Ⅰ aparañca yuṣmābhi rmāṁ prati yat patramalēkhi tasyōttaramētat, yōṣitō'sparśanaṁ manujasya varaṁ;
Ⅱ kintu vyabhicārabhayād ēkaikasya puṁsaḥ svakīyabhāryyā bhavatu tadvad ēkaikasyā yōṣitō 'pi svakīyabharttā bhavatu|
Ⅲ bhāryyāyai bhartrā yadyad vitaraṇīyaṁ tad vitīryyatāṁ tadvad bhartrē'pi bhāryyayā vitaraṇīyaṁ vitīryyatāṁ|
Ⅳ bhāryyāyāḥ svadēhē svatvaṁ nāsti bhartturēva, tadvad bhartturapi svadēhē svatvaṁ nāsti bhāryyāyā ēva|
Ⅴ upōṣaṇaprārthanayōḥ sēvanārtham ēkamantraṇānāṁ yuṣmākaṁ kiyatkālaṁ yāvad yā pr̥thaksthiti rbhavati tadanyō vicchēdō yuṣmanmadhyē na bhavatu, tataḥ param indriyāṇām adhairyyāt śayatān yad yuṣmān parīkṣāṁ na nayēt tadarthaṁ punarēkatra milata|
Ⅵ ētad ādēśatō nahi kintvanujñāta ēva mayā kathyatē,
Ⅶ yatō mamāvasthēva sarvvamānavānāmavasthā bhavatviti mama vāñchā kintvīśvarād ēkēnaikō varō'nyēna cānyō vara itthamēkaikēna svakīyavarō labdhaḥ|
Ⅷ aparam akr̥tavivāhān vidhavāśca prati mamaitannivēdanaṁ mamēva tēṣāmavasthiti rbhadrā;
Ⅸ kiñca yadi tairindriyāṇi niyantuṁ na śakyantē tarhi vivāhaḥ kriyatāṁ yataḥ kāmadahanād vyūḍhatvaṁ bhadraṁ|
Ⅹ yē ca kr̥tavivāhāstē mayā nahi prabhunaivaitad ājñāpyantē|
Ⅺ bhāryyā bharttr̥taḥ pr̥thak na bhavatu| yadi vā pr̥thagbhūtā syāt tarhi nirvivāhā tiṣṭhatu svīyapatinā vā sandadhātu bharttāpi bhāryyāṁ na tyajatu|
Ⅻ itarān janān prati prabhu rna bravīti kintvahaṁ bravīmi; kasyacid bhrāturyōṣid aviśvāsinī satyapi yadi tēna sahavāsē tuṣyati tarhi sā tēna na tyajyatāṁ|
ⅩⅢ tadvat kasyāścid yōṣitaḥ patiraviśvāsī sannapi yadi tayā sahavāsē tuṣyati tarhi sa tayā na tyajyatāṁ|
ⅩⅣ yatō'viśvāsī bharttā bhāryyayā pavitrībhūtaḥ, tadvadaviśvāsinī bhāryyā bhartrā pavitrībhūtā; nōcēd yuṣmākamapatyānyaśucīnyabhaviṣyan kintvadhunā tāni pavitrāṇi santi|
ⅩⅤ aviśvāsī janō yadi vā pr̥thag bhavati tarhi pr̥thag bhavatu; ētēna bhrātā bhaginī vā na nibadhyatē tathāpi vayamīśvarēṇa śāntayē samāhūtāḥ|
ⅩⅥ hē nāri tava bharttuḥ paritrāṇaṁ tvattō bhaviṣyati na vēti tvayā kiṁ jñāyatē? hē nara tava jāyāyāḥ paritrāṇaṁ tvattēा bhaviṣyati na vēti tvayā kiṁ jñāyatē?
