ⅩⅢ
Ⅰ martyasvargīyāṇāṁ bhāṣā bhāṣamāṇō'haṁ yadi prēmahīnō bhavēyaṁ tarhi vādakatālasvarūpō ninādakāribhērīsvarūpaśca bhavāmi|
Ⅱ aparañca yadyaham īśvarīyādēśāḍhyaḥ syāṁ sarvvāṇi guptavākyāni sarvvavidyāñca jānīyāṁ pūrṇaviśvāsaḥ san śailān sthānāntarīkarttuṁ śaknuyāñca kintu yadi prēmahīnō bhavēyaṁ tarhyagaṇanīya ēva bhavāmi|
Ⅲ aparaṁ yadyaham annadānēna sarvvasvaṁ tyajēyaṁ dāhanāya svaśarīraṁ samarpayēyañca kintu yadi prēmahīnō bhavēyaṁ tarhi tatsarvvaṁ madarthaṁ niṣphalaṁ bhavati|
Ⅳ prēma cirasahiṣṇu hitaiṣi ca, prēma nirdvēṣam aśaṭhaṁ nirgarvvañca|
Ⅴ aparaṁ tat kutsitaṁ nācarati, ātmacēṣṭāṁ na kurutē sahasā na krudhyati parāniṣṭaṁ na cintayati,
Ⅵ adharmmē na tuṣyati satya ēva santuṣyati|
Ⅶ tat sarvvaṁ titikṣatē sarvvatra viśvasiti sarvvatra bhadraṁ pratīkṣatē sarvvaṁ sahatē ca|
Ⅷ prēmnō lōpaḥ kadāpi na bhaviṣyati, īśvarīyādēśakathanaṁ lōpsyatē parabhāṣābhāṣaṇaṁ nivarttiṣyatē jñānamapi lōpaṁ yāsyati|
Ⅸ yatō'smākaṁ jñānaṁ khaṇḍamātram īśvarīyādēśakathanamapi khaṇḍamātraṁ|
Ⅹ kintvasmāsu siddhatāṁ gatēṣu tāni khaṇḍamātrāṇi lōpaṁ yāsyantē|
Ⅺ bālyakālē'haṁ bāla ivābhāṣē bāla ivācintayañca kintu yauvanē jātē tatsarvvaṁ bālyācaraṇaṁ parityaktavān|
Ⅻ idānīm abhramadhyēnāspaṣṭaṁ darśanam asmābhi rlabhyatē kintu tadā sākṣāt darśanaṁ lapsyatē| adhunā mama jñānam alpiṣṭhaṁ kintu tadāhaṁ yathāvagamyastathaivāvagatō bhaviṣyāmi|
ⅩⅢ idānīṁ pratyayaḥ pratyāśā prēma ca trīṇyētāni tiṣṭhanti tēṣāṁ madhyē ca prēma śrēṣṭhaṁ|