Ⅰ tataḥ paraṁ yīśurgacchan mārgamadhye janmāndhaṁ naram apaśyat|
Ⅱ tataḥ śiṣyāstam apṛcchan he guro naroyaṁ svapāpena vā svapitrāḥ pāpenāndho'jāyata?
Ⅲ tataḥ sa pratyuditavān etasya vāsya pitroḥ pāpād etādṛśobhūda iti nahi kintvanena yatheśvarasya karmma prakāśyate taddhetoreva|
Ⅳ dine tiṣṭhati matprerayituḥ karmma mayā karttavyaṁ yadā kimapi karmma na kriyate tādṛśī niśāgacchati|
Ⅴ ahaṁ yāvatkālaṁ jagati tiṣṭhāmi tāvatkālaṁ jagato jyotiḥsvarūposmi|
Ⅵ ityukttā bhūmau niṣṭhīvaṁ nikṣipya tena paṅkaṁ kṛtavān
Ⅶ paścāt tatpaṅkena tasyāndhasya netre pralipya tamityādiśat gatvā śilohe 'rthāt preritanāmni sarasi snāhi| tatondho gatvā tatrāsnāt tataḥ prannacakṣu rbhūtvā vyāghuṭyāgāt|
Ⅷ aparañca samīpavāsino lokā ye ca taṁ pūrvvamandham apaśyan te bakttum ārabhanta yondhaloko vartmanyupaviśyābhikṣata sa evāyaṁ janaḥ kiṁ na bhavati?
Ⅸ kecidavadan sa eva kecidavocan tādṛśo bhavati kintu sa svayamabravīt sa evāhaṁ bhavāmi|
Ⅹ ataeva te 'pṛcchan tvaṁ kathaṁ dṛṣṭiṁ pāptavān?
Ⅺ tataḥ sovadad yīśanāmaka eko jano mama nayane paṅkena pralipya ityājñāpayat śilohakāsāraṁ gatvā tatra snāhi| tatastatra gatvā mayi snāte dṛṣṭimahaṁ labdhavān|
Ⅻ tadā te 'vadan sa pumān kutra? tenokttaṁ nāhaṁ jānāmi|
ⅩⅢ aparaṁ tasmin pūrvvāndhe jane phirūśināṁ nikaṭam ānīte sati phirūśinopi tamapṛcchan kathaṁ dṛṣṭiṁ prāptosi?
ⅩⅣ tataḥ sa kathitavān sa paṅkena mama netre 'limpat paścād snātvā dṛṣṭimalabhe|
ⅩⅤ kintu yīśu rviśrāmavāre karddamaṁ kṛtvā tasya nayane prasanne'karod itikāraṇāt katipayaphirūśino'vadan
ⅩⅥ sa pumān īśvarānna yataḥ sa viśrāmavāraṁ na manyate| tatonye kecit pratyavadan pāpī pumān kim etādṛśam āścaryyaṁ karmma karttuṁ śaknoti?
ⅩⅦ itthaṁ teṣāṁ parasparaṁ bhinnavākyatvam abhavat| paścāt te punarapi taṁ pūrvvāndhaṁ mānuṣam aprākṣuḥ yo janastava cakṣuṣī prasanne kṛtavān tasmin tvaṁ kiṁ vadasi? sa ukttavān sa bhaviśadvādī|
ⅩⅧ sa dṛṣṭim āptavān iti yihūdīyāstasya dṛṣṭiṁ prāptasya janasya pitro rmukhād aśrutvā na pratyayan|
ⅩⅨ ataeva te tāvapṛcchan yuvayo ryaṁ putraṁ janmāndhaṁ vadathaḥ sa kimayaṁ? tarhīdānīṁ kathaṁ draṣṭuṁ śaknoti?