ⅩⅦ ēkaikō janaḥ paramēśvarāllabdhaṁ yad bhajatē yasyāñcāvasthāyām īśvarēṇāhvāyi tadanusārēṇaivācaratu tadahaṁ sarvvasamājasthān ādiśāmi|
ⅩⅧ chinnatvag bhr̥tvā ya āhūtaḥ sa prakr̥ṣṭatvak na bhavatu, tadvad achinnatvag bhūtvā ya āhūtaḥ sa chinnatvak na bhavatu|
ⅩⅨ tvakchēdaḥ sārō nahi tadvadatvakchēdō'pi sārō nahi kintvīśvarasyājñānāṁ pālanamēva|
ⅩⅩ yō janō yasyāmavasthāyāmāhvāyi sa tasyāmēvāvatiṣṭhatāṁ|
ⅩⅪ dāsaḥ san tvaṁ kimāhūtō'si? tanmā cintaya, tathāca yadi svatantrō bhavituṁ śaknuyāstarhi tadēva vr̥ṇu|
ⅩⅫ yataḥ prabhunāhūtō yō dāsaḥ sa prabhō rmōcitajanaḥ| tadvad tēnāhūtaḥ svatantrō janō'pi khrīṣṭasya dāsa ēva|
ⅩⅩⅢ yūyaṁ mūlyēna krītā atō hētō rmānavānāṁ dāsā mā bhavata|
ⅩⅩⅣ hē bhrātarō yasyāmavasthāyāṁ yasyāhvānamabhavat tayā sa īśvarasya sākṣāt tiṣṭhatu|
ⅩⅩⅤ aparam akr̥tavivāhān janān prati prabhōḥ kō'pyādēśō mayā na labdhaḥ kintu prabhōranukampayā viśvāsyō bhūtō'haṁ yad bhadraṁ manyē tad vadāmi|
ⅩⅩⅥ varttamānāt klēśasamayāt manuṣyasyānūḍhatvaṁ bhadramiti mayā budhyatē|
ⅩⅩⅦ tvaṁ kiṁ yōṣiti nibaddhō'si tarhi mōcanaṁ prāptuṁ mā yatasva| kiṁ vā yōṣitō muktō'si? tarhi jāyāṁ mā gavēṣaya|
ⅩⅩⅧ vivāhaṁ kurvvatā tvayā kimapi nāpārādhyatē tadvad vyūhyamānayā yuvatyāpi kimapi nāparādhyatē tathāca tādr̥śau dvau janau śārīrikaṁ klēśaṁ lapsyētē kintu yuṣmān prati mama karuṇā vidyatē|
ⅩⅩⅨ hē bhrātarō'hamidaṁ bravīmi, itaḥ paraṁ samayō'tīva saṁkṣiptaḥ,
ⅩⅩⅩ ataḥ kr̥tadārairakr̥tadārairiva rudadbhiścārudadbhiriva sānandaiśca nirānandairiva krētr̥bhiścābhāgibhirivācaritavyaṁ
ⅩⅩⅪ yē ca saṁsārē caranti tai rnāticaritavyaṁ yata ihalēाkasya kautukō vicalati|
ⅩⅩⅫ kintu yūyaṁ yanniścintā bhavētēti mama vāñchā| akr̥tavivāhō janō yathā prabhuṁ paritōṣayēt tathā prabhuṁ cintayati,
ⅩⅩⅩⅢ kintu kr̥tavivāhō janō yathā bhāryyāṁ paritōṣayēt tathā saṁsāraṁ cintayati|
ⅩⅩⅩⅣ tadvad ūḍhayōṣitō 'nūḍhā viśiṣyatē| yānūḍhā sā yathā kāyamanasōḥ pavitrā bhavēt tathā prabhuṁ cintayati yā cōḍhā sā yathā bharttāraṁ paritōṣayēt tathā saṁsāraṁ cintayati|
ⅩⅩⅩⅤ ahaṁ yad yuṣmān mr̥gabandhinyā parikṣipēyaṁ tadarthaṁ nahi kintu yūyaṁ yadaninditā bhūtvā prabhōḥ sēvanē'bādham āsaktā bhavēta tadarthamētāni sarvvāṇi yuṣmākaṁ hitāya mayā kathyantē|
ⅩⅩⅩⅥ kasyacit kanyāyāṁ yauvanaprāptāyāṁ yadi sa tasyā anūḍhatvaṁ nindanīyaṁ vivāhaśca sādhayitavya iti manyatē tarhi yathābhilāṣaṁ karōtu, ētēna kimapi nāparātsyati vivāhaḥ kriyatāṁ|
ⅩⅩⅩⅦ kintu duḥkhēnākliṣṭaḥ kaścit pitā yadi sthiramanōgataḥ svamanō'bhilāṣasādhanē samarthaśca syāt mama kanyā mayā rakṣitavyēti manasi niścinōti ca tarhi sa bhadraṁ karmma karōti|
ⅩⅩⅩⅧ atō yō vivāhaṁ karōti sa bhadraṁ karmma karōti yaśca vivāhaṁ na karōti sa bhadrataraṁ karmma karōti|
ⅩⅩⅩⅨ yāvatkālaṁ pati rjīvati tāvad bhāryyā vyavasthayā nibaddhā tiṣṭhati kintu patyau mahānidrāṁ gatē sā muktībhūya yamabhilaṣati tēna saha tasyā vivāhō bhavituṁ śaknōti, kintvētat kēvalaṁ prabhubhaktānāṁ madhyē|
ⅩⅬ tathāca sā yadi niṣpatikā tiṣṭhati tarhi tasyāḥ kṣēmaṁ bhaviṣyatīti mama bhāvaḥ| aparam īśvarasyātmā mamāpyanta rvidyata iti mayā budhyatē|