Ⅰ dēvaprasādē sarvvēṣām asmākaṁ jñānamāstē tadvayaṁ vidmaḥ| tathāpi jñānaṁ garvvaṁ janayati kintu prēmatō niṣṭhā jāyatē|
Ⅱ ataḥ kaścana yadi manyatē mama jñānamāsta iti tarhi tēna yādr̥śaṁ jñānaṁ cēṣṭitavyaṁ tādr̥śaṁ kimapi jñānamadyāpi na labdhaṁ|
Ⅲ kintu ya īśvarē prīyatē sa īśvarēṇāpi jñāyatē|
Ⅳ dēvatābaliprasādabhakṣaṇē vayamidaṁ vidmō yat jaganmadhyē kō'pi dēvō na vidyatē, ēkaścēśvarō dvitīyō nāstīti|
Ⅴ svargē pr̥thivyāṁ vā yadyapi kēṣucid īśvara iti nāmārōpyatē tādr̥śāśca bahava īśvarā bahavaśca prabhavō vidyantē
Ⅵ tathāpyasmākamadvitīya īśvaraḥ sa pitā yasmāt sarvvēṣāṁ yadarthañcāsmākaṁ sr̥ṣṭi rjātā, asmākañcādvitīyaḥ prabhuḥ sa yīśuḥ khrīṣṭō yēna sarvvavastūnāṁ yēnāsmākamapi sr̥ṣṭiḥ kr̥tā|
Ⅶ adhikantu jñānaṁ sarvvēṣāṁ nāsti yataḥ kēcidadyāpi dēvatāṁ sammanya dēvaprasādamiva tad bhakṣyaṁ bhuñjatē tēna durbbalatayā tēṣāṁ svāntāni malīmasāni bhavanti|
Ⅷ kintu bhakṣyadravyād vayam īśvarēṇa grāhyā bhavāmastannahi yatō bhuṅktvā vayamutkr̥ṣṭā na bhavāmastadvadabhuṅktvāpyapakr̥ṣṭā na bhavāmaḥ|
Ⅸ atō yuṣmākaṁ yā kṣamatā sā durbbalānām unmāthasvarūpā yanna bhavēt tadarthaṁ sāvadhānā bhavata|
Ⅹ yatō jñānaviśiṣṭastvaṁ yadi dēvālayē upaviṣṭaḥ kēnāpi dr̥śyasē tarhi tasya durbbalasya manasi kiṁ prasādabhakṣaṇa utsāhō na janiṣyatē?
Ⅺ tathā sati yasya kr̥tē khrīṣṭō mamāra tava sa durbbalō bhrātā tava jñānāt kiṁ na vinaṁkṣyati?
Ⅻ ityanēna prakārēṇa bhrātr̥ṇāṁ viruddham aparādhyadbhistēṣāṁ durbbalāni manāṁsi vyāghātayadbhiśca yuṣmābhiḥ khrīṣṭasya vaiparītyēnāparādhyatē|
ⅩⅢ atō hētōḥ piśitāśanaṁ yadi mama bhrātu rvighnasvarūpaṁ bhavēt tarhyahaṁ yat svabhrātu rvighnajanakō na bhavēyaṁ tadarthaṁ yāvajjīvanaṁ piśitaṁ na bhōkṣyē|