Ⅰ hē bhrātaraḥ, yūyaṁ yad ātmikān dāyān anavagatāstiṣṭhatha tadahaṁ nābhilaṣāmi|
Ⅱ pūrvvaṁ bhinnajātīyā yūyaṁ yadvad vinītāstadvad avākpratimānām anugāmina ādhbam iti jānītha|
Ⅲ iti hētōrahaṁ yuṣmabhyaṁ nivēdayāmi, īśvarasyātmanā bhāṣamāṇaḥ kō'pi yīśuṁ śapta iti na vyāharati, punaśca pavitrēṇātmanā vinītaṁ vinānyaḥ kō'pi yīśuṁ prabhuriti vyāharttuṁ na śaknōti|
Ⅳ dāyā bahuvidhāḥ kintvēka ātmā
Ⅴ paricaryyāśca bahuvidhāḥ kintvēkaḥ prabhuḥ|
Ⅵ sādhanāni bahuvidhāni kintu sarvvēṣu sarvvasādhaka īśvara ēkaḥ|
Ⅶ ēkaikasmai tasyātmanō darśanaṁ parahitārthaṁ dīyatē|
Ⅷ ēkasmai tēnātmanā jñānavākyaṁ dīyatē, anyasmai tēnaivātmanādiṣṭaṁ vidyāvākyam,
Ⅸ anyasmai tēnaivātmanā viśvāsaḥ, anyasmai tēnaivātmanā svāsthyadānaśaktiḥ,
Ⅹ anyasmai duḥsādhyasādhanaśaktiranyasmai cēśvarīyādēśaḥ, anyasmai cātimānuṣikasyādēśasya vicārasāmarthyam, anyasmai parabhāṣābhāṣaṇaśaktiranyasmai ca bhāṣārthabhāṣaṇasāmaryaṁ dīyatē|
Ⅺ ēkēnādvitīyēnātmanā yathābhilāṣam ēkaikasmai janāyaikaikaṁ dānaṁ vitaratā tāni sarvvāṇi sādhyantē|
Ⅻ dēha ēkaḥ sannapi yadvad bahvaṅgayuktō bhavati, tasyaikasya vapuṣō 'ṅgānāṁ bahutvēna yadvad ēkaṁ vapu rbhavati, tadvat khrīṣṭaḥ|
ⅩⅢ yatō hētō ryihūdibhinnajātīyadāsasvatantrā vayaṁ sarvvē majjanēnaikēnātmanaikadēhīkr̥tāḥ sarvvē caikātmabhuktā abhavāma|
ⅩⅣ ēkēnāṅgēna vapu rna bhavati kintu bahubhiḥ|
ⅩⅤ tatra caraṇaṁ yadi vadēt nāhaṁ hastastasmāt śarīrasya bhāgō nāsmīti tarhyanēna śarīrāt tasya viyōgō na bhavati|
ⅩⅥ śrōtraṁ vā yadi vadēt nāhaṁ nayanaṁ tasmāt śarīrasyāṁśō nāsmīti tarhyanēna śarīrāt tasya viyōgō na bhavati|
ⅩⅦ kr̥tsnaṁ śarīraṁ yadi darśanēndriyaṁ bhavēt tarhi śravaṇēndriyaṁ kutra sthāsyati? tat kr̥tsnaṁ yadi vā śravaṇēndriyaṁ bhavēt tarhi ghraṇēndriyaṁ kutra sthāsyati?
ⅩⅧ kintvidānīm īśvarēṇa yathābhilaṣitaṁ tathaivāṅgapratyaṅgānām ēkaikaṁ śarīrē sthāpitaṁ|
ⅩⅨ tat kr̥tsnaṁ yadyēkāṅgarūpi bhavēt tarhi śarīrē kutra sthāsyati?
ⅩⅩ tasmād aṅgāni bahūni santi śarīraṁ tvēkamēva|
ⅩⅪ ataēva tvayā mama prayōjanaṁ nāstīti vācaṁ pāṇiṁ vadituṁ nayanaṁ na śaknōti, tathā yuvābhyāṁ mama prayōjanaṁ nāstīti mūrddhā caraṇau vadituṁ na śaknōtiḥ;
ⅩⅫ vastutastu vigrahasya yānyaṅgānyasmābhi rdurbbalāni budhyantē tānyēva saprayōjanāni santi|
ⅩⅩⅢ yāni ca śarīramadhyē'vamanyāni budhyatē tānyasmābhiradhikaṁ śōbhyantē| yāni ca kudr̥śyāni tāni sudr̥śyatarāṇi kriyantē
ⅩⅩⅣ kintu yāni svayaṁ sudr̥śyāni tēṣāṁ śōbhanam niṣprayōjanaṁ|
ⅩⅩⅤ śarīramadhyē yad bhēdō na bhavēt kintu sarvvāṇyaṅgāni yad aikyabhāvēna sarvvēṣāṁ hitaṁ cintayanti tadartham īśvarēṇāpradhānam ādaraṇīyaṁ kr̥tvā śarīraṁ viracitaṁ|
ⅩⅩⅥ tasmād ēkasyāṅgasya pīḍāyāṁ jātāyāṁ sarvvāṇyaṅgāni tēna saha pīḍyantē, ēkasya samādarē jātē ca sarvvāṇi tēna saha saṁhr̥ṣyanti|
ⅩⅩⅦ yūyañca khrīṣṭasya śarīraṁ, yuṣmākam ēkaikaśca tasyaikaikam aṅgaṁ|
ⅩⅩⅧ kēcit kēcit samitāvīśvarēṇa prathamataḥ prēritā dvitīyata īśvarīyādēśavaktārastr̥tīyata upadēṣṭārō niyuktāḥ, tataḥ paraṁ kēbhyō'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakr̥tau lōkaśāsanē vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tēna vyatāri|
ⅩⅩⅨ sarvvē kiṁ prēritāḥ? sarvvē kim īśvarīyādēśavaktāraḥ? sarvvē kim upadēṣṭāraḥ? sarvvē kiṁ citrakāryyasādhakāḥ?
ⅩⅩⅩ sarvvē kim anāmayakaraṇaśaktiyuktāḥ? sarvvē kiṁ parabhāṣāvādinaḥ? sarvvē vā kiṁ parabhāṣārthaprakāśakāḥ?
ⅩⅩⅪ yūyaṁ śrēṣṭhadāyān labdhuṁ yatadhvaṁ| anēna yūyaṁ mayā sarvvōttamamārgaṁ darśayitavyāḥ|