuṣmākaṁ ko dātuṁ śaknoti? yadyahaṁ tathyavākyaṁ vadāmi tarhi kuto māṁ na pratitha?
ⅩⅬⅦ yaḥ kaścana īśvarīyo lokaḥ sa īśvarīyakathāyāṁ mano nidhatte yūyam īśvarīyalokā na bhavatha tannidānāt tatra na manāṁsi nidhadve|
ⅩⅬⅧ tadā yihūdīyāḥ pratyavādiṣuḥ tvamekaḥ śomiroṇīyo bhūtagrastaśca vayaṁ kimidaṁ bhadraṁ nāvādiṣma?
ⅩⅬⅨ tato yīśuḥ pratyavādīt nāhaṁ bhūtagrastaḥ kintu nijatātaṁ sammanye tasmād yūyaṁ mām apamanyadhve|
Ⅼ ahaṁ svasukhyātiṁ na ceṣṭe kintu ceṣṭitā vicārayitā cāpara eka āste|
ⅬⅠ ahaṁ yuṣmabhyam atīva yathārthaṁ kathayāmi yo naro madīyaṁ vācaṁ manyate sa kadācana nidhanaṁ na drakṣyati|
ⅬⅡ yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvve mṛtāḥ kintu tvaṁ bhāṣase yo naro mama bhāratīṁ gṛhlāti sa jātu nidhānāsvādaṁ na lapsyate|
ⅬⅢ tarhi tvaṁ kim asmākaṁ pūrvvapuruṣād ibrāhīmopi mahān? yasmāt sopi mṛtaḥ bhaviṣyadvādinopi mṛtāḥ tvaṁ svaṁ kaṁ pumāṁsaṁ manuṣe?
ⅬⅣ yīśuḥ pratyavocad yadyahaṁ svaṁ svayaṁ sammanye tarhi mama tat sammananaṁ kimapi na kintu mama tāto yaṁ yūyaṁ svīyam īśvaraṁ bhāṣadhve saeva māṁ sammanute|
ⅬⅤ yūyaṁ taṁ nāvagacchatha kintvahaṁ tamavagacchāmi taṁ nāvagacchāmīti vākyaṁ yadi vadāmi tarhi yūyamiva mṛṣābhāṣī bhavāmi kintvahaṁ tamavagacchāmi tadākṣāmapi gṛhlāmi|
ⅬⅥ yuṣmākaṁ pūrvvapuruṣa ibrāhīm mama samayaṁ draṣṭum atīvāvāñchat tannirīkṣyānandacca|
ⅬⅦ tadā yihūdīyā apṛcchan tava vayaḥ pañcāśadvatsarā na tvaṁ kim ibrāhīmam adrākṣīḥ?
ⅬⅧ yīśuḥ pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi ibrāhīmo janmanaḥ pūrvvakālamārabhyāhaṁ vidye|
ⅬⅨ tadā te pāṣāṇān uttolya tamāhantum udayacchan kintu yīśu rgupto mantirād bahirgatya teṣāṁ madhyena prasthitavān|