ⅩⅩ tatastasya pitarau pratyavocatām ayam āvayoḥ putra ā janerandhaśca tadapyāvāṁ jānīvaḥ
ⅩⅪ kintvadhunā kathaṁ dṛṣṭiṁ prāptavān tadāvāṁ n jānīvaḥ kosya cakṣuṣī prasanne kṛtavān tadapi na jānīva eṣa vayaḥprāpta enaṁ pṛcchata svakathāṁ svayaṁ vakṣyati|
ⅩⅫ yihūdīyānāṁ bhayāt tasya pitarau vākyamidam avadatāṁ yataḥ kopi manuṣyo yadi yīśum abhiṣiktaṁ vadati tarhi sa bhajanagṛhād dūrīkāriṣyate yihūdīyā iti mantraṇām akurvvan
ⅩⅩⅢ atastasya pitarau vyāharatām eṣa vayaḥprāpta enaṁ pṛcchata|
ⅩⅩⅣ tadā te punaśca taṁ pūrvvāndham āhūya vyāharan īśvarasya guṇān vada eṣa manuṣyaḥ pāpīti vayaṁ jānīmaḥ|
ⅩⅩⅤ tadā sa ukttavān sa pāpī na veti nāhaṁ jāne pūrvāmandha āsamaham adhunā paśyāmīti mātraṁ jānāmi|
ⅩⅩⅥ te punarapṛcchan sa tvāṁ prati kimakarot? kathaṁ netre prasanne 'karot?
ⅩⅩⅦ tataḥ sovādīd ekakṛtvokathayaṁ yūyaṁ na śṛṇutha tarhi kutaḥ punaḥ śrotum icchatha? yūyamapi kiṁ tasya śiṣyā bhavitum icchatha?
ⅩⅩⅧ tadā te taṁ tiraskṛtya vyāharan tvaṁ tasya śiṣyo vayaṁ mūsāḥ śiṣyāḥ|
ⅩⅩⅨ mūsāvaktreṇeśvaro jagāda tajjānīmaḥ kintveṣa kutratyaloka iti na jānīmaḥ|
ⅩⅩⅩ sovadad eṣa mama locane prasanne 'karot tathāpi kutratyaloka iti yūyaṁ na jānītha etad āścaryyaṁ bhavati|
ⅩⅩⅪ īśvaraḥ pāpināṁ kathāṁ na śṛṇoti kintu yo janastasmin bhaktiṁ kṛtvā tadiṣṭakriyāṁ karoti tasyaiva kathāṁ śṛṇoti etad vayaṁ jānīmaḥ|
ⅩⅩⅫ kopi manuṣyo janmāndhāya cakṣuṣī adadāt jagadārambhād etādṛśīṁ kathāṁ kopi kadāpi nāśṛṇot|
ⅩⅩⅩⅢ asmād eṣa manuṣyo yadīśvarānnājāyata tarhi kiñcidapīdṛśaṁ karmma karttuṁ nāśaknot|
ⅩⅩⅩⅣ te vyāharan tvaṁ pāpād ajāyathāḥ kimasmān tvaṁ śikṣayasi? paścātte taṁ bahirakurvvan|
ⅩⅩⅩⅤ tadanantaraṁ yihūdīyaiḥ sa bahirakriyata yīśuriti vārttāṁ śrutvā taṁ sākṣāt prāpya pṛṣṭavān īśvarasya putre tvaṁ viśvasiṣi?
ⅩⅩⅩⅥ tadā sa pratyavocat he prabho sa ko yat tasminnahaṁ viśvasimi?
ⅩⅩⅩⅦ tato yīśuḥ kathitavān tvaṁ taṁ dṛṣṭavān tvayā sākaṁ yaḥ kathaṁ kathayati saeva saḥ|
ⅩⅩⅩⅧ tadā he prabho viśvasimītyuktvā sa taṁ praṇāmat|
ⅩⅩⅩⅨ paścād yīśuḥ kathitavān nayanahīnā nayanāni prāpnuvanti nayanavantaścāndhā bhavantītyabhiprāyeṇa jagadāham āgaccham|
ⅩⅬ etat śrutvā nikaṭasthāḥ katipayāḥ phirūśino vyāharan vayamapi kimandhāḥ?
ⅩⅬⅠ tadā yīśuravādīd yadyandhā abhavata tarhi pāpāni nātiṣṭhan kintu paśyāmīti vākyavadanād yuṣmākaṁ pāpāni tiṣṭhanti|